Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 52
________________ पुराण और जैन धर्म विगुरुवाचः यदर्थं निामतोसि त्वं निबोध कथयामि ते । ; मदंगज महाप्राज्ञ मद्भपस्त्वं न संशय |७|| - ममांगाच्च समुत्पन्नो मत्कार्यं कर्तुमर्हसि । मदीयस्त्वं सदा पूज्यो भाविष्यसि न संशयः ॥८॥ अरिहन्नाम ते स्यात्तु ह्यन्यानि च शुभानि च । स्थानं वक्ष्यामि ते पश्चाच्छृणु प्रस्तुतमादरात्॥६॥ मायिन् ! मायामयंशास्त्रं तत्षोडशसहस्रकम् । श्रौतस्मातविरुद्धं च वर्णाश्रमविवर्जितं ॥१०॥ अपभ्रंरामयं शास्त्रं कर्मवादमयं तथा । रचयेति प्रयत्नेन तद्विस्तारो भविष्यति ॥११॥ ददामि तव निर्माणे, सामर्थ्यं तद्भावष्यति । माया च विविधा शीघ्रं त्वदधीना भविष्यति॥१२॥ तच्छुत्वा वचनं तस्य, हरेश्च परमात्मनः। नमस्कृत्य प्रत्युवाच स नायीतं जनार्दनम् ॥१३|| मुण्डयुवाचः यत्कर्तव्यं मयाण्ड्युदेव द्रुतमादिश तत्प्रभो!। त्वदाज्ञयाऽखिलं कर्म सफलञ्च भविष्यति॥१४॥ ।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117