Book Title: Puran aur Jain Dharm
Author(s): Hansraj Sharma
Publisher: Atmanand Jain Sabha
View full book text
________________
पुराण और जैन धर्म ब्रह्मादिमश कान्तानां स्वकालालीयते तथा ॥७॥ विचार्यमाणे देहेऽस्मिन्न किञ्चिदधिकंकचित् । आहारो मैथुनं निद्रा भयं सर्वत्र यत्समम् ॥ ८ ॥ निराहारपरीमाणं प्राप्य सर्वो हि देहभृत् सदृशीमेव सन्तृप्तिं प्राप्नुयान्नाधिकेतराम् ॥ ९ ॥ यथा वितृषिता स्याम पीत्वा पेयं मुदावयम् । तृषितास्तु तथान्येपि न विशेषोऽल्पकोधिकः ॥ १०॥ सन्तुनार्यः सहस्राणि रूपलावण्यभूमयः । परं निधुवने काले ह्येकैवेोपभुज्यते ॥ ११ ॥ अश्वाः परःशताः सन्तु सन्त्वने केप्यनेकधा । अधिरोहे तथाप्येको नद्वितीयस्तर्थांत्मनः ॥ १२ ॥ पर्यंकशायिनां स्वापे सुखं यदुपजायते । तदेव सौख्यं निद्राभि- भूतभूशायिनामपि ॥ १३॥ यथैव मरणाद्भीति, रस्मदादिवपुष्मताम् । ब्रह्मादिकटिकान्तानां तथा मरणतो भयम् ॥ १४ ॥ सर्वेतनुभृतास्तुल्या यदि बुद्ध्या विचार्यते । इदं निश्चित्य केनापि नाहिंस्यः कोपि कुत्रचित् ॥ १५ ॥ धर्मो जीवदयातुल्यो न क्वापि जगतीतले ।
४६
PUPORABU_J

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117