Book Title: Prakarana Ratnakar Part 2
Author(s): Bhimsinh Manek Shravak Mumbai
Publisher: Shravak Bhimsinh Manek
View full book text
________________
स्तोत्र.
॥ अथ श्रीवर्धमाननिर्वाणकल्याणकस्तवनप्रारंनः॥ श्रीसिद्धार्थनरेशवंशकमलाशृंगारचूमामणेनव्यानां डरपोहमोहतिमिरप्रोडासने ऽहर्मणः ॥ कुर्वे किंचन कांचनोज्वलरुचेनिकल्याणकस्तोत्रं गोत्रनिदर्चनीयचर पांनोजस्य वीरप्रनोः॥ १ ॥ प्राप्य देव शरदांदिसप्ततिं शीतगौ पवनदेवतगे ॥ तामुपायत रसेन कार्तिकाऽमावसीनिशि शिवश्रियं नवान् ॥ २॥ हस्तिपालकन पालपालिता पूर्न पूरयतु मन्मनःशुचा॥ यत्र दर्शश्व चंमा जवानस्तमाप नवताप | हा पुनः॥३॥कर्जदर्शनिशि दर्शित ध्यस्तत्रपुर्य खिलवर्णजाःप्रजाः॥ त्वन्महोदयमही तयाऽधुनाऽप्युत्सवं विदधतेऽनुवत्सरं॥४॥ यैर्ध्वनिस्तव पपे श्रवःपुटैः षोडशप्रहरदे शनाविधी॥ तान्निवेश्य धुरि धन्यताजुषां रेखया न खलु सुप्यतेऽन्यतः॥५॥ पुण्यपाप फलपाकवर्णनामध्यमध्ययनपंक्तियुक्शतं ॥ व्याकथाः स्फुटमष्टष्टषतिव्याकृतीश्च परिषद्पुरस्तदा ॥६॥ जीवति त्वयि जिनेनूतिना त्वत्प्रणाम विधिनंगनीरुणा॥ नून मेष्यत न देव केवलज्ञानसंपदनुरागनागपि ॥ ७ ॥ यविधेयमुपदिश्य गौतमः प्रेषि नक्तिनदापि त्वयाऽन्यतः ॥ रोगिणः कटुकजायुपानवज्यायसेऽस्य चरुपे गुणाय तत् ॥ ७ ॥ त्वदिदृववतरत्सुरावली या न देहमणिजषणांशुनिः ॥ सा कुदरजनि र स्ततामसा पूर्णिमानिशमुपाहसद्ध्वं ॥ ॥ निवते त्वयि विलोक्य विष्टपं ध्वांतपूरपरि पूरितोदरं॥रोदयंत इव रोदसी प्रतिश्रुनरेण रुरुः पुरंदराः॥१०॥ वन्हिवायुजलदेश्व रैः सुरैस्तैलपर्णिककृतांगसंस्कृते॥नूतिमात्रमपि नूतिधाम ते ऽपस्टशन बत न तान् र जोऽस्टशत्॥११॥नक्तितो मदितुमीशवासवास्तावकीनहनुसंग्रहं व्यधुः॥नूनमदविज याय तावकानुग्रहेण हनुमत्वमित्रवः॥१॥ कुग्रहा न तव जातु शासनं वीर बाधितुम संनविभवः ॥ एककः स खलु जस्मकग्रहो बाधते नवउपेदितस्तदा॥१३॥जग्मुषि त्व यि शिवं नराधिपास्तत्वणं गृहमणीनबोधयन् ।। ये बचः कुनयकाननप्लुषस्त्वत्प्रताप शिखिनः कणा इव ।।१४। यन्न कश्चन मुनिस्त्वया समं युक्ति मैयरितरैर्जनैरिव ॥ कुषमा समयनावलिंगिनां व्यंजितेन गुरुनिर्व्यपेदिता ॥ १५ ॥ प्रस्थिते त्वयि शिवाय तत्वं संमुमूर्तुरधिष्टथ्वि कुंथवः ॥ कुजीवबदुलामतः परं सूचयंतश्व नाविनी महीं ॥१६॥ यत्र यत्र चरणौ त्वयाऽर्पितो तत्तदास्पदमगादमापतां ॥ ए कया पुनरपापया पुरापापयाऽजनि सुरोक्तिनामतः ॥ १७ ॥ यत्र मुक्तिमगमः शम कुमावाप पापतुहिनार्कतापतत् ॥ प्रीतिमीति तरुकुंजनंजने नाग नागकरणं करो तु नः १७ ॥ यः पठत्यशवधीस्तव वीरस्तोत्रमेतदवधानसमेतः ॥ तत्रनावरिपुरा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364