SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३६ सन्मतिटीकागतान्यवतरणानि । कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः। | को हि भावधर्म हेतुमिच्छन् भावं नेच्छेत् । सम्भवंस्तदभावेऽपि हेतुमत्तां विलङ्घयेत् ॥ ] पृ. ४८० (४) ] पृ. ३२२ (१,२,३), ५६९ (३) | क्रमेण युगपञ्चैव यतस्तेऽर्थक्रियाकृतः । कार्यकारणभावादिसम्बन्धानां द्वयी गतिः । न भवन्ति ततस्तेषां व्यर्थः क्षणिकताश्रमः ॥ नियमानियमाभ्यां स्यादनियमादतद्गता ॥ ] पृ. ३२९ ] पृ. २१ क्रियारूपत्वादपोहस्य विषयो वक्तव्यः । तत्र 'अगौर्न भवति' कार्यकारणभावाद्वा खभावाद्वा नियामकात् । इत्ययमपोहः किं गोविषयः अथागोविषयः ? यदि गोविषयः अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ कथं गोर्गव्येवाभावः? अथागोविषयः कथमन्यविषयादपोहाद] पृ. ७६, ५५८ (१४) न्यत्र प्रतिपत्तिः, नहि खदिरे छिद्यमाने पलाशे छिदा भवति । कार्यखान्यखलेशेन यत् साध्यासिद्धिदर्शनं तत् कार्यसमम् । अथागोर्गवि प्रतिषेधो 'गौरगौर्न भवति' इति, केनागोवं प्रसक्तं ___] पृ. ११५ (६) यत् प्रतिषिध्यत इति । [न्यायवा० पृ० ३२९ पं० २४-१० कार्यस्यैवमयोगाच्च किं कुर्वत् कारणं भवेत् । ३३० पं० ४ ] पृ. २०० (११,१२) ततः कारणभावोऽपि बीजादे वकल्पते ॥ क्रियावद् गुणवत् समवायिकारणं द्रव्यम्। [तत्त्वसं० का० १३ ] पृ. २८३ (१४) 1 [वैशेषिकद. १-१-१५] पृ. ६३३ (३) कालः पचति भूतानि कालः संहरति प्रजाः । क्रीडा हि रतिम विन्दताम् , न च रत्यर्थी भगवान् दुःखाभाकालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः॥ वात् । [न्यायवा, पृ० ४६२] पृ. ९९ [महाभा० आदिप० अ० १ श्लो० २७३,२७५] क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः। पृ ७११ (४,५) [ योगद० पा० १ सू० २४ ] पृ. ६९,१३३. क्लेशेन पक्षधर्मलं यस्तत्रापि प्रकल्पयेत् । कालाध्वनोरत्यन्तसंयोगे। [पा० २-३-५ ] पृ. ६०५ ( न सङ्गच्छेत तस्यैतल्लक्ष्येण सह लक्षणम् ॥ कालो य होइ सुहुमो। [ ] पृ. ६५५ पृ. ५७० किं स्यात् सा चित्रकस्यां न स्यात् तस्यां मतावपि । क्वचित् तदपरिज्ञानं सदृशापरसम्भवात् । ] पृ. २४१ (१४) भ्रान्तेरपश्यत (1) भेदं मायागोलकमेदवत् ॥ किन्तु गौर्गवयो हस्ती वृक्ष इत्यादिशब्दतः । विधिरूपावसायेन मतिः शाब्दी प्रवर्तते ॥ __] पृ. ३१८ (३) [तत्त्वसं. का. ९११] पृ. १८६ (१) क्व वा श्रुतिः । [ तत्त्वसं० का० ९०७ ] पृ. १८५ किन्तु विध्यवसाय्यस्माद् विकल्पो जायते ध्वनेः । क्षणिकाः सर्वसंस्काराः । [ पृ.७०६ पश्चादपोहशब्दार्थनिषेधे जायते मतिः ॥ क्षणिकाः सर्वसंस्काराः विज्ञानमात्रमेवेदं भो जिनपुत्राः । यद् [ तत्त्वसं० का० ११६४ ] पृ. २२७ (४) इदं त्रैधातुकम् । [ ] पृ. ७३१ किल सामग्री करणं तच्च कर्तृकर्मापेक्षम् सामग्रीजनकत्वेन क्षणिका हि सा न कालान्तरमवतिष्ठते। पृ. २५ तयोर्ध्या तेरर्थान्तरभूतयोरभावात् किमपेक्ष्य साधकतमत्वमा क्षणिका हि सा न कालान्तरमास्ते ।। सादयेत् ।। पृ. ४७२ (९,१०) पृ. ५४ (१) केचिदेव निरात्मानो बाह्या इष्टा घटादयः । क्षीरे दधि भवेदेव दनि क्षीरं घटे पटः। गमनं कस्यचिच्चैव भ्रान्तैस्तद्विनिवर्त्यते ॥ शशे शृङ्गं पृथिव्यादौ चैतन्यं मूर्तिरात्मनि ॥ [तत्त्वसं. का. ११८७ ] पृ. २२९ (१७-१८) केवल एव धर्मो धर्मिणि साध्यस्तथेष्टसमुदायस्य सिद्धिः [श्लो० वा० अभावप० श्लो० ५] पृ. ५८१ (२) क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते ॥ कृता भवति। [ ] पृ. ५५४ केवलणाणुवउत्ता जाणंति । | [ श्लो० वा० अभावप० श्लो० २] पृ. १८६ (११) ५८१ (१) [प्रज्ञाप० द्विती० प० सू० ५४ गा० १६१] पृ.६०८ (६,७) गतोदके कः खलु सेतुबन्धः ।। पृ. ३७० केवलनाणे केवलदसणे।[ ] पृ. ६१७ गला गवा च तान् देशान् यद्यर्थों नोपलभ्यते। केवलणाणे णं भंते![ पृ. ६०७ (२)| तदान्यकारणाभावादसन्नित्यवगम्यते ॥ ___ केवली णं भंते ! इमं रयणप्पमं पुढविं आयारेहिं पमाणे हिं| [श्लो. वा. अर्था० श्लो०३८] पृ. २३,३२१ हेऊहिं संठाणेहिं परिवारेहिं जं समयं जाणइ नो तं समयं गम्भीरध्वानवत्त्वे सति ।[१-१-५ न्यायवा० पृ. ४७] पासइ? हंता गोयमा ! केवली णं।[ ] ६०५
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy