Book Title: Sanmatitarka Prakaranam Part 2
Author(s): Sukhlal Sanghavi, Bechardas Doshi
Publisher: Gujarat Puratattva Mandir Ahmedabad

View full book text
Previous | Next

Page 402
________________ ५२ सन्मतिटीकागतान्यवतरणानि । यदेव दधि तत् क्षीरं यत् क्षीरं तद् दधीति च। । यस्मात् प्रकरणचिन्ता स प्रकरणसमः। वदता विन्ध्यवासित्वं ख्यापितं विन्ध्यवासिना ॥ [न्यायद. १-२-७] पृ. ७१९ (१) पृ. २९६ (८) यस्माद् उच्चरितात् ककुदादिमदर्थप्रतिपत्तिः स शब्दः । यद् यथेवा विसंवादि प्रमाणं तत् तथा मतम् । ] पृ. ४३१ (६) विसंवाद्यप्रमाणं च तदध्यक्ष-परोक्षयोः ॥ यस्मिन्नधूमतो भिन्न विद्यते हि खलक्षणम् । ] पृ. ५९५ (१,२) तस्मिन्ननमितोऽप्यस्ति परावृत्तं खलक्षणम् ॥ यद् यदा कार्यमुत्पित्सु तत् तदोत्पादनात्मकम् । [तत्त्वसं• का० १०५३ ] पृ. २१० कारणं शक्तिमेदेऽपि न भिन्न क्षणिकं यथा ॥ यस्य ज्ञाने प्रतिभासस्तस्य तत्र तत्कारणत्वं निमित्तमभिधीयते पृ. २५७ न खप्रतिभासमानस्य समवायादेस्तन्निमित्तः प्रतिभासो भवतु यद्यपि नित्यमीश्वराख्यं कारणमविकलं भावानां सन्निहितं | इत्यासजयितुं युक्तम् ।। पृ. ५०९ तथापि न युगपदुत्पत्तिः ईश्वरस्य बुद्धिपूर्वकारिखात् । यदि यस्य तत्र यदोतिर्जिघृक्षा चोपजायते। हीश्वरः सत्तामात्रेणैवाऽबुद्धिपूर्व भावानामुत्पादकः स्यात् तदा चेत्यतेऽनुभवस्तस्य तेन च व्यादिश्यते ॥ सादेतचोद्यम् यदा तु बुद्धिपूर्व करोति तदा न दोषः तस्य [श्लो० वा. अभावप० श्लो. १३ ] पृ. ५८१ खेच्छया कार्येषु प्रवृत्तेः अतोऽनैकान्तिकतैव हेतोः । यस्य निर्विशेषणा भेदाः शब्दरभिधीयन्ते तस्याऽयं दोषः पृ. १२७ अस्माकं तु सत्ताविशेषणानि द्रव्य-गुण-कर्माण्यभिधीयन्ते । यद्यप्यव्यतिरिक्तोऽयमाकारो बुद्धिरूपतः। तथाहि-यत्र यत्र सत्तादिकं सामान्य पश्यति तत्र तत्र सदादि. तथापि बाह्यरूपत्वं भ्रान्तैस्तस्यावसीयते ॥ शब्दं प्रयुङ्के, एकमेव च सत्तादिकं सामान्यम् , अतः सामा[तत्त्वसं० का० १०२६ ] पृ. २०६ न्योपलक्षितेषु भेदेषु समयक्रियासम्भवादकारणमानन्त्यम्। यद् यस्यैव गुण-दोषान् नियमेनानुवर्तते। [न्या. वा० अ० २ आ० २ सू० ६७ पृ. ३२३ पं. सन्नान्तरीयकं तत् स्यादतो ज्ञानोद्भवं वचः ॥ ११] पृ० १७५ ] पृ. ५८ यस्य यावती मात्रा।[ पृ. ९. यद्वत् तुरगः सत्खप्याभरण विभूषणेष्वन भिषक्तः। याज्ञवल्क्य इति होवाच । तद्वदुपग्रहवानपि न सहमुपयाति निर्ग्रन्थः॥ [बृह. उ० अ० २ ब्रा० ४ सू०१] पृ. ३२ [प्रशमर० का० १४१] पृ. ७४९ यादशोऽर्थान्तरापोहः प्रतिबिम्बात्मको वाच्योऽयं प्रतिपादितः। यद्वाऽनुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्वयम् । शब्दान्तरव्यपोहोऽपि तागेव प्रतिबिम्बात्मक एवावगम्यते ॥ तस्माद् गवादिवद् वस्तु प्रमेयलाच गृह्यताम् ॥ [ तत्त्वसं० का० १०८८ ] पृ. २१५ (२६) २१६ (१,२) [श्लो. वा० अभावप० श्लो. ९] पृ. ५८० (९) यावज्जीवेत् सुखं जीव ।[ ] पृ. ५०५ (६) यया जातिर्जातिलिङ्गानि च व्याख्यायन्ते तामाकृतिं विद्यात् यावत् प्रयोजनेनास्य सम्बन्धो नाभिधीयते । सा च सरवावयवानाम् । तदवयवानां च नियतो व्यूहः । असम्बद्धवलापिखाद् भवेत् तावदसतिः॥ [वात्स्या० भा० पृ० २२५] पृ. १७८ [श्लो० वा. सू. १ श्लो० २०] पृ. १६९ यश्चायमगोऽपोहोऽगौर्न भवतीति गोशब्दस्यार्थः स किञ्चिद् यावदर्या वै नामधेयशब्दाः। [१-१-४ वात्स्या. भा०] भावः, अथाभावः? भावोऽपि सन् किं गोः, अथागौरिति । पृ. ५२२ (२) यदि गैरिति नास्ति विवादः । अथागौः, गोशब्दस्यागौरर्थ | यावन्तो याशा ये च यदर्थप्रतिपादकाः । इत्यतिशब्दार्थ कौशलम् । अथाभावः, तन्न युक्तम् , प्रैष | वर्गाः प्रज्ञातसामर्थ्यास्ते तथैवावबोबकाः ॥ सम्प्रतिपत्त्योरविषयत्वात् ; नहि शब्दश्रवणादभावे प्रेषः-प्रति | [श्लो० वा. स्फोटवा० श्लो० ६९] पृ. ४३५ (४) पादकेन श्रोतुरर्थे विनियोगः-प्रतिपादकधर्मः, सम्प्रतिपत्ता (त्ति)श्च श्रोतृधम्मो-भवेत् । अपि च. शब्दार्थ: प्रतीया युगपद् ज्ञानानुत्पत्तिः न्या. सू० १-१-१५1 पृ.६१६ प्रतीयते, न च गोशब्दादभावं कश्चित् प्रतिपद्यते। युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् । [न्यायवा० पृ. ३२९ पं०५-११] [न्यायद०१-१-१६] पृ. ४७७,५३१, ६६९ (६), ७०४ पृ. २०० (६,७,८,९,१०) येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते । यः प्रागजनको बुद्धरुपयोगाविशेषतः । न स संविद्यते तत्र धर्माणां सा हि धर्मता ॥ स पश्चादपि तेन स्यादपायेऽपि नेत्रधीः॥ [ ] पृ. १७४ (५,६,७,८) [ ] पृ. ५२५ (२) येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । यस्मात् प्रकरणचिन्ता । [ न्यायद. १-२-७] पृ. ७२० । 1 पृ. ५३७ (२)

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456