Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 92
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चस्त्रिं प्रदेशी- श्तो महातपस्विवाचंयमेंद्राकालमरणतोऽतीवखिन्नहृदयैर्नविकनागरनिकरैः क्रियमाणं तदुर्ध्वदे. दिकं विलोक्य स्फटिकवत्स्वबाशयोऽवनीशः संजातसंभ्रमो जातशंको निजसेवकान् पान. जयजी. तचित्तस्तैरुक्तं हे स्वामिन् ! मासोपवासी गवांबुनिधितरणतारणसमर्यो महातपस्वी यो मुनिवरो जा वद्भिः पारणार्थ निमंत्र्यात्रानीतः, स युष्मत्प्रियया सिंधुमत्या केनापि हेतुना समुद्वर्ण्य यैव विष प्रायकटतुंबीफलशाकाहारेण प्रतिलान्नितः, तदशनाशनेनातीवपीडितोऽपि वाचं में दो मनसि मना. गपि कोपसंभावनामकुर्वन्नाराधनापर एकोऽपि पंचत्वमधिगत्यामरालयं जगाम. तेन चातीवखिनहृद या शमी नागरास्तबरीराग्निसंस्कारं कुर्वति. स्वसेवकोक्तमेनं वृत्तांतं निशम्य संजातातीवहदयसंताप पंचानन वात्यंतकोपाटोपोत्कटाननोऽनेकविमंचनपूर्वकं वातग्रथिलीनुतां शृगालीमिव तांदष्टां सिंधुमती राझी स्वदेशानिष्कासयामास. अथैवं नृपेन निष्कासिता सा सिंधुमती स्थाने स्थाने मुनि घातिनीयं महापापिष्टेति जननिकरतीवनिंद्यमाना, निजापवाददुःखेनात्यंत मनसि खिद्यमाना, स्व. कीयायु शेषं पूर्णाकृत्यातीवउ खपरंपराजिव्यातां नरकावनिं जगाम. तत्राधमपरमाधार्मिकविहितामि. तवेदनामनुस्य, कालक्रमेण च ततो निःसृत्य समीरप्रवाहप्रेरितास्वामिकयानपात्रमिव जवांबुधौ चिरं । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147