Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 88
________________ सूत्र १-२- ९ ६० [ प्रमाण चास्ति केवलमविनाभावमात्रेण गमकत्वोपपत्तिः । ननु पक्षधर्मताभावे श्वेतः प्रासादः काकस्य कायादित्यादयोऽपि हेतवः प्रसज्येरन् । नैवम् । अविनाभावबलेनैवापक्षधर्माणामपि गमकत्वाभ्युपगमात् । न चेह सोऽस्ति ततोऽविनाभाव एव हेतोः प्रधान लक्षणमभ्युपगन्तव्यम् । सति तस्मिन्नसत्यपि त्रैलक्षण्ये हेतोर्गमकत्वदर्शनात् न तु त्रैरूप्यं हेतुलक्षणमव्यापकत्वात् । तथा च सर्व क्षणिक सत्वादित्यत्र मूभिषिक्त साधने सौगतैः सपक्षे सतोऽपि हेतोः सत्त्वस्य गमकत्वमिष्यत एव । तदुक्तम् “ अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम्" इति । एतेन पश्चलक्षणकत्वमपि नैयायिकोक्तं प्रत्युक्तम् तस्याप्यविनाभावप्रपञ्चत्वात् । तथाहि त्रैरूप्यं पूर्वोक्तमबाधितविषयत्वमसप्रतिपक्षत्वं चेति पञ्च रूपाणि । तत्र प्रत्यक्षागमबाधितधर्मनिर्देशानन्तरप्रयुक्तत्वं बाधितविषयत्वं यथाऽनुष्णस्तेजोवयवी कृतकत्वात् घटवत् । ब्राह्मणेन सुरा पेया द्रव्यत्वात् क्षीरवत् । इति तनिषेधात् बाधितविषयत्वं प्रतिपक्षहेतुबाधितत्वम् । सत्प्रतिपक्षत्वं यथाऽनित्यः शब्दो नित्यधर्मानुपलब्धेः अत्र प्रतिपक्षहेतुर्नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति । तनिषेधादसत्पतिपक्षत्वम् । तत्र बाधितविषयस्य तत्प्रतिपक्षस्य चाविनाभावाभावादविनाभावेनैव रूपद्वयमाप सङ्ग्रहीतम् । यदाह " बाधाविनाभावयोर्विरोधाद्" इति अपि च स्वलक्षणलाक्षतपक्षविषयत्वाभावात्तदोषेणैव दोषद्वयमिदं चरितार्थ किं पुनर्वचनेन । तत्स्थितमेतत् साध्याविनाभावैकलक्षणादिति॥९॥ तत्राविनाभावं लक्षयति१ ‘गमकत्वोपपत्तेः ' इति क्वचित्पाठः । २ — सत्प्रतिपक्षस्य ' इति क्वचित्पाठः ।

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136