Book Title: Raghuvansh Mahakavyam
Author(s): Kalidas Mahakavi, Bramhashankar Mishr
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सर्गः ]
सञ्जीविनी - सुधेन्दु टीकात्रयोपेतम् |
३३
शालनिर्यासगन्धिभिः सर्जतरुनिस्यन्दगन्धवद्भिः । ' शाल: सर्जतरुः स्मृतः' इति शाश्वतः । उत्किरन्ति विक्षिपन्तीत्युत्किराः । ' इगुपध० ' इत्यादिना किरतेः कप्रत्ययः । पुप्परेणूनामुत्किरास्तैराधूता मान्द्यादोषत्कम्पिता वनराजयो यैस्तैर्वातैः सेव्यमानौ ।
अ०—‘पुनः कथम्भूतौ' सुखस्पशैः, शालनिर्यासगन्धिभिः, पुष्प रेणूत्किरैः, आधूतवनराजिभिः, वातैः सेव्यमानौ, 'तौ जग्मतुः । वा० - सुखस्पर्शाच्छालनिर्यासगन्धिनः पुष्परेणूत्किरानाधूतवनराजीन् वातान् सेवमानाभ्यां 'ताभ्यां जग्मे' ।
सु० -- सुखस्पर्शैः = आनन्दप्रदस्पर्शैः, प्रियस्पशैरिति यावत् । शालनिर्यासगन्धिभिः=सर्जतरुनिस्यन्दगन्धवद्भिः, पुष्प रेणूत्किरैः = प्रसूनपरागविक्षेपकैः, आधूतवनराजिभिः = ईषत्कम्पितकाननपङ्क्तिभिः, वातैः = पवनैः सेव्यमानौ = परिचय्र्यमाण 'तौ दम्पती जग्मतुः । एतेन सुखकर वायुसञ्चारेणाभीष्टसिद्धिस्तयोः सूचिता ।
स०- - शालेभ्यो निर्यासाः, शालनिर्यासाः, शालनिर्यासाश्च ते गन्धाः शालनिर्यासगन्धाः, शालनिर्यासगन्धाः सन्त्येषु ते शालनिर्यासगन्धिनस्तैः शालनिर्यासगन्धिभिः । उत्किरन्तीत्युत्किराः पुष्पाणां रेणवः पुष्परेणवः तेषामुत्किराः पुष्परेणूक्कि - रास्तैः पुष्परेणूत्किरैः । आङ् = ईषद् धूता आधूताः वनस्य राजयो वनराजयः आधूता वनराजयो यैस्ते, आधूतघन राज्यस्तै राधूतवनराजिभिः ।
को० - 'परागः कौसुमेरेणौ धूलिस्नानीययोरपि । गिरिप्रभेदे विख्यातावुपरागे च चन्दने' इति कोशान्तरम् । 'परागः सुमनोरजः' इति चामरः । ' नभस्वद्वातपवनपवमानप्रभञ्जनाः' इत्यमरः । ' अटव्यरण्यं विपिनं गहनं काननं वनम्' इत्यमरः । 'वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः' इत्यमरः ।
ता-पुत्राप्त्युपायजिज्ञासया गच्छतोस्तयोर्यात्रायां मार्गेऽभीष्टफलप्राप्तिसूचकः सुखस्पर्शो वायुर्ववौ ।
इन्दुः- सुखकर स्पर्शवाली, शालवृक्षोंसे निकली हुई गन्ध से युक्त पुष्पों के परागों को उड़ानेवाली वायु का 'सुदक्षिणा और दिलीप' सेवन करते हुए जाने लगे । मार्गे मयूरवाणीः शृण्वतोस्तयोर्गमनमित्याह
सनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनी: केका द्विधा भिन्ना शिखण्डिभिः ॥ ३६ ॥
1
सञ्जी० – मनोऽभिरामा इति । रथनेमिस्वनोन्मुखैः । मेघध्वनिशङ्कयोन्नमितमुखैरित्यर्थः। शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः शुद्धविकृतभेदेनाविष्कृतावस्थाद्वयाश्च्युताच्युतभेदेन वा षड्जो द्विविधः । तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते । अत एवाह - षड्जसंवादिनीरिति । षड्भ्यः स्थानेभ्यो जातः पड्जः । तदुक्तं ( नासाकण्ठमुरस्तालुजिह्वा न्ताँश्च संस्पृशन्। षड्भ्यः संजायते यस्मात्तस्मात्षड्ज इति स्मृतः । ) स च तन्त्रीकण्ठजन्मा स्वरविशेषः । 'निषादर्पभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ।' इत्यमरः । षड्जेन संवादिनीः सदृशीः । ३ रघु० १ सर्ग

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149