SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २६६ प्रशमरतिप्रकरणम् का. स्थलः टी.अं. प्र.ह. पत्राङ्क ह. पा. पत्राङ्क ولي १७२ १७२ १७२ मू. टी. टी. ७-B १४९-A ५४-B (जै) ३९-A 3 १ २ हे. हे. ي १७२ अव. १ ड ७-B ७-B لي ७०-B (दे) पाठान्तर सुत्ते "इत्येवंरूपमात्म प्रबोधादिषु । भावपुरीय प्रतिकृतौ तु 'स्त्रीनपुंसकंवाऽऽश्रित्यैष पुनर्निषेधस्तदत्यन्त प्रतिषेधाय इति टिप्पनी। तह विगलंगस्सरूवाय इति प्रवचन० गा० २५ निग्रहश्च कषाय.... विरतिकरणं इत्यधिकम् । १४१-B-१४२-१४३-१४४A क्रमाङ्कितानि पत्राणि न दृश्यन्ते निर्जयः (ग्रहः) कषाय.... आश्रवाः प्राणातिपातादयः कर्मादानहेतवस्तेभ्यो विरतिकरणं, पञ्चेन्द्रियाणि= स्पर्शनादीनि तेषां निरोधः । कषायाः क्रोधादयश्चत्वारस्तेषामुदयनिरोधः । दण्डा मनोवाक्कायाख्याः, अभिद्रोहाभिमानेादिकरणं मनोदण्डः, हिंस्रपरुषानृतादिभाषणं वाग्दण्डः, धावनवल्गन-प्लवनादिरूपः कायदण्डः । एभ्यो निवृत्तिरेव संयमः । सप्तदश भेदा भवन्ति ॥१७२॥ कलह: द्वन्द्वादिषु असंयमपरिणामलक्षण आत्मा बान्धवाः स्वजनाः, धनं हिरण्यादि, पञ्चेन्द्रियविषयसुखं, एतेषां त्यागात् । भयमिहलोकादि सप्तविधं, विग्रहः शरीरं प्रतिकर्मणात्यागात्साधुर्मुनिः त्यक्तात्मा परिहतासंयमपरिणामः अष्टविधग्रन्थविजयप्रवृत्तः परिहृताभिमानममत्वभावोऽरक्तद्विष्टस्त्यागी ॥१७३॥ वा न विसंवादनं यथादृश्यवस्तुभाषणं तेन योगः सम्बन्धः । त्रिविधेन योगेन अजिह्मताऽकौटिल्यम्, कायेनान्यवेषधारितया विप्रतारयति, मनसाऽसत्यं प्रागालोच्य १७३ १७३ १७३ टी. टी. अव. ho ho ho १५२-A १५२-A ७-B ३९-B ३९-B ७०-B (दे) 4 he १७४ १७४ टी. अव. १ ड १५२-A ७-B ३९-B ७०-B (दे) #
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy