Book Title: Prakrit Prakash Satik
Author(s): Bhamah, Udayram Shastri
Publisher: Jay Krishnadas Gupta

View full book text
Previous | Next

Page 199
________________ प्राकृतप्रकाशे १८० इअररिंस, इअरम्मि, इभरत्थ = १/३ २/३० इतरस्मिन् ६।२ इंङ्गालो - अङ्गारः इङ्गिअजो, इङ्गितज्ञः ३/५ इति अण्णो = इङ्गितज्ञः १२/८ इणअं इनअं इडम् = इदम् ६।१८ इट्ठी - स्त्री १२/२२ इमो - इदम् ६।१४ १५-१६ इमिणा, इमेण अनेन ६।३-१४ इमेसिं- एषाम् - आसाम् ६४ इस ईषत् ११३ इसि - ऋषिः १।२८ इस्सरो-ईश्वरः ३।५८ इह = अस्मिन् ६ । १६-१७ ईसि - इषत् ११३ ई ईसालू- इर्षावान् ४ । २५ ईसा - ईश्वरः ३ । ५८ उअ, उअह = पश्य, पश्यत १।१४ उक्का-उक्का ५१३ उक्करो - उत्करः १ | ५ उक्खअं, उक्खा = उत्खातम् १।१० उच्छा-उक्षा ३३० उच्छित्तो- उत्क्षिप्तो ३/३० उच्छ्र- इक्षुः १।१५ ३/३० उज्जुओ-ऋजुक ३।५२ उत्तरिजं, म् २।१९ उत्तरिअं - उत्तरीय उडू - ऋतुः ११२९ २|७ उधुमाई - उद्धमति ८३२ उत्पलं - उत्पलम् ३|१ उब्भवई - उद्भवति ८३ उम्बरं - उदुम्बरम् १/२ उम्हा-उष्मा ३=३२ उपाओ - उत्पातः ३।१ उलवो - उलप: ५।१५ उलूहलं-उलूखलम् १।२१ उवई - उद्विजते ८ ४३ उबवेल - उद्वेष्ठते ८ ४९ उवसग्गो - उपसर्गः २ १५ उस्सवो - उत्सवः ३।४२ उस्सुओ-उत्सुकः ३।४२ ए एअ- एव ४|५ एव्वं एवम् ४/५ एअं- एकम् एवम् ३।५८ ४५ एआरह - एकादश २ १४-४४ एक-एकम् ३।५८ एहि इदानीम् ४।४३३ एत्ति, पद्दहं एतावत् ४ २५ एतो - एतस्मात् ६ २९ २० एत्तह- एतस्मिन् ४।२१ एदं - एतद् एनम् ६५२ पदिणा - एदेण- एतेन ६ ३ एदेसिं, एदाणं, पदाण- एतेषाम् एतासाम् ६|४ परावणो - ऐरावतः १।३५ २ ११ एरिसो-ईद्दशः १/१९-३१ एव्व एव ४ । ५ एश, - एशि, एशे = एषः ११।१० एस, एसो = एषः ६ । १८-२२ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218