________________
रघुवंशमहाकाव्यम्-- [द्वितीयःकान्ने ! विरामः, सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा' इति । अन्यच्चापि वृत्तरत्ना. करोक्तं लक्षणतज्ज्ञेयं तद्यथा-'ननमयययुतेयं मालिनी मोगिलौकैः, इति तदुदा हरणं यथात्रैव।
111 111 SSS SS SS
अथन यनस सुत्थंज्यो तिरत्रे विद्यौः समा०-नयनयोः समुत्थं नयनसमुत्थं तत्तथोक्तम् । सुराणां सरित् सुरसरित् वह्निना नियूतं वह्निनिष्ठयूतं तत्तथोक्तम् । ईशस्येदमैशं तदैशम् । नराणाम्पतिर्नर पतिस्तस्य कुलं नरपतिकुलं तस्य भूतिर्नरपतिकुलभूतिस्तस्य तथोक्तायै । लोकं पालयन्तीति लोकपालास्तेपामनुभावा लोकपालानुभावास्तैस्तथोक्त। ___ को०-'ज्योतिरग्नौ दिवाकरे । पुमान् नपुंसकं दृष्टौ स्यानक्षत्रप्रकाशयोः' इति मे । 'भूतिर्भस्मनि सम्पदि' इति । 'गर्भो भ्रूण इमो समौ' इति चामरः। ___ ता०-यथा व्योम चन्द्रं यथा गङ्गा शिवसम्बन्धि वीर्य च दधार तथैव सुद क्षिणाऽपि दिलीपकुलस्थापनार्थ गौ तवती। ____हन्दुः-इसके बाद आकाश ने जैसे अनि मुनि के नेत्रों से उत्पन्न ज्योतिः स्व. रूप चन्द्रमा की और देवनदी गङ्गाजी ने जैसे अग्नि से फेंके हुये शंकरसम्बन्धी (स्कन्द को पैदा करने वाले) वीर्य को धारण किया, उसी भाँति रानि सुदक्षिणा ने भी राजा दिलीप के कुल की 'सन्तान रूप' सम्पत्ति के लिये श्रष्ठ लोकपालों के तेज से गर्भ को धारण किया ॥ ७५ ॥
इत्थं श्रीव्रजमोहनात्मजनुषा गोस्वामिविद्वद्वरश्रीदामोदरशास्थिशिष्यपदवीभाजाऽच्युतानुग्रहात् । श्रीब्रह्मान्वितशङ्करेण विहिता व्याख्या सुधाऽऽल्या नवा
पूर्ति श्रीरघुवंशकाव्यसुभगे सर्गे द्वितीयेऽध्यगात् ॥ इति श्रीलश्रीरामचरित्रमणित्रिपाठिपोण्यपुत्र-श्रीवाजमोहनि-पङक्तिपावनब्रह्मशङ्करमिश्रेण कृतया सुधाव्याख्ययाऽन्विते रघुवंशे सहाकाव्ये नन्दिनीवरप्रदानो नाम द्वितीयः सर्गः ॥२॥
-of-to