Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
४९४
साहित्यसारम् ।
[ उत्तरार्धे
विशेषस्तु त्रिधाsधारं विनाधेयस्य वर्णनम् । एकोऽपरस्तु वस्त्वेकमप्यनेकत्र कथ्यते ॥ २४२ ॥ किंचिदुद्योगतो लभ्यवस्तुसिद्धिस्तथेतरः । गुरौं कैवल्यमानेऽपि शास्त्रस्थास्तद्गिरः स्वदाः ॥ २४३ ॥ कृष्णे मधुपुरीं यातेऽप्यस्ति मेऽन्तर्बहिश्च सः । रसं वराटकं द्रष्टुं यतताऽप्तः स चिन्मणिः ॥ २४४ ॥ कर्तेको येन यत्कार्यमकरोद्वा करिष्यति ।
परस्तेनान्यथा तच्चेत्स व्याघातो द्विधा मतः ॥ २४५ ॥ परस्परोपकारकत्वलक्षण विशेषरूपान्योन्यनिरूपणं प्रसक्तं त्रिविधं विशेषं लक्षयति - विशेषस्त्वित्यादिसार्धेन । एवं 'विशेषः ख्यातमाधारं विनाप्याधेयवर्णनम् । गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः' इति कुवलयानन्दोक्तं प्रथमविशेषं लक्षयित्वा 'विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते । अन्तर्बहिः पुरः पश्चात्सर्वदिक्ष्वपि सैव मे' इत्यपि तदुक्तम् । द्वितीयं तं लक्षयति । अपर इत्यादिना । पूर्ववैलक्षण्यार्थस्तुशब्दः ॥ २४२ ॥ अथ 'किंचिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः | त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम्' इति च तदुक्तं तृतीयं तं ल. क्षयति- किंचिदित्यर्धेनैव । एवं लक्षितानुदाहरति त्रीनपि क्रमेण - गुरावित्यादिसार्धेनैव । गुरौ आचार्य कैवल्यं अद्वैतात्मत्वेनावस्थानलक्षणं मोक्षमि - त्यर्थः । आप्ते प्राप्ते सत्यपि । शास्त्रेति । शास्त्रगता इत्यर्थः । एतादृश्यः तद्विरः तस्य गुरोः गिरः वाच इत्यर्थः । तस्य सर्वात्मत्वेनाद्वैतशास्त्रवाचः सर्वा अपि आकरादिगता अनेकग्रन्थगताश्चेत्यर्थः । स्वदाः अद्वैतात्मप्रदाः सन्तीत्यर्थः । यथावा काव्यप्रकाशे - 'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जग. न्ति गिरः कथमिह कवयो न ते वन्द्याः ॥ २४३ ॥ एवमाद्यं विशेषमुदाहृत्य द्वितीयं तमुदाहरति - कृष्ण इति । इदं हि राधिकावाक्यम् । यथावा कुवल: यानन्दे – 'हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे । वत्स राम गतोऽसीति स: तापेनानुमीयसे' इति । रसगङ्गाधरेऽपि - ' नयने सुदृशां पुरो रिपूणां वचने वश्यगिरां महाकवीनाम् । मिथिलापतिनन्दिनीभुजान्तः स्थित एव स्थितिमाप रामचन्द्रः' इति। एवं तृतीयमपि तमुदाहरति-— रसमिति । शृङ्गारादिरूपम् । सः श्रुत्यन्तप्रसिद्धः चिन्मणिः अद्वैतचिच्चिन्तामणिरित्यर्थः । एवमेवोक्तं प्राप्रसलक्ष. णावसरे चतुर्थरत्ने । 'यद्वा तत्संयुतिव्यक्तस्थाय्युपाधिश्चिदेव सः' इति । यथावा रसगङ्गाधरे – 'किं नाम तेन न कृतं सुकृतं पुरारे दासीकृता न खलु का भवनेषु लक्ष्मीः । भोगा न के बुभुजिरे विबुधैरलभ्या येनार्चितोऽसि करुणाकर हेलयापि' इति ॥ २४४ ॥ एवमाश्चर्यात्मक त्रिविध विशेष निरूपणप्रसक्तं व्याघातअपि द्विप्रकारं लक्षयति — कर्तेति । एकः कर्ता येन करणेन यत्कार्ये अकरोत् । यद्वा करिष्यति परः अन्यः कर्ता तेन प्रागुक्तेनैव साधनेन तदेव प्रागुक्तमेव
-
-

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576