Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । गमः शुभपरिणामभावेऽपि च ततः प्रतिबंधात्तत्फलमिति कृतनाशः स्वपरैकत्वं च प्रतिबंधकाविशेषात् प्राप्नोत्येवं तच्चरणत एव ततः क्षयोऽप्यनिवारितप्रसरस्तस्येत्युपसंहरन्नाह ॥ एवंपि य वहविरई कायवा चेव सव्वजतेणं । तदभावंमि पमाया बंधो भणिओ जिणिंदेहिं ॥२२०॥ [एवमपि च वधविरतिः कर्तव्या एव सर्वयत्नेन ।
तदभावे प्रमादात् बन्धो भणितः जिनेन्द्रैः ॥२२०॥ एवमपि चोक्तप्रकाराद्वधविरतिः कर्तव्यैव सर्वयत्नेनाप्रमादेनेत्यर्थः। तदभावे च विरत्यभावे च प्रमादाद्वन्धो भणितो जिनेन्द्रैरिति ।
इदानीमन्यद्वादस्थानकम् केइ बालाइवहे बहुतरकम्मस्सुवकमाउ ति। मन्नंति पावमहियं वडाईसं विवज्जासं ॥ २२१ ॥ [ केचित् बालादिवधे बहुतरकर्मण उपक्रमादेव । मन्यन्ते पापमधिकं वृद्धादिषु विपर्यासम् ॥ २२१॥]
केचिद्वादिनो बालादिवधे बालकुमारयुवव्यापादने बहुतरकमेण उपक्रमणात्कारणान्मन्यन्ते पापमधिकं । वृद्धादिषु विपर्यासं स्तोकतरस्य कर्मण उपक्रमादिति । अत्रोत्तरमाह एयं पि न जुतिखमं जं परिणामाउ पावमिह वुतं । दव्वाइभेयभिन्ना तह हिंसा वन्निया समए ॥ २२२ ॥ [ एतदपि न युक्तिक्षमं यत्परिणामापापमिहोक्तम् । द्रव्यादिभेदभिन्ना तथा हिंसा वर्णिता समये ॥२२२॥]

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228