Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
साहित्यसारम् ।
च पर
विशेष्ये तादृशेऽपय्यमतः परिकराङ्कुरः । सर्वान्कामान्ददात्वद्य गौरीरमण एव नः ॥ १८२ ॥ भयवासी भूतलवासिगणनायां पुनर्गण्यते तथेहापीति न कश्चिद्दोष इति समासोक्ते गौंणव्यङ्गयत्वंमलंकारत्वं चेत्युभयात्मकत्वं परिकरस्यापुष्टार्थरूपदोषाभावत्वालंकारविशेषात्मकत्वरूपोभयात्मकत्वसाध्ये दृष्टान्तत्वेन तद्विचार्यते । सुन्दरत्वे सत्युपस्कारकत्वमलंकारत्वं चमत्कारापकर्षकाभावत्वं च दोषाभावत्वमिति युष्मदुक्तलक्षणत एव तयोर्भावत्वाभावविशेषत्वाभ्यां घटत्वपटप्रतियोगिकात्यन्ताभावयोर्घटावच्छेदेन सामानाधिकरण्याविरोधवदविरोधेऽपि गौणव्यङ्गयत्वाख्योत्तमकाव्यत्वस्य अलंकारविशेषत्वरूपार्थचित्राख्य मध्यमकाव्यत्वस्य स्परविरुद्धधर्मत्वेनैकस्यां समासोक्तौ सामानाधिकरण्यं कथं बालैरपि श्रद्धेयं स्यात् । नह्येकमेव कनकं कलत्रं वा तुल्यकालमुत्तमं मध्यमं च भवति । तस्मादविवेचकवञ्चनमेवैतदिति संक्षेपः । यथावा भावत्कोदाहरणानि - ' मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतै प्रीवभिः । वीचिक्षालित कालियाहितपदे खर्लोककल्लोलिनि त्वं तापं तिरयाऽधुना मम भवव्यालावलीढात्मनः' इति । तथा---' - ' मदकामविमोहमत्सरा रिपवस्त्वा - सुर एव तावकम् । धृतशार्ङ्गगदारिनन्दक प्रतिकर्षन्ति कथं न वीक्षसे' । अत्राप्युपेक्षानौचित्यस्य तावकशब्दप्रतिपादितेन स्वामिभृत्यभावेनैव निष्पन्नशरीरस्य प्रकर्षकं धृतशार्ङ्गत्यादिविशेषण अमोघशस्त्रास्त्रसंपन्नस्य समक्षमेव रिपुभिः कृष्यमाणं दासमुपेक्षमाणस्याकीर्तिर्भवित्री तवेत्याकूतान्तर्गतमिति । अत्र शार्ङ्गस्य धनुषः सायकसापेक्षतयैव कार्यकारित्वात्पञ्चमभुजस्य तदुपयुक्तस्य प्रकृते राहित्यात्प्रत्यक्षादिविरुद्ध विन्यासो दोषस्तूक्तव्याख्यानेनापि नैवावमोषितोपि मयावमोध्यते । 'कौमोदकी गदा खड्गो नन्दकः' इत्यमरान्नन्दकस्य स्वङ्गत्वेन कोशनिविष्टत्वेन कटिबन्धस्थितत्वाद्दूर युद्धोपयुक्तास्त्राख्यो त धनुः सहायीभूतशरमोचकत्वं चतुर्थकरेगोचितमेव । निकटयुद्धे तु तदुपयोगाभावात्तेनैव करेण विकोशीकृत्य नन्दकं धृत्वा मारणेन मुक्तिप्रदानद्वारा भगवति शत्रुनन्दकत्वमपीति रहस्यम् । तथा आसुर एवेति लिङ्गसंख्याविभेदन्यायेनैकवचनान्तमपि मदेत्यादेर्विशेषणं पण्डित - राजकाव्येनाञ्चितमेवातः सप्तम्यन्तमिदं । आसुर एव 'निबन्धायासुरी मता इति भगवत एवोक्तेरजआदिप्रधानवृत्त्युदयकाल एव । पक्षे असुरसङ्गर एवे - त्यर्थ इति । एवंच - 'दोषं स एव यच्छतु यो निपुणः स्याद्गुणस्य संग्रथने' इति मदीयाद्वैतामृतमञ्जर्यामर्धसमार्या जातिरपि । अपिच 'खर्वीकृतेन्द्रगर्व त्वरया चक्रेण भिन्ननक्रमुख । लीलात्तकोलमूर्ते मामुद्धर्तु कथं न शक्तोसि ' इति रसगङ्गाधरीयमेवेति ॥ १८१ ॥ एवं साभिप्रायत्वप्रसङ्गसंगतं श्रीमदप्पय्यदीक्षितैकसंमतं परिकराङ्कुरं लक्षयति- विशेष्य इति । तादृशे प्राग्वत्प्रकृतार्थोपयुक्तार्ह व्यङ्गयशालिनीत्यर्थः । एतादृशे विशेष्य एव सति परिकराङ्कुरः
४५२
[ उत्तरार्धे

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576