Book Title: Shreemannagpuriya Tapagachhani Pattavali
Author(s): Jain Yuvak Mandal
Publisher: Jain Yuvak Mandal

View full book text
Previous | Next

Page 31
________________ ૧૩ શ્રી પરમાનસૂરિ ૧૪ શ્રી દેવેદ્રસૂરિ ૧૫ શ્રી પૂર્ણદેવસૂરિ ૧૬ શ્રી યશેભદ્રસૂરિ શ્રીમન્નાગપુરીય તપાગચ્છની ૧૭ શ્રી વજ્રસેનસૂરિ. ૧૮ શ્રી પ્રસન્નચંદ્રસૂરિ ૧૯ શ્રી કુમુદસૂરિ ૨૦ શ્રી પદ્મદેવસૂરિ यतः- श्रीमन्मुनिचंद्रगुरोः, पट्टोदयशैलमौलिहेलिसमः ॥ श्रीदेवसूरिरुदयं प्रापाब्धिमुनीशमितवर्षैः ॥ १ सर्वग्रंथपथाध्वनीनाधिषणः सदेवता सेवितः ॥ शिष्यांभोज दिवाकरः क्षितिपतिश्रेणिश्वरैर्वदितः लक्ष्मीकेलिनिकेतनंपरमतांभोराशिकुंभोद्भवः, कर्पूरोज्वळ शीलसुंदरवपुः श्रीदेवसू रिर्जयी ॥२॥ श्रीदेवसूरिस्थापित - जिनसंख्याचार्य संततेर्गच्छाः । देवाचार्यतयैव, ख्यातिमगुः प्रायशः सर्वे ॥३॥ " तथाच उपदेशटीकायां रत्नप्रभसूरयः"शिष्यः श्रीमुनिचंद्रसूरिमुनिभिगीतार्थचूडामणिः पट्टे स्वे विनिवेशितस्तदनु स श्रीदेवसूरिप्रभुः || आस्थाने जयसिंहदेव नृपतेर्येनास्त दिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तंभः समुत्तंभितः || ४ | " ૨૧ શ્રી માનદેવસૂરિ ૨૨ શ્રી જેણુસૂરિ ૨૩ શ્રી હરિષસૂરિ ૨૪ શ્રી સામસૂરિ तथाचप्रभावकचरित्रे यदिनामकुमुदचंद्रं, नाजेष्यद्देवसू रिरहिमरुचिः ॥ कटिपरिधानमधास्यत, कतमः श्वेताम्बरो जगति ॥५॥ शिवाद्वैतं वदन्बन्धः, पुरे धवलके द्विजः ॥ १. वृत्तरत्नाकर टीम हरी. Shree Sudharmaswami Gyanbhandar-Umara, Surat 99 ૧ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54