Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 50
________________ २३ सूत्र १-१-१६ _ [प्रमाण माणशत्रुमित्रवृत्तयो निजप्रभावप्रशमिततिमरेकादिजगदुपद्रवाः। शुक्लध्यानानलानिर्दग्धघातिकर्माण आविर्भूतनिखिलभावाभावस्वभाववभावसिकेवलबलदलितसकलजीवलोकमोहप्रसराः सुरासुरविनिर्मितां समवसरणभुवमधिष्ठाय स्वस्वभाषापरिणामिनीभिर्वाग्भिः प्रवर्तितधमतीर्थाश्चतुस्त्रिंशदतिशयमयीं तीर्थत्वलांमुपभुज्य परं ब्रह्म सततानन्दं सकलकर्मनिर्मोक्षमुपेयिवांसस्तान्मानुषत्वादिसाधारणधर्मोपदेशेनापवदन् मुमेरुमाप लोष्ठादिना साधारणीकर्तु पार्थिवत्वेनापवदेः। किञ्चानवरतवनिताङ्गसम्भागेदुर्ललितवृत्तीनां विविधहेतुसमूहधारिणामक्षमालाद्यायत्तमनःसंयमानां रागद्वेषमोहकलुषितानां ब्रह्मादीनां सर्व १ ईतिः-" अजन्यमीतिरुत्पातः"। इति हैमः २-४० । ईयते प्राप्यते दुःखमस्यामीतिः । पु. स्त्री. । “अतिवृष्टिरनावृष्टिः शलभा मूषकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः " ॥ १ ॥ २ " मरको मारः" । इति हैमः २-२३९ । मरणं मरकः । ३ शुचं क्लामयतीति शुक्लम् । शोकं ग्लषयतीत्यर्थः । “ ध्यै चिन्तायाम्" । (है.धा. पा. १-३०) ध्यायते चिन्त्यते तत्त्वमनेनेति ध्यानम् । शुक्लं च तद् ध्यानं च शुक्लध्यानम् । ४ समवसरन्ति नाना परिणामा जीवाः कथञ्चित्तुच्छतया यस्मिन् तत्समवसरणम् । ५ अतिशयाः ३४-'तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविनम् ॥ १ ॥ आहारनीहारविधिस्त्वदृश्य (अदृश्य मांसचक्षुषान पुनरवध्यादिलोचनन पुंसा) श्चत्वार एतेऽतिशयाः संहोत्थाः ( सहजन्मानः )। अथ कर्मक्षयजानतिशयानाह-क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जन कोटिकोटे : ॥ २ ॥ वोणी नृतिर्यक्सुरलोकभाषासंवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहपतिमण्डलाश ॥ ३ ॥ साग्रे च गव्यूतिशतद्वये रुजा वैरेतयो मार्यतिवृष्टयवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघाताः ॥ ४॥ अथ देवकृतानतिशयानाह-खे धर्मचक्र चैमराः संपादपीठं मृगेन्द्रासनमुज्ज्वलं च

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136