________________
५५०
प्रेमापनासूत्र - यावत्-मृदुकस्पर्शपरिणामः, गुरुस्पर्शपरिणामः, लघुस्पर्शपरिणामः, उष्णस्पर्शपरिणामः, शीतस्पर्शपरिणामः, स्निग्यस्पर्शपरिणामः, रूक्षस्पर्शपरिणापश्च, गौतमः पृच्छति-'अगुरुहुय: परिणामेणं भंते ! कइविहे पण्णते ?' हे भदन्त ! अगुरुलघुकपरिणामः खलु कतिविधः प्रज्ञप्तः ? भगवानाइ-'गोयमा !' हे गौतम ! 'एगाणारे पण्णत्ते' आरुल चुकपरिणाम: एकाकार:-एक प्रकार एव प्रज्ञप्तः, तत्रा गुरुलघुकपरिणामस्तावद्-'कम्पगमणभासाई एयाई अगुरुलहुयाई' इति वचनप्रामाण्यात् कर्ममनो भाषा द्रव्यपुद्गलानां प्राप्तः, एवमेव अमूर्तद्रव्याणामाकाशादीनां वा अगुरुलघुपरिणामो द्रष्टव्यः, अगुरुलघुपरिणामग्रहणस्योपलक्षणतया गुरुलघुपरिणामोप्यवसेयः, स च तैनस द्रव्यपर्यन्ताना मौदारिकादि द्रव्याणां विज्ञेयः, तथा चोक्तम् 'ओरालिय वेउब्जियाहारगए य गुरुलढुदव्या' औदारिक क्रियाहारक तेजांसि गुरुस्पर्शपरिणाम, लघुस्पर्शपरिणाम, उष्णस्पर्शपरिणाम, शीतस्पर्शपरिणाम, स्निग्धस्पर्शपरिणाम, रूक्षस्पर्शपरिणाम ।
गौतम-हे भगवन् ! अगुरुलघु परिणाम कितने प्रकार का कहा गया है ?
भगवान्-हे गौतम ! अगुरुलघु परिणाम एक ही प्रकार का होता है। 'कम्मगमणभासाई एयाई अगुरुलघुयाई' इस आगम वचन के अनुसार कार्मण वर्गणा, मनोवर्गणा और भाषाधर्गणा के पुद्गल अगुरुलघु परिणाम वाले होते हैं। इसी प्रकार अमूर्त आकाश आदि द्रव्यों का भी अगुरुलघु परिणाम समझना चाहिए । यहाँ अगुरुलघु परिणाम का ग्रहण उपलक्षण मात्र है, अतएव गुरुलघु परिणाम भी यहां समझ लेना चाहिए । यह गुरुलघु परिणाम औदारिक आदि से लेकर तैजस द्रव्य तक पाया जाता है। कहा भी है-'औदारिक, वैक्रिय और आहारक तथा तैजस द्रव्य गुरुलघु होते हैं।
गौतम-हे भगवन् ! शब्दपरिणाम कितने प्रकार का है ? રક્ષરપર્શ પરિણામ, અર્થાત્ કશસ્પર્શ પરિણામ, મદુરૂ પરિણામ, ગુરૂપ પરિણામ લઘુસ્પર્શ પરિણામ, ઉષ્ણસ્પર્શ 'રિણામ, શીતસ્પર્શ પરિણામ, નિષ્પક્ષશ પરિણામ, રક્ષાસ્પર્શ પરિણામ.
શ્રી ગૌતમસ્વામી-હે ભગવન્ ! અગુરુલઘુ પરિણામ કેટલા પ્રકારના કહેલાં છે?
श्री सदान-3 गौतम | अशु३सधु परिणाम मे४४ प्रा२नु ४हेछ, 'कम्मगमण भासाई एयाई अगुरुलहुयाई' मा मागम क्यनना अनुसार भएy Ang, मनाव। मने ભાષાવર્ગણાના પુદ્ગલ અગુલઘુ પરિણામવાળા હોય છે. એ જ પ્રકારે અમૂર્ત આકાશ આદિ દ્રવ્યના પણ અગુરુલઘુ પરિણામ સમજવા જોઈએ અહી અગુરુલઘુ પરિણામનું ગ્રહણ ઉપલક્ષણ માત્ર છે, તેથી જ ગુરૂલઘુ પરિણામ પણ અહીં સમજી લેવું જોઈએ. આ ગુરૂલઘુ પરિણામ દારિક આદિથી શરૂ કરી તેજસ સુધી મળી આવે છે. કહ્યું પણ છેદારિક ક્રિય અને આહારક તથા તેજસ દ્રવ્ય ગુરૂલઘુ હોય છે.