Book Title: Shreemannagpuriya Tapagachhani Pattavali
Author(s): Jain Yuvak Mandal
Publisher: Jain Yuvak Mandal

View full book text
Previous | Next

Page 51
________________ શ્રીમન્નાગપુરી તપાગચ્છની ४५ ૧ વાગે શુભધ્યાનથી ત્રણ દિવસના અણુસણ પૂર્વક રાજનગરમાં તેઓશ્રી સ્વર્ગવાસ થયા. તે સમયે આચાર્યશ્રીની વૈયાવચ્ચમાં તપસ્વી મુનિમહારાજ શ્રી જગતચંદ્રજી મહારાજ તથા મુનિશ્રી સાગરચંદ્રજી વિગેરેઓ સારી રીતે તત્પર રહ્યા હતા. यतः-श्रीमत्पर्वतनायकार्बुदगिरिप्रान्तप्रदेशस्थित वग्रामनिवासिनो गुणिवरादौदीच्यविधात्सतः ।। जन्मप्रापदसौ स्वमात-विजयाकृक्षौ सुपुण्ये दिने, भाईचन्द इति प्रथां च धृतवांश्चन्द्रोपमांगद्युतेः ॥१॥ सूरीन्द्रं भ्रातृचंद्राख्यं, दिव्यं स्याद्वादवादिनम् ॥ पदस्थं नयनिष्णात, वन्दे श्रीमुक्तिनंदनम् ॥ २॥ श्रीमद्वियावतंसाः शमदमसहिता बालभाव द्विरक्ता, ज्ञानाभ्य से प्रवृत्ता निखिलजनमनोहर्षदाः स्वैगुणोधैः ॥ मध्यस्था मान्यवाक्या दलितमदबला भ्रातृचंद्राभिधानास्तारुण्ये तीर्णमोहा निरुपमचरिताः मरिराजा जयन्तु ।। ३ ।। अनेकगुणगणशोभित-सूरीश्वरश्रीभ्रातृचन्द्रगुरुम् । सदा शुभाशयेनाह-मंघ्रिसरोज तस्य वन्दे ॥ ४ ॥ येन ज्ञानप्रदीपेन, निरस्याभ्यंतरं तमः। ममामा निर्मलीचक्रे, तस्मै श्रीगुरवे नमः ॥ ५ ॥ अपूर्ण. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 49 50 51 52 53 54