Book Title: Shravak Pragnapti Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
શ્રાવક પ્રજ્ઞપ્તિ - ૩૧૯
[ देहादिनिमित्तमपि ये खलु कायवधे तथा प्रवर्तन्ते । जिनपूजाकायवधे तेषां प्रतिषेधनं मोहः ॥ ३४९ ॥]
देहादिनिमित्तमप्यसारशरीरहेतोरपीत्र्त्यर्थः ये कायवधे पृथिव्याद्युपमर्दे तथा प्रवर्तन्ते तथेति झटिति कृत्वा जिनपूजाकायवधे तेषां प्रतिषेधनं मोहो अज्ञानं । न हि ततो भगवत्पूजा न शोभनेति ॥ ३४९ ॥
वणी
ગાથાર્થ— ટીકાર્થ- અસાર શરીર આદિ માટે પણ જેઓ ઝડપથી જીવહિંસામાં પ્રવર્તે છે, તેમનો જિનપૂજામાં થનારી જીવહિંસામાં પ્રતિષેધ મોહ=અજ્ઞાન છે. તેમના નિષેધથી જિનપૂજા સારી નથી એવું નથી, અર્થાત્ તેમના નિષેધથી જિનપૂજા અકર્તવ્યરૂપ બની જતી નથી. (૩૪૯) निगमयन्नाह
सुत्तभणिएण विहिणा, गिहिणा निव्वाणमिच्छमाणेण । लोगुत्तमाण पूया, निच्चं चिय होइ कायव्वा ॥ ३५० ॥ [ सूत्रभणितेन विधिना गृहिणा निर्वाणमिच्छता ।
लोकोत्तमानां पूजा नित्यमेव भवति कर्तव्या ॥ ३५० ॥]
सूत्रभणितेनागमोक्तेन विधिना यतनालक्षणेन गृहिणा श्रावकेन निर्वाणमिच्छता मोक्षमभिलषता लोकोत्तमानामर्हदादीनां पूजा अभ्यर्थनादिरूपा नित्यमेव भवति कर्तव्या । ततश्च न युक्तः प्रतिषेध इति ॥ ३५० ॥
ઉપસંહાર કરતા ગ્રંથકાર કહે છે—
ગાથાર્થ ટીકાર્થ— મોક્ષને ઇચ્છતા શ્રાવકે આગમમાં કહેલી યતનારૂપ વિધિથી અરિહંતોની સત્કાર આદિ રૂપ પૂજા નિત્ય જ કરવી જોઇએ. તેથી જિનપૂજાનો પ્રતિષેધ કરવો એ યુક્ત નથી. (૩૫૦)
अवसितमानुषङ्गिकं । साम्प्रतं यदुक्तं साधुसकाशे कुर्यात्प्रत्याख्यानं यथागृहीतमित्यत्र तत्करणे गुणमाह
गुरुसक्खिओ उ धम्मो, संपुन्नविही कयाइ य विसेसो । तित्थयराण य आणा, साहुसमीवंमि वोसिरउ ॥ ३५१ ॥ १. शरीरार्थमपि

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370