Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 386
________________ ३६ सन्मतिटीकागतान्यवतरणानि । कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः। | को हि भावधर्म हेतुमिच्छन् भावं नेच्छेत् । सम्भवंस्तदभावेऽपि हेतुमत्तां विलङ्घयेत् ॥ ] पृ. ४८० (४) ] पृ. ३२२ (१,२,३), ५६९ (३) | क्रमेण युगपञ्चैव यतस्तेऽर्थक्रियाकृतः । कार्यकारणभावादिसम्बन्धानां द्वयी गतिः । न भवन्ति ततस्तेषां व्यर्थः क्षणिकताश्रमः ॥ नियमानियमाभ्यां स्यादनियमादतद्गता ॥ ] पृ. ३२९ ] पृ. २१ क्रियारूपत्वादपोहस्य विषयो वक्तव्यः । तत्र 'अगौर्न भवति' कार्यकारणभावाद्वा खभावाद्वा नियामकात् । इत्ययमपोहः किं गोविषयः अथागोविषयः ? यदि गोविषयः अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ कथं गोर्गव्येवाभावः? अथागोविषयः कथमन्यविषयादपोहाद] पृ. ७६, ५५८ (१४) न्यत्र प्रतिपत्तिः, नहि खदिरे छिद्यमाने पलाशे छिदा भवति । कार्यखान्यखलेशेन यत् साध्यासिद्धिदर्शनं तत् कार्यसमम् । अथागोर्गवि प्रतिषेधो 'गौरगौर्न भवति' इति, केनागोवं प्रसक्तं ___] पृ. ११५ (६) यत् प्रतिषिध्यत इति । [न्यायवा० पृ० ३२९ पं० २४-१० कार्यस्यैवमयोगाच्च किं कुर्वत् कारणं भवेत् । ३३० पं० ४ ] पृ. २०० (११,१२) ततः कारणभावोऽपि बीजादे वकल्पते ॥ क्रियावद् गुणवत् समवायिकारणं द्रव्यम्। [तत्त्वसं० का० १३ ] पृ. २८३ (१४) 1 [वैशेषिकद. १-१-१५] पृ. ६३३ (३) कालः पचति भूतानि कालः संहरति प्रजाः । क्रीडा हि रतिम विन्दताम् , न च रत्यर्थी भगवान् दुःखाभाकालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥ वात् । [न्यायवा, पृ० ४६२] पृ. ९९ [महाभा० आदिप० अ० १ श्लो० २७३,२७५] क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः। पृ ७११ (४,५) [ योगद० पा० १ सू० २४ ] पृ. ६९,१३३. क्लेशेन पक्षधर्मलं यस्तत्रापि प्रकल्पयेत् । कालाध्वनोरत्यन्तसंयोगे। [पा० २-३-५ ] पृ. ६०५ ( न सङ्गच्छेत तस्यैतल्लक्ष्येण सह लक्षणम् ॥ कालो य होइ सुहुमो। [ ] पृ. ६५५ पृ. ५७० किं स्यात् सा चित्रकस्यां न स्यात् तस्यां मतावपि । क्वचित् तदपरिज्ञानं सदृशापरसम्भवात् । ] पृ. २४१ (१४) भ्रान्तेरपश्यत (1) भेदं मायागोलकमेदवत् ॥ किन्तु गौर्गवयो हस्ती वृक्ष इत्यादिशब्दतः । विधिरूपावसायेन मतिः शाब्दी प्रवर्तते ॥ __] पृ. ३१८ (३) [तत्त्वसं. का. ९११] पृ. १८६ (१) क्व वा श्रुतिः । [ तत्त्वसं० का० ९०७ ] पृ. १८५ किन्तु विध्यवसाय्यस्माद् विकल्पो जायते ध्वनेः । क्षणिकाः सर्वसंस्काराः । [ पृ.७०६ पश्चादपोहशब्दार्थनिषेधे जायते मतिः ॥ क्षणिकाः सर्वसंस्काराः विज्ञानमात्रमेवेदं भो जिनपुत्राः । यद् [ तत्त्वसं० का० ११६४ ] पृ. २२७ (४) इदं त्रैधातुकम् । [ ] पृ. ७३१ किल सामग्री करणं तच्च कर्तृकर्मापेक्षम् सामग्रीजनकत्वेन क्षणिका हि सा न कालान्तरमवतिष्ठते। पृ. २५ तयोर्ध्या तेरर्थान्तरभूतयोरभावात् किमपेक्ष्य साधकतमत्वमा क्षणिका हि सा न कालान्तरमास्ते ।। सादयेत् ।। पृ. ४७२ (९,१०) पृ. ५४ (१) केचिदेव निरात्मानो बाह्या इष्टा घटादयः । क्षीरे दधि भवेदेव दनि क्षीरं घटे पटः। गमनं कस्यचिच्चैव भ्रान्तैस्तद्विनिवर्त्यते ॥ शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ॥ [तत्त्वसं. का. ११८७ ] पृ. २२९ (१७-१८) केवल एव धर्मो धर्मिणि साध्यस्तथेष्टसमुदायस्य सिद्धिः [श्लो० वा० अभावप० श्लो० ५] पृ. ५८१ (२) क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ॥ कृता भवति। [ ] पृ. ५५४ केवलणाणुवउत्ता जाणंति । | [ श्लो० वा० अभावप० श्लो० २] पृ. १८६ (११) ५८१ (१) [प्रज्ञाप० द्विती० प० सू० ५४ गा० १६१] पृ.६०८ (६,७) गतोदके कः खलु सेतुबन्धः ।। पृ. ३७० केवलनाणे केवलदसणे।[ ] पृ. ६१७ गला गवा च तान् देशान् यद्यर्थों नोपलभ्यते। केवलणाणे णं भंते![ पृ. ६०७ (२)| तदान्यकारणाभावादसन्नित्यवगम्यते ॥ ___ केवली णं भंते ! इमं रयणप्पमं पुढविं आयारेहिं पमाणे हिं| [श्लो. वा. अर्था० श्लो०३८] पृ. २३,३२१ हेऊहिं संठाणेहिं परिवारेहिं जं समयं जाणइ नो तं समयं गम्भीरध्वानवत्त्वे सति ।[१-१-५ न्यायवा० पृ. ४७] पासइ? हंता गोयमा ! केवली णं।[ ] ६०५

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456