Book Title: Prasharamrati Prakaranam
Author(s): Umaswati, Umaswami, Haribhadrasuri, Anandsagarsuri, Sagaranandsuri
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 295
________________ २६६ प्रशमरतिप्रकरणम् का. स्थलः टी.अं. प्र.ह. पत्राङ्क ह. पा. पत्राङ्क ولي १७२ १७२ १७२ मू. टी. टी. ७-B १४९-A ५४-B (जै) ३९-A 3 १ २ हे. हे. ي १७२ अव. १ ड ७-B ७-B لي ७०-B (दे) पाठान्तर सुत्ते "इत्येवंरूपमात्म प्रबोधादिषु । भावपुरीय प्रतिकृतौ तु 'स्त्रीनपुंसकंवाऽऽश्रित्यैष पुनर्निषेधस्तदत्यन्त प्रतिषेधाय इति टिप्पनी। तह विगलंगस्सरूवाय इति प्रवचन० गा० २५ निग्रहश्च कषाय.... विरतिकरणं इत्यधिकम् । १४१-B-१४२-१४३-१४४A क्रमाङ्कितानि पत्राणि न दृश्यन्ते निर्जयः (ग्रहः) कषाय.... आश्रवाः प्राणातिपातादयः कर्मादानहेतवस्तेभ्यो विरतिकरणं, पञ्चेन्द्रियाणि= स्पर्शनादीनि तेषां निरोधः । कषायाः क्रोधादयश्चत्वारस्तेषामुदयनिरोधः । दण्डा मनोवाक्कायाख्याः, अभिद्रोहाभिमानेादिकरणं मनोदण्डः, हिंस्रपरुषानृतादिभाषणं वाग्दण्डः, धावनवल्गन-प्लवनादिरूपः कायदण्डः । एभ्यो निवृत्तिरेव संयमः । सप्तदश भेदा भवन्ति ॥१७२॥ कलह: द्वन्द्वादिषु असंयमपरिणामलक्षण आत्मा बान्धवाः स्वजनाः, धनं हिरण्यादि, पञ्चेन्द्रियविषयसुखं, एतेषां त्यागात् । भयमिहलोकादि सप्तविधं, विग्रहः शरीरं प्रतिकर्मणात्यागात्साधुर्मुनिः त्यक्तात्मा परिहतासंयमपरिणामः अष्टविधग्रन्थविजयप्रवृत्तः परिहृताभिमानममत्वभावोऽरक्तद्विष्टस्त्यागी ॥१७३॥ वा न विसंवादनं यथादृश्यवस्तुभाषणं तेन योगः सम्बन्धः । त्रिविधेन योगेन अजिह्मताऽकौटिल्यम्, कायेनान्यवेषधारितया विप्रतारयति, मनसाऽसत्यं प्रागालोच्य १७३ १७३ १७३ टी. टी. अव. ho ho ho १५२-A १५२-A ७-B ३९-B ३९-B ७०-B (दे) 4 he १७४ १७४ टी. अव. १ ड १५२-A ७-B ३९-B ७०-B (दे) #

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333