Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta
View full book text
________________
१७२
प्राकृतप्रकाशे।
क्वचिद् ङसियोर्लोपः ५।१३ । उसो हो वा दीर्घत्वञ्च ११।१२ कथेढः ८१३९
ङसौ तत्तो तइत्तो तुमादो तु. क्लिष्टश्लिष्टरत्न क्रियाशातेषु त. मादु तुमाहि ६:३५ तत्स्वरत्पूर्वस्य ३६०
ङसा से ६:११ कृञ् मृङ्गमांक्तस्यड़ः ११११५ ङसोवा ५.१५ क्षस्य स्कः १२८
छः स्सि म्मित्थाः २ क्षमावृक्ष क्षणेषु वा ३३२ ● रेम्मी ५९ क्षियो झिजः ८:३७
हि ६७
हुदैन हः ६।१६ ख ध ध ध भांहः श२७ डौच मइ मए ६४६ खादि धाव्योः खाधो ८२७ ङो तुमम्मि ६३८ खिदेर्विसूरः ८६३
चर्चेश्चम्पः ८६५ गद्गदेरः २०१३
चन्द्रिकायां मः श६ गमादीनां द्वित्वं वा ८५८ चतुर्थी चतुर्दश्यो स्तुना १९ गर्भितेणः२।१०
चतुर्थ्याः षष्ठी ६६४ गर्तडः ३३२५
चतुरश्वतारो चत्तारि ६५८ गर्दभ संमर्द वित िपिछर्दिषु । चिअश्विणः ८।२९ दस्य ३।२६
चवर्गस्य स्पष्टतया तथोश्चागृहे घरोऽपतौ ४ ३२
रणः ११.५ . ग्रहे दी? वा ८.६१
चिट्ठस्य चिष्टः ११।१४ प्रहे गैण्हः ८।१५
चिन्हे धिः ३१३४ प्रसेर्विसः ८१२८
यो ब्रज नृत्योः ८४७
चौर्य समेषु रिअं ३२० घुणो घोलः ८६ घेत् का तुनुन् तव्येषु ८.१६ छायायां हः २०१८
डसश्च द्वित्वं वान्त्यलोपश्च ५।४२ / जल्पे | मः ८।२४ उसि तुमो तुह तुज्भ तुम्ह | जश्शसोर्लोपः ५२ तुम्हा : ६६३१
जश्शस्ङसां णो ५।३८ ङसेरादोदुहयः ५६ | जश्शमङस्यां सु दीर्घः ५।११
Aho! Shrutgyanam

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218