Book Title: Shravak Pragnapti
Author(s): Keshavlal Premchandra
Publisher: Nirnaysagar Press
View full book text
________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । १६३ तस्तु षड्जीवनिकायं यावदुभयतोऽर्थतस्तु पिण्डैषणां न तु तामपि सूत्रत इत्येतावद्हाति । उक्ता ग्रहणशिक्षा, अत ऊर्ध्वमित. रामासेवनशिक्षा प्रवक्ष्यामि यथासौ भेदिका एतयोरिति । '
संपुन्नं परिपालइ सामायारिं सदेव साहु ति ।
इयरो तकालम्मि वि अपरिनाणाइओ न तहा२९८ [संपूर्णी परिपालयति सामाचारी सदैव साधुरिति। इतरः तत्कालेऽपि अपरिज्ञानादेः न तथा ॥ २९८ ॥]
संपूर्णी निरवशेषां परिपालयत्यासेवते सामाचारी मुखवस्त्रिकाप्रत्युपेक्षणादिकां क्रियां सदैव सर्वकालमेव साधुरित्या जन्म तथाप्रवृत्तेः इतरः श्रावकस्तत्कालेऽपि सामायिकसमयेऽपि अपरिज्ञानादेरपरिज्ञानादभिष्वङ्गानिवृत्त्या असंभवादनभ्यासाच्च न तथा पालयत्येवमासेवनाशिक्षापि भिन्नैव तयोरिति द्वारं सूत्रप्रामाण्याच्च विशेष इति गाथेत्युपलक्षिता तामाह ॥ सामाइयम्मि उ कए समणो इव सावओ हवइ जम्हा। एएण कारणेणं बहुसो सामाइयं कुज्जा ॥ २९९ ॥ [सामायिके तु कृते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥ २९९ ॥]
सामायिके प्राङ्गिरूपितशब्दार्थे तुशब्दो ऽवधारणार्थः सामायिक एव कृते न शेषकालं श्रमण इव साधुरिव श्रावको भवति यस्मादेतेन कारणेन बहुशोऽनेकशः सामायिकं कुर्यादिति अत्र

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228