Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
सूत्र १-२-३
६२ .
प्रमाण कृतकत्वं श्रावणत्वं वा । ननु श्रावणत्वस्यासाधारणत्वात् कथं व्याप्तिसिद्धिः। विपर्यये बाधकप्रमाणबलात् सत्त्वस्येवेति ब्रूमः । न चैवं सत्त्वमेव हेतुः । तद्विशेषस्योत्पत्तिमत्त्वकृतकत्वप्रयत्नानन्तरीयकत्वप्रत्ययभेदभेदित्वादेरहेतुत्वापत्तेः। किं च किमिदमसाधारणत्वं नाम । यदि पक्ष एव वर्तमानत्वं तत्सर्वस्मिन् क्षाणके साध्ये सत्त्वस्यापि समानम् । साध्यधर्मवतः पक्षस्यापि सपक्षता चेत् । इह कः प्रद्वेषः । पक्षादन्यस्यैव सपक्षत्वे लोहलेख्यं वज्रं पार्थिवत्वाकाष्ठवदित्यत्र पार्थिवत्वमाप लोहलेख्यता वने गमयेत् । अन्यथानुपपत्तेरभावान्नोत चेत् । इदमेव तर्हि हेतुलक्षणमस्तु । अपक्षधर्मस्यापि साधनत्वापत्तिरिति चेत् । अस्तु यद्यविनाभावोऽस्ति शकटोदये कृत्तिकोदयस्य सर्वज्ञसद्भावे संवादिनं उपदेशस्य गमकत्वदर्शनात् । काकस्य कायं न प्रासादे धावल्यं विनानुपपद्यमानमित्यनेकान्तादगमकम् । तथा घटे चाक्षुषत्वं शब्देऽनित्यतां विनाप्युपपद्यमानमिति । तत्र श्रावणत्वादिरसाधारणोऽप्यनित्यतां व्यभिचरत । ननु कृतकत्वाच्छब्दस्यानित्यवे साध्ये पर्यायवद्रव्येऽप्यानत्यता प्राप्नोति । नेयम् । पर्यायाणामेवानित्यतायाःसाध्यत्वात् । अनुक्तमपीच्छाविषयीकृतं साध्यं भवतीति किं स्म विस्मरति भवान् । ननु कृतकत्वानित्यत्वयोस्तादात्म्ये साधनवत्साध्यस्य सिद्धत्वं, साध्यवच्च साधनस्य साध्यत्वं प्रसज्जति । सत्यमेतत् । किं तु मोहनिवर्तनार्थः प्रयोगः । यदाह "सादेरपि न सान्तत्वं व्यामोहाद्योऽ धिगच्छति । साध्यसाधनतैकस्य तंप्रति स्यान्नदोषभाक् ॥ कारणं यथा, वाष्पभावेन मशवर्तिरूपतया वा सन्दिह्यमाने धृमेऽग्निविशिष्टमेघोन्नतिर्वा ,ष्टौ कथमयमाबालगोपालाविपालाङ्गनादिप्रासि
१ 'नतु ' इति क्वचित्पाठः । २ 'करणं ' इति क्वचित्पाठः । ३ ' वृष्टयै' इति क्वचित्पाठः ।

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136