SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 78 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Šāstri Dādhica Collection) CLOSIN कौशल्याशुभगर्भतः शुचिसचिः श्रीरामचन्द्राभिधो ___भूपान्बोधयति स्म यो नयसृति सच्छ्रलाघया चर्यया ॥२ तर्के कारणगा गुणा निगदिताः कार्ये गुणारम्भकाः, तेनाऽसौ जनकस्थसद्गुणयुतो भावीति काशोरियम् । भूपालोऽजितसिंह एष महिषी चाँपावती द्वाविमौ, सत्पुत्रेण सुखान्वितौ शतसमा राज्यास्पदे राजताम् ॥५७ पूर्वमजितनृपसौधे जयपुरसविधे समुत्सवो जातः । पश्चाद्धरिसिंहगृहे दृष्ट्वा सफलीकृता दृष्टि: ।।५८।। गोपीनाथेन रचितः सुतजन्ममहोत्सवः । उभयो पदम्पत्योः सुखदो जायतां भृशम् ॥५६॥ नन्दवेदाङ्कभूवर्षे माघस्य विशदे दले। बुधवासरसंयुक्त पूर्णिमासञके तिथौ ॥६०।। श्रीयुक्ताजितभूपालसुतजन्ममहोत्सवः । गोपीनाथकृतो भूयात् सर्वलोकसुखावहः ॥६१॥ ॥ मङ्गलं भवतात् सदा।। 444. प्रबोधचन्द्रोदयनाटकं सटीकम् ॥ श्रीगणेशाय नमः ॥ मध्याह्नार्कमरीचिकास्विव पयःपूरो यदज्ञानतः, खं वायुर्व्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति । यत्तत्त्वं विदुषां निमीलति पुनः स्रग्भोगिभोगोपमम्, सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधो महः ॥१॥ ॥ श्रीगणेशाय नमः ॥ रामं विनायकं वन्दे सदानन्दं गुणाकरम् । संसारतापसंहारकारणं विघ्नवारणम् ।।१।। अथ कथमप्यन्तेवासिनं बहुशाध्यापितवेदान्तसिद्धान्तमपि तत्त्वावबोधपराङमुखं नाटकादिरसिकाः परमकारुणिका: श्रीकृष्णमिश्राः प्रबोधचन्द्रोदया. ख्यनाटकव्याजेन तं बुबोधयिषवस्तद्रचयन्ति स्म । तत्राद्यपद्यद्वये नान्दीसंज्ञके निर्विघ्नपरिसमाप्तये कृतं मङ्गलं निबध्नाति मध्याह्नति । OPENING (W.); OPENING (Ct.): Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy