Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020560/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥श्रीजिनाय नमः ॥ ॥ श्रीप्रदेशिचरित्रं ॥ (कर्ता-पं० हीरालाल हंसराज ) उपावी प्रसिह करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) वीरसंवत्-२४४४. विक्रमसंवत–१५. सने-१९१०. किं. रु.-३-७-० ___ श्रीजैननास्करोदय प्रिन्टिंग प्रेस. जामनगर. Jata For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी चरित्रं ॥ श्रीजिनाय नमः॥ ॥ श्रीचारित्रविजयगुरुत्यो नमः ॥ ॥ अथ श्रीप्रदशीचरित्रं प्रारभ्यते ॥ उपावी प्रसिह करनार-पंमित श्रावक हीरालाल हंसराज (जामनगरवाळा ) श्रीनाभित्रपालकुले गजस्ति-मीदवाकवंशातुलनूषणं च ।। योगीश्वरं श्रीपदशैल नृपं । न माम्यहं श्रीप्रथमं जिनेऊं ॥ १ ॥ शव्यांगिनां धर्मसुशांतिकारं । जगज्जनाधीशमनाथनाथं ॥ संतप्तकार्तस्वरदेहकांतिं । मृगांकितं शांतिजिनं नमामि ॥शा दूरीकृतः संसृतिरंगसंगो । ह्यगीकृतो येन निजात्मजावः । विनिर्जितो मन्मथनृपपदो । नमाम्यहं श्रीमदरिष्टनेमि ॥ ३ ॥ नरामरेडार्चित पादप- । वैर्य रत्नप्रभदेहकांति ॥ शव्यांबुजोलासनभास्करं च । जिनेशपार्श्व प्रणमामि नत्या ॥४॥ सत्पातिहार्यातिशयप्रधानं । सुदर्शनशानविजाकरं च ॥ विश्वत्रयोत्तारणयानपात्रं । श्रीवर्ध For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir प्रदेशी-|| मानं प्रणमामि नित्यं ॥ ५ ॥ जिनाननांजोजवरप्रलीना । विद्यानेबावरकामधेनुं ॥ कवीश्वराणां । चस्त्रिं सुरकल्पवहीं । श्रीजारती नूनमहं नमामि ॥ ६ ॥ जिनागमांनोधिसुपारगं तं । झानाश्रितध्यानस. माधिलीन ।। नमाम्यहं मेऽथ गुरुपवान । चारित्रतस्तं विजयानिधं च ।।9।। सत्याप योरुदुग्धोदककलविधिविहंसराजात्मजेन । बागलानेन भक्त्या स्वपरहितकृते गद्यबंधोरुगचा ॥ रम्यं चेदं चरित्रं भविजनसुखद रच्यते वै प्रदेशि-मार्च शम्येति पूर्वप्रविचितचरित्रानुमारेण बोध्य || G!। मार सुरप्रकगलंकृतजंबूतरूपलक्षिते जिनकल्याणकालासोल्लसितहृदयोलप्रमोदतिरेकोबलदनेककलो सकरप्रकरैर्नर्तनपरापारलवणाधिपारावारपरिवेष्टिते जबूहीपेऽनंततीर्थकरोपदिष्टदानादिवतुर्विधर्म मार्गमंडितं सम्यक्त्वानेकनेदमारणिधोरण्यलंकृतं निरस्तकषायस्तेनस्तोमाविमवि विविधाद्धानन्यांगिगणानेकधान्योत्पत्तिसंजय चारित्रपात्रानेकमुनिप्रकरारदाकरक्षित भारतानिधानं रम्यं क्षेत्र वनते. तत्र विचित्रर्डिसमाकीर्णा तुंगोत्तुंगानेकधनिकागारविममिता नानारयजनालिमंकीर्णा सुवर्णरत्न निचितनानाचित्रसमन्विताईन्मंदिरश्रेणिप्रोत्तुंगशिखरस्थानेककांचनदंमोपस्गितनानावर्णपनाकालि | चित्रितांबरा स्वर्गपुरीनिजाम-कल्पानिधाना नगर्यस्ति. तस्यां नगर्या गृहे गृहे विचित्रमिमन्धि ! For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- ताः पुत्रपौत्रादिपरिवारयुता महेभ्या वसंति. पुनस्तत्रेन्यगृहेषु सुवर्णरत्नादिनानालंकारालंकृतांगा म. चरित्र हर्डिकजनस्त्रियः कीमाशुकानामप्यईतां स्तुतिगणं पाठयंति. तन्नगर्युद्याने विविधपुष्पावलिमंमित वस्लिमंडपनिकुंजेषु नरनारी निकराः स्वेबया क्रीडां कुर्वति. यत्र दमस्त्वह मंदिर एव दृष्टः बंधनं च नवमलिकादिकुसुमावबछप्रमदाधम्मिलेष्वव दृष्टं. विविधक-याणकविक्रयैकलब्धलाना अनेके सार्य वाहास्तत्र नानादेशेन्यः समागत्य व्यापारं कुर्वति. लब्ध्वा च नृरिधनममंदानंदोल्लसितहृदयाः पुन निजनिजदेशेषु व्रजति. तत्र धर्मनीतिज्ञः पुत्रवत्पालितप्रज औदार्य धर्यगांजीयसौंदर्याद्यनेकगुणगणालंकृतः शुभसामुष्लदालदिनांगः श्वेतानिधो महीपतिर्निजराज्यं करोति. इंडस्येव तस्यैका. तपत्राझा दानमानाद्याकृष्टसकललोकहृदया समस्तमेदिनीतले परिवर्ति. जानवदिपणां संतापकारको निशाकर श्व मित्राणामाहादजनकोऽसौ स्वकीयातुलवीर्येण बलवतोऽप्यरातिनिकरान्निराकरोतिस्म. मन्मथस्य रतिरिव तस्य नृपस्य पतिव्रता पतिजक्ता मुकुटायितपत्येकाझा मानोन्मानप्रमाणपरिणत. लदाणव्यंजनालंकृतांगोपांगा शैलैकालंकृतिधारिणी धारिणीत्यभिधाना महिषी वर्तते. यतः-शीलं सर्वगुणौघमस्तकमणिः शीलं विपक्षणं । शीलं अषणमुज्ज्वलं मुनिजनैः सर्वैः समासेवितं ॥ दुः For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| रोग्रतराग्निदुःखशमने प्रारूपयोदोदकं । शीलं मर्वसुखैककारणमतः स्यात्कस्य नो संमतं ॥१॥ चरित्रं तस्या लावण्योपेतं मनोहरं रूपं निरीक्ष्य लऊया व्याकुलीनता नागकन्या पानाले, लक्ष्मीः पद्मद्र हे सुरस्त्रियोऽन्याश्च स्वर्गपुर्या जगाम. सुरपतिः पौलोम्येव तया समं नित्यं नानालीलाविलासेन पं. चादासुख वनोदकीमां कुर्वन् नपः सुखं निजसमयं गमयतिस्म. जैनधर्मविचारझसत्प्रीतिझनादिरन. त्रयाराधकवाचंयमचयसद्भक्तिस्त्रिकालं जिनार्चनपरश्चतुर्विधमंघमन्मानकमानमो विनयादिगुणगणा लंकृतः सुपात्रदानसक्तहृदयः षविधावश्यकलीनचित्तो ज्ञानोपेतक्रियायुतश्रामोचितहादशावतपाल. नपरोऽसौ पो विधिपूर्वकं मदा जनधर्ममाराधयन निजजन्म सफलं करोति. यतः-त्रैलोक्ये जि नपूजनं प्रतिदिन संघस्य सन्माननं । स्वाध्यायो गुरुसेवनं च विधिना दानं तथावश्यकं ।। शक्क्या च व्रतपालनं वस्तपो कानस्य पावस्तथा । सैष श्रावकपंगवस्य कथितो धर्मो जिनेप्रागमे ॥ १ ॥ अथान्यदा कोकिलकुखमधुरकलकतावोल्लसितजनहृदयोतामंदानंदे मंजरीपिंजरीनृतानेकाम्ररु घटाबादितचंडरश्मिरश्मिनिचये सौरज्योपेतकुसुमामंदमकरंदासक्तरोलंबमालाऊंकाराहूनानेकपारपरि वारपरिमंडिते तनगरोपांतस्थामशालवने नानानिग्रहलचित्रलब्धिगणालंकृतैः सुसंविमझानोपेत For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- क्रियापरैर्गौतमायनेकतपोधनयुतः प्रातिहार्याष्टकविराजितो निर्जरनिकरनिर्मितस्वर्णपंकजोपरि संचचरित्र रन् ग्रामाकरपुरादौ भव्याब्जानि प्रबोधयन श्रीवर्धमानजिनेश्वरः समाययो. तत्रैवं श्रीवीरतीयेशं स. मवसृतं ज्ञात्वा वनपालोऽतीवहृष्टहृदयो मनोहरफलपुष्पपाणि पतेर्वर्धापनाय शीघं गजदारं संप्राप्तः. तत्र सभास्थं नृपति नत्वा ललाटबघांजलिविनययुतः श्रीवीरजिनागमनोदंतेन वर्धापयामाम. पो. ऽपि वनपालमुखाजिनागमनं श्रुत्वा प्रमोदप्रकरपुलकितांगस्तस्मै संतोषदानं दावा तं व्यसर्जयन. ततस्त्यक्तसिंहासनो नृप उत्तरासंगं विधाय श्रीवीरदिशमुद्दिश्य सप्ताष्टांहिमितां नृमि जगाम. ततः प्रनु मनसि निधाय कृतत्रिप्रणामो नृपो मुक्ताशुक्तिमुद्रां विधाय गंभीरस्वरैः स्तवतिस्म.-श्रीसिघा र्थकुलांबरे दिनकरं नव्यांगिनां मुक्तिदं । बाह्यान्यंतरशत्रवर्गदलनप्रहैकसत्त्वं जिनं ॥ संसारांबुधिसंपतत्सुभविनामालंबनं दीपवत् । सनत्या प्रणमाम्यहं त्रिजगतामीशं महावीरकं ॥ १ ॥ देवेंासु. स्मानवेंमतिं मिथ्यात्वविध्वंसकं । त्रैलोक्यातिविनाशिनं गुणनिधि नव्यौघसंतारकं ॥ भावदा यकशुखदर्शनयुतं सत्साद्यनंतस्थिति । सत्या प्रणमाम्यहं त्रिजगतामीशं महावीरकं ॥ ॥ सं. सारब्रमधर्मतप्तमनुजान सबतिभावप्रदं । जैनोक्त्यमृतपानपुष्टमनुजान कल्याणसंपादकं ॥ लोकालो For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रदेशी- कविभासकं च विमलं कैवव्यलक्ष्मीयुतं । सद्भक्त्या प्रणमाम्यहं त्रिजगतामीश महावीरकं ॥३॥ चरित्रं तदनंतरं महीपतिः शक्रस्तवं विधाय प्रभुं च नमस्कृत्य निजासनमलंचकार. ततो जिनवंदन यात्रो. सुको हृदयाकृतप्रमोदातिरेकवान् मेदिनीपतिः पर्यधात्स्वांगोपांगेषु विविधाभूषणवस्त्राणि, रेजे चासौ सुवर्णरत्नजटितैर्मुकुटायलंकाररलंकृतांगः कल्पतरुरिव. अथो प्राप्तनृपादेशाः किंकरा जिनवंदन यात्रार्थ गजरथहयसुचटालंकृतं सैन्यं सजीचक्रुः. नदयाद्रिमय मेव पोऽपि जडजातीयमैरावणोन्नतं महागजेंऽमारुरोह. चेयुश्चाग्रे सिंदरपूरालंकृतगंडस्थला गलन्मदपरिमलाकृष्टानेकरोलंक्कदंधकाः स्व भाराक्रमणखिन्नां मेदिनीमितस्ततश्चलत्स्वकर्णतालतकैर्वीजयंत ञ्च स्तंबेरमाः. प्रससुश्चाह्वयत श्व स्वकीयहेषास्वैर्गगनगमनप्रवणांस्तरणिहयान प्लवमानास्तुरंगमाः. चेबुश्च स्वचित्कारनादैर्दिनकररथं स्पर्धयंत व विविधवर्णपताकाभिमंडिताः स्यंदनाः. कुंनासिशरादिविविधायुधगणालंकृतपाणयोऽने के पदातयो वैरिमेदिनीपत्यनीक विजयायोल्लासिता व श्रेणिवठा व्रजतिस्म. एवं गजघटाघंटामितटण कारैः स्यंदनस्तोमक्रमणोद्धृतचित्कोरर्मदोन्मत्तोत्तुंगमातंगधनगर्जितैर्वर्यतर्यनिनादोत्करैः पदानीका | कटितपंचानननिनादनिकरैः परिपूरिताखिलगगनमंडलांगणदिकचवालो पालो नगरीमध्यगराज For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| मार्गेण संचरन् क्रमेण भव्यनरनारीपरिवारपरिवास्तिो जिननमस्कृत्युत्सुकमानसः समुवंध्य वरगोपु. चरित्रं रहारं समागतश्च जिनपतिपादारविंदपवित्रिते तत्राम्रशालवने. जिनसमवसरणदर्शनानंतरं मुक्तसकलास्त्रवारः पादचारिनृपः पंचाभिगमनपूर्वकं जगवंतं निःप्रदक्षिणीकृत्य विनयेन ललाटतटाचरितांजलिपुटो नत्वा जिनसन्मुखमुत्कटासनों जिनवदनशशांकोद्धृतवचनामृतपानपिपासुघनसलिलस्पृया सुश्चातक श्व यथास्थानं तत्र निषसाद. जगवान वर्धमानोऽपि जपं तं धर्मश्रवणयोग्यं विझाय प्रा. रेने घनगर्जनगभीरया गिरा धर्मोपदेश-अपारसंसारसमुद्रमध्ये । पोतंव मानुष्यमवाप्य जन्म ।। भव्या वितन्वंतु सुधर्मयत्नं । समीहितं येन सुखं प्रयांतु ॥ १ ॥ विजावजानंदमनित्यभावं । दणे दणे योगवियोगरूपं ॥ ज्ञात्वापि धर्म न करोति मूढ–श्चिंतामणिं पातयति प्रमादात् ॥ २॥ सं. सारसौख्यं दणजंगुरं च । यथा कुशाग्रे खनु वारि बिंदुः ॥ तथा जनायुरपि दृष्टनष्टं । यथैव वृदस्थितपांमुपर्ण ॥ ३ ॥ परोनवानंदमथाप्यमानं । सारं न पश्यति बुधाश्च सर्वे ॥ तं चित्रसंध्याववि. जासमानं । दधाति बालः प्रमदं निरीक्ष्य ॥ ४ ॥ नरेंद्र मीनध्वजजन्यसौख्याद् । दुःखौघमायांति | हिरिसत्वाः॥ गजेंद्रवत्स्पर्शवशेन नारी । दृष्टदेव बंधादिकमाप्नुवंति ॥५॥ ऊषादयः स्वादरसेन । For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी || मृत्युं । घ्राणेन भृंगा वरगंधरक्ताः ॥ नेत्रैः पतंगाः श्रवणैर्मृगाश्च । बंधादिकं दुःखमवाप्नुवंति ॥ ६ ॥ चरित्रं प्रत्येकमेवं स्वसुखप्रसंगैः । प्राणदयं दुर्धरदुःखमेति ॥ सत्वाश्च पंचादसुखप्रसक्ता । अधोगतिं यांति कुलापवादं || 9 || जिनोक्तदृष्टांतदशस्वरूपं । संप्राप्य दुर्लभ्यनरावतारं ॥ क्षेत्रार्यवंशोत्तम देहरूप - दीर्घायुषां योगमवाप्य पुण्यैः ॥ ८ ॥ वाचंयमानां परमां च सेवां । स्याद्वादपदान्विततत्वं ॥ स म्यक्त्वहेतुं शिवशंवलं च । धर्मप्रयत्नं न करोति मूढः || ५ || युग्मं ॥ मर्त्यो जरामृत्युगदादिकानां | विश्वास मालव्य कथं प्रसुप्तः । प्रमादनियां च विहाय सारं । देशांतरं गछतु शैवमित्रुः ॥ १० ॥ कलत्रवित्तार्जक बंधुसंग - विचित्रपंचासुखानि सर्वे || पश्यंति नित्यत्वतया दहात्र | पद्मांबु मुक्ता फलसन्निनि ॥ ११ ॥ नरोग्रवीर्यान्विननारीरक्ते । बीभत्सरौद्रेऽशुचिगर्नवासे || उद्देगचाजोऽशुचिकर्दमे च । दुःकर्मयोगेन वसंत्यनेके || १२ || कर्माष्टपाशैर्भवपत्तने च । वद्या जनाः खेदयुनाश्च सर्वे || दुःखोग्रसंघातमवाप्नुवंति । तत्त्राणकस्तत्र न कोऽपि लोके ।। १३ ।। दुर्व्याधिसक्ताः स •मार्गनष्टा । दुःकर्मयोगैर्जवकानने च ॥ जीवा वराकाश्च परिभ्रमति । न कोऽपि तेषां हि शरण्य तुल्यः || १४ || कांता च माता जननी कलत्रं । पिताकः सोऽपि पिता तथैव || कर्मप्रणुन्ना हि For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी चरित्रं जनाः समस्ता । नवाब्धिमध्ये प्रथिला गवति ॥ १५ ।। ब्रमन् नवाब्धी विविधबिंधु-सत्संगमो । ऽनुत्सहमा तदंतः । तथापि धर्मे न करोति यत्नं । जीवो हि मूढः खलु मुह्यते च ॥१६॥ त्यक्त्वा प्रमादं जिनधर्मसंगं । कुर्वन्नजसं जववारणाय ॥ सौजाग्यविद्याजरकीर्तिलक्ष्मी-माप्नोति जीवः खबु मोदवासं ।। १७ ।। यतः--धर्माऊन्म कुने शरीरपटुता सौभाग्यमायुर्वलं । धर्मेणव भवंति निर्मल यशोविद्यार्थसंपत्तयः ॥ कांताराच नयाच शीघमिह हि धर्मः परित्रायते । धर्मः सम्यगुपासितो हि विनां स्वर्गापवर्गप्रदः ॥ १७ ॥ एवं धर्मोपदेशं दत्वा श्रीझातनदने जगवति वितरे प्रबुझाः के. चिनव्याः सम्यक्त्वं, केचिद्देशविरति केचिच्च सर्वविरनि जग्रहः. श्रुतनिबिडघनगर्जनाप्तोलासा मयूरा श्व जिनगभौरदेशनाधनि निशम्यामंदानंदसंदोहप्रफुबहृदया नृपादयो जना निजजन्मानि सफलानि मन्यमानाः, संसारापारपारावारोत्तीर्णा श्व जिनपादारविंदप्रवहणयोगतः, परिवारयुता निज निजं स्थानंप्रति जग्मुः. सुरासुरपरिवारगोतमादिवाचं यमेंऽसंसेवितरणयगलो नगवान वर्धमानो. ऽपि तत्रोद्याने सुखं तस्थौ. श्तश्च सौधर्मदेवलोके सूर्याजाभिधविमाने सुधर्मानो विशालः सनामंम्पो वर्तते. वसति च। For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| तत्र स्वर्णरत्नविनिर्मिते सूर्याजाभिविष्टरे सूर्यातिशायिकांतिमान सूर्याजाविधानो निजरोत्तमः. च- । चरित्रं तुःसहस्रसामानिकदवैश्चतुःसहस्रपरिवारोपेतचतुर्महिषानिर्बाह्यान्यंतरमध्यनेदत्रिसभास्थानकाझाधी नदेवदेवीगणैः सप्तानोकपत्युपेतनिजात्मरक्षाकषोमशसहस्रसुरैः परिवारितः स सूर्याजदेवो निर्जरनि कराहतविविधवाजित्रदिव्यध्वा नबंधुरमप्सरःप्रकरविधीयमानमनोहरसंगीतोपेतनाटकं प्रेदयन् दिव्या चरणसहस्त्रालंकृतदेहभागो दिव्यगोगान भुनक्तिस्म. अथैकदा स सूर्यानदेवः सन्नास्थो भवस्थावधिबोधेन तिर्थ ग्लोकं समीदयन् जंबूद पं पश्यतिस्म. तत्रामलकल्पोपांतस्थाम्रशालवने समवसृतं न गवंत श्रीवर्धमानजिनेश्वरं दृष्ट्वा जातोऽसौ प्रमोदजरमेदुरांतःकरणः, विमुच्य च निजसिंहासनं स. मुत्थाय विहितोत्तरासंगः श्रीवीरमन्मुखं सप्ताष्टांहिमितां वृमि गत्वा त्रियोगसमन्वितः संकुचितवामजानु तलन्यस्तदक्षिणजानुः ललाटपट्टकृतांजलिपुटोऽसौ पंचांगैः प्रतुं प्रणनाम. एवं वारत्रयं न मस्कृत्य च जिनं स्ववानुजावयोगेन कृतमुक्ताशक्तिमतः स एवं चैत्यवंदनमुबचार.-सिघार्थपुत्रं विशलोद्भवं च । मुक्तं जरामृत्युविनावसंगैः ॥ सुसंयमध्यानसुरक्तचित्तं । नमाम्यहं श्रीजिनवर्धमानं | ॥१॥ भावारिमातंगदलहिपारि । सुदर्शनशाननिधानपुजं । लोकत्रयोद्भासननारकरं च । नमा For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं . प्रदेशी- म्यहं श्रीजिनवर्धमानं ॥ २ ॥ संसारवारांनिधियानपात्रं । निजात्मा नावालयलीनचित्तं ॥ सुदर्शन दायकनावयुक्तं । नमाम्यहं श्रीजिनवर्धमानं ॥ ३ ॥ प्ररूपितो इंदविधः सुधर्म-स्त्रैलोक्यकब्या विधायकश्च ॥ सर्वपदेशर्षिमसात्मरूपं । नमाम्यहं श्रीजिनवर्धमानं ॥४॥ त्वदीयन्नाषामृतपान: योग-र्मयार्जितं दशनमत्र शुद्धं ।। यथार्थषरुऽव्यविकासकं च । नमाम्यहं श्रीजिनवर्धमानं ॥५॥ तुन्यं नमः शत्रुनिकंदनाय । तुन्यं नमो विश्ववित्रषणाय ।। तुभ्यं नमोलो ककरूपकाय । तुज्यं नमो विश्वधराधिपाय ॥ ६ ॥ एवं रम्यार्थपदोपेतं च यवंदनं विधाय कृतात स्तव सूर्याजो हृदय तवाजिनध्यानो निजात्मश्रयालाजाय जिनरूप मनासावयन् प्रमोदतिरेकात्मनु स्तवातम्म. सुदर्शनझानगुणाधिकश्च । ममात्मगेहे खबु सूर्यतुल्यः ॥ अज्ञानतामिस्रविनाशनाय । जिनेश्वर वं खल्नु शनपूज्यः ॥ १ ॥ धर्मस्त्वया वाणकृते त्रिलोक्याः । प्ररूपितः सुष्टुममा धावैः । त्वदीयसद्द. र्शनभावही नै-:व प्रलेभे खलु शुध्बोधः ॥ २॥ सिघार्थवंशोद्भवमुक्तरूपो । भवाब्धिमङहरया नपात्रं । त्वद्भक्तितो मेऽत्र सुदर्शनाप्ति-नवे नवे वीर नवत्वमेया ॥३॥ पादांबुजं ते खलु मोक्ष खदमी-र्खब्ध्वा स्थिता या चपलापि नित्यं ॥ प्रनावतस्ते धरणीतलेऽपि । मारीतीनां नो हि जयं For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| कदापि ॥ ४ ॥ अचिंत्यचिंतामणिकामकुंभा । त्वत्पादसेवा शिवसौख्यहेतुः ।। पुण्यानुयोगेन मया ॥ चरित्रं द्य लब्धं । त्वदर्शनं नाय नमाम्यहं त्वां ॥ ५ ॥ मिथ्यात्वसक्ताश्च पराङ्मुखास्ते । त्वदर्शनं नैव जना लभते ॥ त्वत्पादससेवनमुक्तचित्तो। गोशालकोऽनुशवसंगगामी ॥६॥ ते गौतमादिश्रमणैः प्रसादा-दुत्पादितं स्वात्मनि शुधरूपं ॥ त्वबासनादेव जगन्मनुष्या । ज्ञानं क्रियामयुतमाप्नुवं ते ॥ ॥ मयापि ते पादयुगप्रसादात् । सुनिर्मलं हंत सुदर्शनं च ॥ लब्धं सुदिव्यर्डिसुखस्वरूपं । नमामि ते पादयुगं ततोऽहं ॥ ७ ॥ एवं कृतजिनस्तवः सूर्याजनिर्जरेशः स्वसिंहासने समुपविश्य निजमनसि चिंतयतिस्म. तत्रामलकटपाया बहिराम्रशालोद्याने शानदर्शनसंपन्नो जगवान् श्रीवर्ध मानो जिनेश्वरः समवसृतोऽस्ति. ये भव्यजनास्तस्य जंगमतीर्थस्य भावेन स्तवनार्चने कुर्वति, तत्प दांबुजं च नत्वा हृदयगतप्रश्नानि पृचंति, प्रनुमुखानिशम्य वात्तरं सफलं निजावं कुति, पुनःपु. नश्च तन्मुखदर्शनवाजमनुभवंतित एव खलु धन्याः. ममापि खयु जिनपूजनमेव सुखकल्याणक्षे मनारोग्यकारणं, ततोऽहं तत्र गत्वा बहुसत्कारसन्मानपुरस्सरं श्रीवर्धमानपादारविंदं पर्युपासामि, | त्रियोगशुखात्मा त्रिप्रदक्षिणपूर्वकं तं नत्वा नावेन तवचनामृतं च निपीय हृदयस्था मितसंसारपरि For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir प्रदेशी ब्रमणोत्पन्नसंतापं परिहरामीति निजमनसि विचिंत्यासौ त्वरित निजाभियोगिकसुरं समाहूये त्यादेशं | चरित्रं ददातिस्म. अहोऽधुना जंबूद्वीपे दाक्षिणात्ये भारते मध्यखंडे यामलकल्पपुरोपांतस्थरसालसालको द्याने गौतमादिपरिवारपरिवास्तिो जगवान् श्रीवर्धमानो जिनेश्वरः समवसृतोऽस्ति. त्वं च तत्र त्वरितं गत्वा जगवते विप्रदक्षिणनतिपूर्वकं स्वाभिधान निवेद्य ममारणोजनमंडला मि शुचीकुरु ? ततः काष्टपत्रादिकं दूराकृत्य. रजोवर्गोपशांत्यर्थ सुगंधांबुवषणं विधाय. सुरविविधवर्णोपेत न्तुषट्कोतसुगंधपुष्पारमाजानुवृष्टिं विधाय कृष्णागुर्वादिरम्यधूपेन मघमघायितां भूमि कुरु ? श्यादि. कं ममादेशं शीघ विधाय पुनमम ममपय ? एनद्राशाक्तं निशम्य विनयावनतदे हेन बघांजलिनाजियोगिकदेवेनावि स्वाम्यादेशः समाहतः, ततोऽसावत्यंतप्रमोदतः करौ संयोज्यावदत्, हे स्वामिन ! भवदादेशमहं सम्या करिष्ये. इत्युक्त्वा सोऽभियोगिकसुरः पूर्वोत्तर दगसन्मुख वैक्रियसमुद्घातं विधाय वज्रमूर्यमाणिक्यहंसग मसारगल्लरजतजातरूपांजनविहुमस्फटिकारिष्टसूर्य चंद्रकांतादीनां सू. मसारपुद्गलान समादाय स्वकीय दिव्यं स्वरूपं प्रकटीचकार. अथोत्तवक्रियदिव्यदेहधरोऽसौ चतु || विधां दिव्यगतिमादृत्य त्वरितमसंख्यसागरद्दीपं तिर्यग्लोकं समुलंध्य क्रमेण जंबूद्वीपे दविणजारते | For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| पुरामलकटपबाह्ये रसालकानने ययौ. तत्र कृतत्रिप्रदक्षिणो नगवंत श्रीवर्धमानजिनें प्रणम्य स्वा. चरित्रं निधानसूचनपूर्वकं स्तुत्वा स नवाच हे स्वामिन् ! वदाज्ञयाहं युष्मदुपासनं कर्तुमिबामि. तहच. | न श्रुत्वा भगवानुवाच हे सुरोत्तम ! चतुर्निकायदेवानामयमेवाचारः. निशम्य च घनगर्जनगभीरां वीरवाचममंदानंदसंदोहोल्हसितहृदयोऽसौ देवस्तत्र चतुर्दिक्षु योजनोमितं मिमंडलं निरस्ततृणपर्णकचवरादिक व्यधात. ततो वरमेघान विकुळ रजोवर्गोपशांत्यर्थं सुरभिसूक्ष्मवरवास्वृिष्टिं म नतो. निस्म. तदनंतरं च चकारासौ पंचवर्णोपेनकुंदमुचकुंदमालतीपाटलचंपकजात्याद्यनेकवरकुसुमानामधोतानामाजानुमानां सुवृष्टिं. ततोऽसौ कृष्णगुर्वादिवरसरभिव्यधूपैर्मघमघायितामभितो योजनेकप्रमाणांवृमि देवलोकसन्निन्नां विधाय. प्रणम्य च जिनं स्वं स्थानं गत्वा निजस्वामिनं सूर्याभ. देवं तं सकलमप्युदंतं विनयावनतो निवेदयामाम. सूर्याभोऽपि निजादेशपूर्णीभवनेन हृष्टतुष्टहृदयो निजपदात्यनीकाधिपतिमाह्वयत. सोऽपि तं तत्र समागत्य स्वाम्यादेशश्रवणेच्या विनयावनतस्त सन्मुखं बघांजलिपुटः संस्थितः. तदा सूर्याभ नवाच नो सैन्याधिपते मदाझया त्वं सुधर्मसंसन्म ध्यस्थं मधुरध्वनिगंभीरं योजनोन्मितमंडलं सुखराभिधं महाघोषं सुघंटं ताडय ? निवेदयः च सर्वा. For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ प्रदेशी नपि देवदेवीगणान् यतवत्स्वामी सूर्याभः श्रीवर्धमानजिनेश्वरवंदनार्थ जंबूहीपे दक्षिणभारते श्राचरित्र मलकल्पोपांतस्थाम्रशालवने याति, श्रतो यूयं सर्वेऽपि स्वस्वपरिवारसिमन्विता निजनिजयानसमारूढा वेगतस्तत्र समागबत ? यतो धर्मोद्यमविधौ विलंबो न कर्तव्यः. एवं वारत्रिकमुद्घोषणां वि. घाय तं सुखराभिधं महाघोषं सुघंटं ताडय? कृत्वा चैवमेनां मदीयाज्ञां पुनमें समर्पय ? श्रुत्वैवं प्र. भोगिरं स्वाम्यादेशकरणैकहृदयः सोऽनीकाधिपतिरपि पूर्वोक्तोद्घोषणापूर्वकं वारत्रिक सुस्वरघटनादं विधाय पंचेंख्यिदिव्यसुखासक्तानां सर्वेषामवि देवदेवीगणागं प्रमादानाजागरणं कृतवान. सुस्वरघंटानादश्रवणप्रमुक्तप्रमादनिद्राः स्वस्वामिसूर्याजदेवस्याझा मुकुटमिवोत्तमांगस्थां विधाय वीरवंदनगमनप्रमोदरपुलकिलांगा सर्वेऽपि दवदेवीगणा नजनिज विमानस्था स्वस्वपरिवासिमन्विता वेगेन तत्रागमनोत्सुकाः मंजाता. केचिङिानेंद्रयात्रार्चनागृत्सुकहृदयाः, केचित्कौतुकैकविलोकनार्थिनः. के चित्प्रश्नव्याकरणार्थिनः केचिज्जीनमिदमस्माकमित मन्यमानाः केचिज्जिनवानरचनानंगिश्रवणार्थिनः, केचिच्च स्वस्वामिप्रेमवंशवदाः, केचिच्च स्वप्रेमहाजनपमदाजनप्रेरिता नानाविधालंकारालंकृतां. | गास्तत्र सूर्याजांतिके सुराः समाययुः. एवं तान समेतानालोक्य प्रमुदितः सूर्याभदेवो निजानियोगिक For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित प्रदेशी-|| देवाय सदायोजनविस्तृत विविधमणिरत्ननिर्मितनिजविमानसजीकरणाया दिशत. सोऽपि स्वाम्यादेशं । सब्ध्वा वज्रौर्यनिर्मितानेकन्तनसुशोजितं, नानारत्ननिर्मिनाने कमोपानपंक्तिविराजितं.निमलमौक्ति कोत्करानेकस्तबकममितं. सूर्यचडाश्मादिविविधरत्नोत्करविनिर्मितानेकतोरणालिममलंकृतं. सुखकरसुकोमलस्पर्शसारमारन्योपेतं, नृत्यामक्तपणांगनोरुपंक्तिमंडितं. नंद्यावर्त्तमुवर्धमानकलशश्रीवत्मचदाम नमीनखस्तिकदर्पणाचलंकृतं. पुष्पावत्युवचारुगंधोन्मत्तबमरराजिविराजिनऊंकारनादप्रमादितामर गणं, नानावर्णपताकिकालिचित्रितांबरं. कुंदाधनेकपुष्पमालालंकृतवदःस्थलानेकपांचालिपस्किम्तिं, कृष्णागुर्वाधनेकसुरजिऽव्यधूपौघमघमघायितं, स्फटिकरत्नतलविराजितं, व्याघोरजवराहसिंहवृषनाय नेकचित्रचित्रितजित्तिकं विमानं व्यरचत्. तत्र विमाने जीमृतांजनगकझालफणिजबूफलमातंगा नकगुंजाधकणवीराशोकबंधुकेभ्योऽप्यधिकतेजोयुक्ता अंजनरत्ननिर्मिताः, वैसूर्य केकिकंवमधुकृन्नीलो. त्पलनीलाशोकशुकादिवातिशायिनीलरत्नमंमिनाः, चंपकसुवर्णकुंष्मांम्प्रसूनातिरेककांतियुक्तपीतव पर्णरत्नालंकृताः, सिंदूरप्रकरप्रवाल निकरागस्त्योद्मातिप्रभातोऽधिकरक्तकांत्युपेतसन्माणिक्यरत्नबंधुराः, | हंसपदकुमुददीराब्धिफेनरूप्याचलज्योत्स्नाश्रीखमादिशुनपदार्थातिशायिसहज्ररत्नोपेता अनेके गवा ।। For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- दा विभांतिस्म. तन्मध्यनागे मार्दवेन तिरस्कृतगोदोहोन्नवफेनसारगंगापुतिननागं सूर्याजासनं शोचरित्रं नते. गांगप्रवाहौघविमंबकान्यां श्वेतचामरान्यां वीज्यमानः सूर्याचदेवस्तत्रासने समुपविशतिस्म. पु. नस्तेनानियोगिकदेवेन तत्रेशानवायुकोणयोनिर्मितेषु नानारत्नजटितस्वर्णादिखचितेष्वने केष्वास नेषु सामानिकादयोऽने के निर्जरा नपविशतिस्म. पूर्वदिशि च तत्र तन्महिषीणां नद्रासनानि वि. भांति, अमिकोणे च पारिषद्यामराणामनेकान्यासनानि शोभते, दक्षिण दिग्नागे च मध्यप्रदेवयो ग्यान्यासनानि संति. नै सत्ये बाह्यपरिषद्देवानां सिंहासनानि राजते, पाश्चिमात्ये प्रदेशे च सप्तानी. काधिपानां सप्त जादासनान्यभवन. मुख्यसिहासनाचतुर्दिकु तदात्मरदाकदेवानां मनोहराण्यासनानि ब्राजते. अथ स सूर्याजनिर्जरेशः कृतोत्तरवैक्रियो देवदेवीपरिकरान्वितश्त्रदर्पणभंगारादिभिः कृ तमंगलो वीज्यमानचामरबंदोऽमंदानंदोत्सवोल्लसितहृदयसुरगणकृतजयजयारवैरजिनंद्यमानस्ततो ग गनमार्गेण व्रजतिस्म. विमानाग्रन्नागे जयंतीविजयानिधे हे पताके वायुप्रेरणतो गगनमंडलमुलि. खंत्याविव चलतः. तदने च वज्ररत्नदंडमंडितं रविरोचिर्गणोद्दीप्रं चंद्रबिंबमिवोज्ज्वलं विस्तृतमातपत्रं || राजते. तदने मणिरत्नविनिर्मितं पादपीठयुतं मनोहरमेक सिंहासन चलति. तदने वज्रदंमविनिर्मितः For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| पंचवर्णपताकिकाजिरभिनंदनीयो निर्जरगणैर्निषेव्यमानः शक्रध्वजश्वरति. तदग्रे कुंतासितोमरशरा । चरित्रं द्यगणितास्त्रगणालंकृतपाणयः सहस्रशः सुभटा व्रजंतिम्म. स ाजियोगिकदेवोऽपि निजपरिवारप स्वितः स्वकीयामितसिंयुतो यथेबयामंदानंदोलसितहृदयश्चलतिस्म. एवमन्येऽपि वैमानिकदिवौक १७ सो निजनिजविमानस्था अमितालंकारनिकरालंकृतांगा ऋथ्या च सूर्याजसदृशश्चलंतिस्म. एवं ते सर्वेऽपि सौधमदेवलोकमध्यमार्गेण चलंतः क्रमेणारे उत्तरदिग्विांगे गताः. ततो यथाक्रममसंख्य सागरहीपानुवंध्य ते सर्वेऽपि नंदीश्वराख्यवरहीपे संप्रापुः. तत्र च ते पूर्वदक्षिणकोणस्थेऽतीवरम्ये रतिकराजिघाचले संप्राप्य मकला स्वकीय संक्षेप्याग्रे चेयुः. अय क्रमेण ते सर्वेऽपि निर्जरा जं. | बहीपस्थे दाक्षिणात्ये मारते मध्यखंडे मनोहरामलकल्पपुरोपांतस्थामशालवने श्रीवर्धमानजिनपा दारविंदपवित्रिते समवसरणे समागत्य हृदयामातहर्षोत्कर्ष पुलकांकुरदंभेनाविष्कुर्वतः, स्वस्वविमानयुता एव नगवंतं त्रिःप्रदक्षिणीकृत्य तत्रेशानदिग्नागे स्वस्वविमानानि विमुच्य नत्वा च यथास्था नमुपाविशन्. अथ स सूर्यानदेवो निजमहिषीयुतोऽने कसुरनिकरैर्निषेव्यमानः स्वविमानपूर्वदिकस्थितसोपानमार्गणोत्ततार. उत्तरदिकस्थसोपानमार्गेण सर्वेऽपि सामानिकसुराः समुत्ततिस्म. प्रमोदास For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ए प्रदेशी- क्तमानसाः शेषा अन्येऽपि सुरा दक्षिणसोपानमार्गत नत्तेरुः. ततः सुरवर्गसमन्वितोऽसौ सूर्याजचरित्रं निर्जरेशः प्रदक्षिणापूर्वकं जिनं नमस्कृत्य निजाह्वानं च सूचयित्वा भक्तिविनयावनतदेहो ललाट पट्टावबघांजलिपुट नवाच, हे जगवन् ! जवदाझावशंवदोऽहं जवंतं पर्युपासितुमिनामि. एतत्सूर्या नवचनं निशम्य भगवानुवाच, जो देवेंऽ ! सर्वेऽपि सुरासुरगणा जिनेडोपासनं कुर्वतीति तेषामा चारः केवलालोकभास्करैः पुरातनैरपि जिनें.र्गदितोऽस्ति. एवं जगवदनांबुदाद्गर्जननिभां निःसृतां वाचं निशम्य केकीवातीवहृष्टपुष्टहृदयोऽसौ निर्जरेशोऽपि जगवंतं नत्वा यथास्थानमुपाविशत. तदा भगवान वर्धमानोऽपि जव्यसत्वोपकाराय गजीरध्वनिबंधरा धर्मदेशनां तनोतिस्म.-दष्प्राप्यचिंगामणिरत्नरूपं । जव्यांगिनां वांबितदायकं च ।। चारित्रमूलं श्रुतसारनृतं । सम्यक्त्वरत्नं विदधंतु भव्याः ॥१॥ सम्यक्त्वमादृत्य शिवं प्रयाताः । सुजव्यसत्वा निजगेहमाप्तं ॥ त्रैलोक्यसनासनरत्नदीपं । सम्यक्त्वरत्नं विदधंतु भव्याः ॥२॥ प्रायश्च कर्मस्थितिशेषमिंदु-कोटानुकोट्यधिमितं यदा स्यात् ।। कृत्वा तदा वै करणत्रिकं च । सम्यक्त्वरत्नं विदधंतु भव्याः ॥३॥ कदापि काले च समेऽपि सत्वा ।। यथाप्रवृत्तिं प्रथमं लनंते ॥ सिध्यति नो ते खबु यदिना तत । सम्यक्त्वरत्नं विदधंतु भव्याः । For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|॥ ४ ॥ सम्यक्त्वलानो भुवि दुर्लभोऽस्ति । दुर्जद्यरागादिकश्रियोगात् ॥ नोऽपूर्वकरणं परियाति । चरित्रं || यावत । सम्यक्त्वरनं विदधंतु भव्याः ॥ ५ ॥ क्रियोपचारस्तु भवस्वरूपो। ग्रैवेयकोत्कृष्टसुखस्य हेतुः ॥ सुदर्शनं मुक्तिविधायकं तत । सम्यक्त्वरत्न विदधंतु भव्याः ॥ ६ ॥ नवंध्य केचिच्च यथाप्रवृत्तिमपूर्वभावं परिवन्य भव्याः ।। मिदनि रागादिककर्मग्रंथिं । सम्यक्त्वरत्नं विदवंतु भव्याः ॥9॥ ततो तरमाप्नुवंत्य-निवृत्तिरूपं करणं तृतीयं ॥ प्रयांति सत्वाश्च सुदर्शनं तत् । सम्यक्त्वरत्नं विदधंतु भव्याः ॥ ७॥ दयोपशाम्यं प्रथम द्वितीयं । तथोपशाम्यं वरदायिकं च ॥ त्रिनेदरूपं गदितं जिनस्तत । सम्यक्त्वरत्न विदधंतु नव्याः॥एाजव्यांगिनश्चोपशमं नवाब्धा-वुत्कृष्टतो यांति हि पंचवारं ।। निजात्मनानिर्मलजावरूपं । सम्यक्त्वरत्नं विदधंतु भव्याः ।। १० ।। सुदायकं चोपशमं च दर्शनं । सत्वाः प्रयांत्येकावं च युग्मं ॥ दायोपशाम्यं तदसंख्यशोऽत्र । सम्यक्त्वरत्नं विदधंत भ व्याः ॥ ११ ॥ उत्कृष्टतः क्षेत्रजपुद्गलार्ध । ब्रमति नूनं नवकाननेऽत्र ।। सम्यक्त्वसंस्पर्शितजव्यसत्वाः । सम्यक्त्वरत्नं विदधंतु व्याः ।। १५ ।। एवमुपदेशं दत्वा नगवान श्रीवर्धमानो जिनेश्वरो मौनमा| दृत्य संतस्था, सच्चासदश्च सर्वे स्वं स्खं गेहं ययुः. यथ सूर्याजो निर्जरः प्रजुवदनारविंदोद्भवमकरंद For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रर्दशी- रसनिनां धर्मदेशनां श्रवणपुटान्यामापीय रोलंब शामंदानंदकदेवकोजसितहृदयो विनयेनार्हत्पा- । न दाजे प्रणम्योवाच, हे जगवन ! निःसंशयं यूयं केवलालोकविलोकिताखिलजगत्त्रयः प्रतीयध्वे, ततो ममोपरि कृपां विधाय ममैतेषां प्रश्नानामुत्तराणि प्रयतकिम जव्यो वाऽभव्यः ? मिथ्या. त्वी वा सम्यग्दर्शनी? अनंतसंसारी वा सुलभबोधी? चरमो वाऽचरमः ? अाराधको वा विराधकः? एवंविधं मनसि स्थितं संशयं यूयमपाकुरुध्वं ? तन्निशम्य पनुः प्रोवाच, भो सूर्याभ ! त्वं नव्यः, स. म्यग्दर्शनी, सुदन्नबोधी, चरमश्वाराधकोऽसि, अतस्त्वं मनसि मा विषादं कुरु ? एवं विधं वीरवचः श्रुत्वा हर्षोल्लसितमानसः सूर्याजो जगाद, हे जगवन् ! केवलज्ञानप्रभावतः करामतकवदालोकिता खिलवस्तनां युष्माकं वचनं निःसंशयं सत्यमेवाहं मन्ये. अथाहं नवदाइयैतेषां गौतमादिमुनीनां दिव्यर्डिसंयुतं द्वात्रिंशदिधं नृत्यं दर्शयितुमिडामि. इति सूर्याभवचनं श्रुत्वा तृष्णीं स्थितो भगवान पुनःपुनर्दि त्रिवार पृष्टोऽपि न किंचिदुत्तरं ददौ. ततः सूर्याभो निर्जरो नगवंत त्रिप्रदक्षिणीकृत्य वैक्रियरूपयुत ईशानदिशि समतला मिं कारयतिस्म. ततोऽसौ सुगंधांबुदवृष्टिपविलिते नृपीठे तोरएपंचवर्णपताकाभिरामं विशालं प्रेदामंडपं मंडयामास. तदनंतरं तत्र मध्यभागे स स्फटिकामलरत्न. For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ प्रदेशी-|| विनिर्मितां वर्तुलाकारां मनोहरां पीठिका व्यधात. तस्याः पीठिकाया नपरि नीलमणिव मनो चरित्र झमेकं सिंहासनं संस्थाप्य तदुपरि स्वपरिवारपरिवृतोऽसौ सूर्याजदेवः संमदसंदोहरोमांचितांगो न. गवत्सन्मुखं न्यषीदत्. ततोऽसौ मणिरत्नोत्करविनिर्मितानेकालंकारालंकृतं स्वकीयं दक्षिणं बाहुं प्र सार्य रूपलावण्यादिगुणगणोपेतांस्तारुण्यवयसो दिव्यवर्णध्वन्यायलंकृतांस्तेजःपुंजप्रदीप्तांगान महा सत्वयुतान मणिरत्नादिजटितदिव्याभूषणषितांगोपांगान नृत्यगानादिकार्येषु कृतात्यंतप्रयासान् हा. वभावाभिनय विचक्षणान् दिवौकोगणानाकारयतिस्म. तदनंतरं स्वकीयं दक्षिण बाहुं संकोच्य, पूर्वो ताखिल क्षणोपेतं वामं बाहुं च प्रसार्य स्वकीयमस्तकस्थश्यामकेशकलापैरकालेऽपि कादंबिनीं वि. मंवयंतीः, थर्धचंडाकृतिललाटतटेन काम पालादरणीयस्वोरुसिंहासनं दर्शयंतीः, मदनावनीपालवसंतोत्सवदोलालीलायितकर्णपालीः, भृकुटीयुगलैः स्मरघन्विधनुनिकर स्फुटं दर्शयंतीः, निजनेत्रापांगदर्शनानेकमन्मथशरैः प्रविछामितकामिजनहृदयाः, मोहितजगानमदननटस्पृहणीयसरलोरुवंशा. नुकारिनाशिकालंकृताः, थोष्टदनेन निखिलमदनातुरजनस्पृहणीयनिजयौवनतरूनवारुणप्रवालाना| वालोत्करमाविष्कुर्वती, कुसुमायुध नृपालाभिनंदनीयपुष्पशरोत्करानुकारिकुंदकुसुमाभशुब्रदंतात्यलं For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी कृताः, जगज्जयप्रयाणप्रवणप्रद्युम्नमंगलध्वानानुकारिकंबुकंठीः, पीनोन्नतकठिनस्तनस्तबकैनिजगदेक । चरित्रं वीरमारपालोद्रध्वपालीदर्शयंतीः, हृदयोतमन्मथजवराजितप्तांगकामिपुरुषावगायनार्थ लावण्यसु धाकुंडानीव निजनाभिमंगलानि प्रकटीकुर्वतीः, यौवनमदोन्मत्तविरहिजनशरीरारण्यावगाहनलंपटपंचशरगजेंदबंधनसमर्थकार्तस्वरालानस्तंजानिवोरुयुग्मानि धारयंतीः, त्रिजगत्स्वेबाविहारोत्सुकनिरंकुशकु. सुमायुधानिधयात्रिकसंबलसमुद्गकसन्निभजानुयुग्मालंकृताः, शरीरवाटिकाब्रमणैकलंपटमनोजवामित्र तनरब्रमरनिकरानिलषितमकरंदरसार्पणप्रवणारविंदानीव पादयुगान्यभिव्यंजयंतीः, मनोहरचरणन. खारुणप्रनाभरमिषतो निजांगमिमर्यादातो मीनकेतननवभास्करोद्गममुन्नावयंती, कार्तस्वररत्नजटितललामताटकहारकेयरकंकणकटीसूत्रमंजीराद्यनेकालंकागलंतांगीरप्सरःप्रभतिदेवांगना याकारय तिस्म. तदनंतरमसौ पूर्वोक्तनावसंयुतान विविधवा जित्रवादनविधिकुशलान नानावस्त्रा वृषण वृषितां गान वाजिनवादकदेवान विकुतिस्म. तत्करस्थामितवादिवनिकरमनोहरनादः सर्वेषां कर्णकोटरेऽपरिमितानंदप्रदोऽजवत. एवं समग्रसामग्री विधाय सूर्यामनिर्जरस्तान सर्वानपि सुरान्प्रति जगाद, नो नो निर्जरा यूयं सर्वेऽपि श्रीमद्भगवंत श्रीवर्धमानं जिनेश्वरं त्रिःप्रदक्षिणपूर्वकं नत्वा, तथैव श्रीगौत For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| मादिमुनिगणं च प्रणम्य दिव्यं नृत्यं कुरुत ? युष्मानिः सर्वैरपि हावनावानिनयादिसमन्वितं दा. चरित्रं त्रिंशधिं नृत्यं सर्वेषामपि सजासदां दर्शयितव्यं. एवं विधां निजस्वामिसूर्यानवाचं निशम्य मोदोक र्षसमन्वितास्ते सर्वेऽपि जिनेश्वरं मुनिगणं च प्रणम्य समन्नावश्रेणिका विचित्रवाजिलध्वनिमयनि२४ मितगगनांगणा नानागिनयविधिविस्मिताखिलसनासदो मनोहरगानोपेतं नृत्यं कुर्वतिस्म. समश्रे पिस्थितानां तेषां सर्वेषामपि समकालकृतविविधहावन्नावाभिनयबंधुरं नृत्यं केषां मनस्सु नो चमकारकारणं जातं ! समसमयानिवादिताखिलवादित्राणां रम्यसारस्वरोपेतो महाध्वनिर्धनगर्जनमित्र सजासन्मयूरचित्तेष्वमंदानंदसंदोहं व्यधात. तेषामेकसमयोस्थिता नेत्रकरचरणाालासा हस्तताला वदनप्रकाटतोरुगानध्वनयश्वानिनया दरम्यभावा अपास्तरागादीनां मुनानामपि मनस्सुमहदाह्लाद जनयंतिस्म. प्रथमं मंदमदं, ततस्तारस्वरः, एवं क्रमेण वर्धमानो वादित्राणामतिरम्यो नादः सनास ञ्चित्ताह्लादकोऽजनि. माधुर्याधरीकृतसुधाधोरणीबंधुरं रम्यस्वरं तद्गीतजिनगुणगणस्तवनं गौतमादिवाचंय मचित्तमयूराणां मनस्सु घनगर्जनमिवामंदानंदोत्सवसंपादकं संजातं. ते सर्वेऽपि देवदेवोगणाः सम । मेव वीणावेणुमृदंगादिविविधवा जिवाणामपूर्वध्वनिपूर्वकं क्रमेण मृदुतरतमस्वरैर्गायतिस्म. रम्याप्स For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- रसां दिव्यनृत्यानुसारिवंशकांस्यादिमधुरध्वनिबंधुरगर्जनैर्निखिलमपि गगनमंमलं पूरितं समजनि. चरित्रं र पटहभंगादुंदुभिमबर्यादिगंजीरध्वानः प्रतिगजगर्जनाकुलितहृदया व दिग्गजेंः समजायंत. एवं हात्रिंशत्प्रकार दिव्यं नृत्यं विधाय संतुष्टहृदयः सूर्याभदेवः स्वपरिवारपस्थितो जगवंतं वर्धमानं जक्तिनरावनतदेहो विनयेन नत्वा स्वालयं जगाम. तस्य गमनानंतरं श्रीगौतम स्वामी वीरपतुं नत्वापृछत, हे भगवन् ! कोऽयं दिव्यदेहधारी सुरः ? कुतो वेदृशी समृछिस्तेन प्राप्ता ? तन्निशम्य भगवानुवाच नो इंद्रनुते ! स तु सुयोजनामा सुखरोऽस्ति, प्राप्ता चेद्दशी समृधिस्तेन पूर्वकृतपुण्यप्रभावात्. तत् श्रुत्वाप्तचेतश्चमत्कृतिरिंचतिरुवाच, हे जगवन् ! तह पुण्यप्रौढस्य तस्य सुखरस्य पू. वैभवसंबंध्यपूर्व चरित्रं नवबदनारविंदात् श्रोतुमिहामि. नगवानुवाच भो इंद्रवते ! तर्हि विपश्चिचित्तचमत्कारकारकं मया वर्यमानं तत्पूर्वभवचरित्रं सावधानमनसा निशम्यतां. ॥ इति पूर्वविरचि ताशुष्पद्यबंधप्रदेशिचरित्रानुसारेण जामनगरनिवासिपंमितश्रावकहंसराजात्मजहीरालालविरचिते गद्यबंधे प्रदेशिचरित्रे प्रथमः सर्गः समाप्तः ।। श्रीरस्तु ।। For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रदेशी ॥ अथ हितीयः सर्गः प्रारज्यते ॥ लवणाब्धिीचिनिचयप्रदालिताखिलकश्मले बृहीपे दाक्षिणात्ये चारते क्षेत्रे मध्यखंडे के | कयाख्यदेशे लक्ष्मीलीलालंकता त्रुमिमंडलनुषणीता निजसमृधिनिर्जितामरवरनगरी श्वेतांधिकाख्या नगरी वर्तते. तत्पुरीशानदिग्विनागे पुष्पपत्रप्रवालफलाव्यलंकृतजंबूजवीरनारंगतालतमालर. सालाधनेकपादपप्रकरघटा विघटितचंडमार्तडोगकिरणकदंबकावकाश, घनतरुस्तोमारुडायाश्रितानेक सारंगसरनवृषनादिजंतुजातदत्ताशीर्वादं, नानाविधपक्कफलास्वादाभिलापलब्धातिप्रमोदानेकशुकका ककोकिलादिपतत्रिकृतनिवासं, परस्परमिलितमहत्तरुशाखावितपर्णसीवकवृंदालिप्रकटितांधकारेण दिवापि निःशंकमितस्ततोत्रमद्धृककदंबककृतघू कारध्वनिभयंकरं मृगवनाभिधमुद्यानं वर्तते. तत्र न. गर्या मृगयाव्यसनातीवासक्तोऽधर्मपरश्चांडाल श्वानेकजीववधतत्परः, क्रूरदृष्टिविविधकरादानात्यंतपी डितप्रजः, कूटमायैकमंदिरं, परस्त्रीगमनासक्तहृदयः, कृतघ्नः, परडोहपातकाजीरः, श्याद्यानेकदुर्गुण गणोपेतः प्रदेशीत्याख्यो नृपतिरासीत्. सोऽहर्निशं पूर्वोक्तमृगवने गत्वानेकानायमृगयूयानि कर्णाकृष्टधनुर्मुक्तानेकशरत्रातर्निहंतिस्म. तस्य नृपस्यातीवरम्यरूपापास्तदेवांगनांगसौंदर्या, कमलकोमल For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी || करचरण, कटाक्षेषुवार विदोपपातिताने कयौवनोन्मत्तकामिजन चित्तपतवित्राता सूरीकंता निधाना रा चरित्रं ी बनव. तया सहाहर्निशं पंचेंद्रियविविधसुखान्यनुभवतस्तस्य राज्ञः सुकुमालपाणिपादः सर्वलक्ष लक्षितांगोपांगः सुत एकः समजायत. कृततजन्मोत्सवेन राज्ञा स्वजनयोजनपूर्वकं तत्सादिकं तस्य 29 सुतस्य सूर्यकंत इत्यभिधानं चक्रे पंचधावीनिः पाव्यमानः पितृन्यां च लाब्यमानोऽसौ बालः वि. तृमनोरथैः सह वर्धमानः क्रमेण पंचवार्षिको जातः ततो नृपस्तं योग्यं विज्ञाय कलाकलाप ग्रहणरास-मानपूर्वकं कलाचार्याय समर्पयत्. पथ स सूर्यकंतोऽपि पूर्वकृताग एय पुण्य संचारप्रभावतोऽल्पकालेनैव सुरगुरुवि सकल कला कला पकुशलो बज्रव क्रमेण तारुण्यारण्य विहारेण तं पंचशरमृगयुशरत्रात विषहृदयं विज्ञाय पितरौ तदौषधी तप्रमदाधरामृतपानकृते तस्य लाव एयरसरसीनिभां चारुरूपापास्ताप्सरोवृंदां सुकुलोद्रवां राजकन्यां पर्यणाययत्. तदनंतरं राज्ञा सकलमं विसा मंतसादिकं तस्य युवराजपदं समर्पितं. अथ स सूर्यकुंतकुमारोऽपि सकलराजकार्येषु निपुणीभूय कोशागारादिनिखिल राज्य चिंतां करोतिस्म. यथास्य प्रदेशिनुपस्य राजनीतिज्ञो बुधि निर्जित सुरगुरुरुत्तमगुणगणालंकृतः चित्राख्यः सारथिः परमसुहृदस्ति नानाराजकार्य विचक्षणत्वेन नृपस्तस्य क्रय For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| दानपूर्वकं महत्सन्मानं सर्वदा प्रयवति, तस्यानुमतिविना राजा किमपि राजकार्य न करोति. राजचरित्रं मान्यत्वान्निखिलनागरा अपि सन्मानपूर्वकं तस्मै सन्मानं ददति. अथाने कजि मंदिरालंकृते कुणासाख्यदेशे स्वकीयातुलसमृधितिरस्कृतामरपुरी सावत्थीत्याख्योत्तमा नगरी वर्तते. तत्र राजनीतिवि. चदणः स्वदोकपराजितानेक्शत्रुर्जितशत्रुरित्याख्योऽवनीपालः प्रदेशिनरेंद्रस्य परममित्रमासीत्. अ. थैकदा प्रदेशिपः स्वकीयं परमसौहृदं चित्रसारथिमाहूय तस्या नय॑मणिमुक्तादिगुंफितमेकं हार द त्वा प्रोवाच, भो मित्र सावत्थीनगरी गत्वा त्वयैष हारो मम परमसुहृदे जितशत्रुनृपाय कुशलोदं तलनपूर्वकं मंदाझया देयः. तदनंतरं तत्कुशलोदंतपत्रं गृहीत्वा त्वरितमेवात्र त्वया मत्समीपे समागंतव्यं. इत्यादेशं दत्वा शिवास्ते पंथानः संत्वित्याशीर्वचनपूर्वकं नृपस्तं व्यसर्जयत्. अय चित्रो. ऽपि स्वसुहृदं नृपं नमस्कृत्य हारोपहारहारिकरोऽमितानंदकझोल्लोलितहृदयो निजगेहं समाययौ. ततोऽसौ निजभृत्यमेकं कौटुंबिकमाहूय वाजियुतं स्वकीयं चतुर्घटान्निधानं रथं सगीकर्तुं समादिशत्. तदनंतरं स सुरनिकोष्णनिर्मलसलिलैः स्नानमकरोत. यतः-स्नानं नाम मनः प्रसत्तिजननं । दुःखौघविध्वंसकं । सौजाग्यायतनं मलापहरणं संवर्धनं तेजसः।। रूपोद्योतकरं शिरःसुखकर कामानि For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- संदीपनं । स्त्रीणां मन्मथमोहनं श्रमहरं स्नाने दशैते गुणाः ॥ १॥ ततो जुक्तमनोहरचतुर्विधाहार- । चरित्रं श्चर्वितकर्पूरकस्तूरीवासितसुरभितांबलो महर्यवसनानूषणषितशरीरः परिहिनातिदृढसन्नाहः पृष्टव छतणीरः शरासनशरवातव्यग्रपाणिपंकजः स चित्रसारथिनूपदत्तहारोपहार गृहीत्वा विविधास्त्रश्रेणिबंधुरसुनटोत्करपरिवृतं स्वकीयं चतुर्घयनिधानं पंचवर्णपताकाभिमंडितं स्पंदनमारुह्य श्वेतांविकामध्यमार्गानिःसृत्य क्रमेण पथि नानाकौतुकानि विलोकयन कुणालजनपदस्थसावत्थीपुरोपांते संप्राप्तः. तत्र बाह्योद्याने स्पंदनं संस्थाप्य गृहीतहारोपहारोऽसौ सामंतसचिवाद्यनेकराजन्यराजिविराजितायां जितशत्रुसंसदि समाययो. तत्र रत्नजटितकार्तस्वररम्यसिंहासनसंस्थितं कनकाचतोत्तुंगशिखरस्थना स्करविंधमिव निजवदनतेजोराशिविनासितसकलभामंडपं जितशवु नृपं प्रणम्य स्वस्वामिप्रदेशिनृपप्रेषितं रम्यमणिमुक्ताहारोपहारं चित्रसारथिस्तस्याग्रे मुमोच. तदा जितशत्रुनृपोऽपि स्वसुहृदुत्तमप्रदे. शिनृपस्य कुशलोदंतं पृष्ट्वातीवप्रमोदभरपुलकितांगो हारं गृहीत्वा तस्मै चित्रसारथये रिसन्मानं ददौ. ततोऽसौ स्नाननोजनादिसकलसामग्रीसंयुते, रम्योद्यानपरिवृते, जलयंत्राद्यनेकक्रीडास्थानालं. कृते, परितो गवादगणपरिमंमिते नृपदत्तावासे मनोहरनृत्यादि प्रेदयन् सुखेन संत थो. शश्च श्री. For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० प्रदेशी-|| पार्श्वप्रभुसंतानीयः श्रीकेशिकुमाराभिधगणधरवरश्चारित्रपात्रपंचशतमुनिगएपरिवास्तिो लोकवांधव । चरित्रं श्व प्रबोधितानेकभव्यजनकमलोत्करस्तिरस्कृतजगदझानांधकारो नानादेशेष्वनेकनगरपामादीन स्व. चरणन्यासैः पवित्रयंश्चतुर्विधझानाब्धिपारगः सावत्थीपुरोपांतस्थकोष्टकाख्यरम्योद्याने समागत्य सम वसृतः, तहंदनार्थमने के पौरलोका वस्त्रालंकाराद्यलंकृताः स्पंदनादिविविधवाहनस्था हर्षोत्करपुलकितांगा उद्याने गति. अथ रम्यनाटकप्रेक्षणपरो गवादस्थश्चित्रसारथिर्गबतोऽनेकपौरान विलोक्यैकं किंकरं पृबतिस्म, जो किंकर ! एतेऽलंकाराद्यलंकृताः पौराः क्व गति ? कोलाहलपराश्च के वार्ता लापं कुवैति ? तन्निशम्य किंकरेणोक्तं हे स्वामिन ! पुरोपांतस्थकोष्टकाख्योद्याने जातिप्रधानसुवंश मुक्तामणिनिन्नो विनिर्जितकषायाद्यतरारिवर्गः, संयमोरुखलीनेन जितेंज्यिहयवर्गः, समभावासिना व्यापादितपरीषहसुनटोत्कटकटकः, मेरुरिव सुरासुरकृतोपसर्गवगैरपि निश्चलः, निर्ममत्वांकुशेन निर स्तसमस्तसंसारमत्तस्तंबेरमोग्रनयभरः, निर्मलचतुर्विधावलोकावलोकितलोकालोकसचराचराखिलचे टः, जन्मजरामरणाबलकबोललोलापारसंसारपारावारापरपारप्रयाणवरप्रवहणनिमः, वनितार्यप्र. दानामरपादपतुल्यः, चारित्राचारचतुरवरपंचशतवाचंयमवारपरिवारपरिवारितः, श्रीपार्श्वनीर्थप यन्वयो. For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी-|| दयाचलसहस्रकिरणः श्रीकेशिकुमाराख्यगणधरेंडः समवसृतोऽस्ति. तद्वंदनार्थ प्रमोदोत्फुललोचना । वस्त्रालंकारालंकृतांगा एते नागराः समुत्सुकीय परस्परं तद्वंदनवार्तालापैकपराः कोष्टकोरुयाने ग चंति. एवं तबदनात्केशिकुमारगणधरेऽस्य तवागमनं निशम्यातीवहृष्टहृदयश्चित्रसारथिरपि तदंदना र्थमुत्सुकीभूय स्वात्मानं धन्यं मन्यमानो निजं तं कौटुंबिकं नरमाहूय स्वकीयात्राबादितचतुर्घटाजि घरथसज्जीकरणायादिशत. कौटुंबिकोऽपि प्रमाणीकृतनिजनायकादेशोऽविलंबितं रथं सङीकृत्य त समीपे समानयत् . अथ परिहितकेशेशयकोमलामलचीनांशुको नानामणिरत्नजटिनहाटका वृषणो करनषितांगो गजवाजिपदानीकनिजाखिलपरिवारपरिवृतो विविधवाजिबजगजीरध्वनिवधिरितांवर तटो नृप व चित्रसारथिरपि निजस्यंदनं समारुरोह. ततः सावत्थीपुरीमध्यभागेन संचरन् स क्रमेण केशिकुमारगणधरेंद्रादिवाचंयमेंडोत्करत्र-मांबुजपवित्रिते, मुनिभक्तिनरावनमानेकगव्यजनस्तोमसं कीर्ण पुरीबाह्यस्थकोष्टकाख्यसम्योपवने समाययो. तत्रोदयाचलतंगशिखरोदितं शशांकमंमलमिव नि जरोत्करनिर्मितकार्तस्वरारविंदोपरिसंस्थ केशिकुमारगणधरें विलोक्य चित्रसारथिराहतपंचाभिगमो || ललाटपट्टावकरांभोजकुद्मलो नक्तिभरावनम्रकायो विनयेन चित्रो यथोचितस्थाने समुपाविशत्. For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ प्रदेशी- अय परोपकृतिकर्मठो गणधरेंडोऽपि विशेषतश्चित्रसारथिमुद्दिश्य रिजवज्रमणोत्पन्नामितश्रमसंताप-1 चरित्रं संतप्तहृदयानां नव्यगणानां शांतिकृते धर्मोपदेशामृतधाराधरधोरणिं ववर्ष.-जिनेंद्रधर्मः शिवसौख्यहेतु-रुत्कृष्टसंवेगगुणेन रम्यः ॥ निजात्मजावस्य विधायकश्च ! निःसंगमुक्तेरपि दायकोऽस्ति ॥१॥ संवेगवोधोद्भवतत्वरूपो । मुनीशवगैश्च निषेव्यमाणः ॥ दात्याजवप्रभृतिनेदभिन्नः । सुसाधुधर्मो ग दितो जिनेंः ॥ ५॥ देशेन षट्कायसुरक्षणात्म-दयाप्रधानो गदितो जिनेंः ॥ सुश्राधर्मः खःसौख्य हेतुः । सम्यक्त्वमूलो विनयात्मकश्च ॥ ३ ॥ तत्र साधुधर्म एव प्रांतेऽपास्तजन्मजरारोगमरणमुक्तिप्रमदासंगानिलाषवतां वाचंयमानां परमापवर्गसंसाधकोऽस्ति. ते वाचंयमाश्च दमासिवर्गेण निपातितक्रोधोत्कटसुभटाः, मार्दवनिशितांकुशकदंबकेन वशीकृतमानोन्मत्तगजेंद्राः, आर्जवोग्रकुठारो करेण समूलं विदारितमायाविषवल्लयः, त्यागोरुवबजेन विपाटितलोभगिरयः, नानाविधसूर्यातपा| तिशायितपोविधानेन विनिर्दग्धकमधनोत्कराः, सप्तदश विधसंयमाराधननिविमायः,खलाश्रेणिनिर्नि बद्रियादिवाजिवर्गाः, सत्योरुसूर्यतेजसांधीकृतासत्यनिशाटनपाटचराः, शौचधर्मोरुनिर्मलसलिलसारणीधोरणीनिः प्रदालिताहारादिदोषकश्मलाः, समस्तत्यागात्मकधर्मवप्राश्रयेण विफलीकृतपरानवा For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी- जिलाषिपरिग्रहसैन्यायासाः, अंगीकृतब्रह्माखमतरंगमंमलेन तीर्णकटादविदेपानेकतरंगभंगिमकुः ।। लद्दयवनितापगोग्रप्रवाहा जति. अतो भो भव्याः प्रमादनिद्रामवधूय मुक्तिवधूसुनगसंगमार्थ पथप्रयाणसमर्थ पूर्वोक्तदश विधयतिधर्मरूपोरुत्यंदनमंगीकुरुवं ? यदारूढा यूयं पथि कषायादिबुंटाकोत्क टकटकेनाप्यनुपछुताः सुखंसुखं नवत्पाणिपंकजानिलाकहृदयमुक्तिवधूहालंकृतां सिकशिलाख्यव रनगरी प्राप्स्यथ. इत्याद्युपदेशं दत्वा केशिकुमारगाधरेंद्रो मौनमाश्रिय संस्थितः. याकं श्रवणां. जलिनिपीतमुनिवदनचंदविनिर्गतोरूपदेशामृतश्चित्रसारथिहृद्यमातामंदानंदरसंबहिनिष्कासयन्निव केशिकुमारगणधरेंड नत्वा जगाद, भो मुनींद्र ! लोकबांधवमिवाद्यन्वंतं वीदयाझाननिद्रासुप्ते मे लो चने प्रफुल्ले जाते, नानाविधसांसारिककार्यकर्दमावलेपविकसनविमुखं मे हृदयकमलमपि भवदीयो पदेशामृतधाराधारवर्षणनिध/तावलेपं विबोधितं जातं. परं भवदुपदिष्टवरयतिधमैरावणगजारोहणासमथोऽहं हादशवतवरसोपानावबधश्राधधर्मनिःश्रेणिकाश्रयाधिगमाभिलाषी वर्ते, अतस्तद्वितरणायैव परोपकारप्रवणैर्नवनिमयि कृपा विधेया. एवं श्राध्वरधर्मपार्थनापरं तं योग्यं विज्ञाय गणधरेडोऽपि तन्मनोगताभिलाषपूर्तये तस्मै सम्यक्त्वमूलानि श्राध्दादशवतानि ददौ. अथ गृहीतदादशश्राव For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ प्रदेशी-|| तश्चित्रसारथिरतीवानंदितहृदयः समुत्थाय गणधरेंड नत्वोवाच, हे जगवन् ! भवदीयोपदेशामृतमे चरित्रं घवृष्टिस्तिक्तोऽयं मे श्रावतोस्कल्पपादपः कालांतरे क्रमेणाविनाशिपकरमाधरीकृतामृतरमास्वादमोक्षफलदायको जविष्यनीति मे मनमि निश्चयो वर्नते. धन्याः ख त एवांगिनो येऽहर्निशं व्र. मरा वामदानदमना जावचरणारविंदं सेवंते. चातका व नवदीयोपदेशामृतं विवंति. मयूग क्ष जावदुपदेशघनगर्जनध्वनि एवंति, हंमा व नवन्मानसे वमंति. कुमुदानीव भवबदनचं वितोक्य विकसति च. ध याश्चैते वाचंयमेशा यैः स्वमस्तकन्यस्तभवदीयकगंबुजाचिं यजावतः संसारोजवोग्रसंतापो निरस्तः. इत्यादिस्तुतिपरश्चित्रसारथिर्गणधरेउं नत्वा नेत्रगलत्प्रमोदाश्रुश्रेणिदंभतो हृद्यमातामंदानंदरसधोरणी वहिनिष्कासयन्निव स्यंदनारूढः स्वाश्रयं जगाम. अयासावहर्निशमंगीक तहादशावतानि निरतिचारं पालयन, दिव्याहारतांबूलादिनोगोपजोगान परिशीलयन, मनोहरनाट्यप्रेदाणादि विलोकयन्, वीतरागप्रतिमार्चनपरः सुखेन नृपदत्तावासे निजं समयं गमयतिस्म. ततः कियदिनानंतरं स्वसुहृत्पदेशि पार्थ जितशत्रुनृपवितीर्ण दिव्यकुंडलोपहारं गृहीत्वा स्वनारीप्र. | याणोत्सुकश्चित्रसारथिः केशिकुमारगणधरेऽपादारविंदप्रणमनार्थ कोष्टकोद्याने स्वपरिवारपरिवृतो । For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं ३५ प्रदेश- ययौ तत्र गणधरेंद्र प्रदक्षिणापूर्व नत्वा यथास्थानं निषणस्तदास्यपीयूषमयूखो द्रव देशना किरण नि करैश्चंद्रकांतमणिखि सोऽतीवार्द्रहृदयो जातः ततो देशनांते गुरुवरं तं प्रणम्य वहांजलिरसौ विन नोवाच, हे जगवन्नथादं स्वनगरं प्रति गंतुमिच्छामि अथ कदाचिद्दिज्ञातसमुचितावसरैः परोपकारैकहृदयैर्भवह्निर्नूनं स्वचरणन्यासैः श्वेतंबिकापुरोपांतोपवनभूमिरपि पावनी कर्तव्या. एवं बहुवारं विज्ञ तिपरमतीव विहृदयं चित्रसारथिं ज्ञात्वा मुनींद्रोऽपि मौनमुन्मुच्योवाच, हे चित्रसारथे ! - काधिपतिर्भवत्स्वामी सततं सप्तव्यसनवासनावासितमानसो निर्घृणो वाचंयमवृंदोपसर्गकरणैककर्मप्र वणः स्वेडया वनविहारोद्भवामितप्रमोदोल्लसितहृदयानामरण्या की राग एयनृणगणाशिनां गिरिवरफ रनिर्जर निर्मलसलिलपानोपशांतनिदाघसमयोद्गतचं भानूग्रजानुज्जरोडूतहृदयामितसंतापानां, निर्दोषवराकमृगयूथानामंतक व निजनिशितशरोत्करैर्विनाशको छवि प्रसिद्धोऽस्ति यतस्तत्रो विहारि संयमिनां संयमनिर्वाहः शंकास्पदमेवानुसरति यथेति गणधरेंद्रवाचं श्रवणगोचरीकृत्य चितसारथि - वाच, हे जगवन् ! जवदुक्तं सर्वमपि सत्यमेवास्ति परं परोपकारककर्मपरायणानां जवत्पादानां नृपेन सह किमपि प्रयोजनं नास्ति, तत्रोग्राद्युत्समवंशमुक्तामणिनिना खनेके सार्थवाह महेन्यादयो For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-।। जिनधर्मैकबछहृदयास्तत्वार्थबुद्धिकुशला वाचंयमभक्तिभरवठकदाः संति, तेषां भवदीयोपदेशश्रवः || चरित्रं णतो महान् लागो जविष्यति. एवंविधं चित्रसारथिवचनं निशम्य दत्तझानोपयोगो गणधरेंद्रस्तत्र भाविलानं विझायोचे, हे चित्रसारथे ! यथावसरं झास्यते. ततो विनयावननकायश्चित्रो मुनिपति प्रणम्य हृष्टहृदया निजावासे समाजगाम. थय कृतस्नानजिनार्चनगोजनश्चित्रसारथिः परिहितान य॑वस्त्रा वृषणवि तृषितांगः स्वकौटुंविकसकीकृतं स्वकीयं चतुर्घटानिधस्यंदनमारूढः सुघटोत्कटकटकानिवेष्टितः सावत्थीमध्यमार्गेण निःसृत्य क्रमाकुणालदेशमुलंध्य केक.यिका जनपदालंकार तश्वेतं. बिकापुरोपांतस्थमृगवने समाययो. तत्र स्थापितस्पंदनोऽसावुद्यानपालकमाहूयोवाच, जो उद्यानपा. लक ! वामासुतसंतानीयः पंचशतवाचंयमपरिवारपरिवृतो विविधान्निग्रहपरः श्रीकेशिकुमारगणधरेंद्रो. ऽत्रागत्य यदा निजचरणकमलन्यासैरेतामुद्यानगृमि पावनीकुर्यात्तदा त्वया वंदनपूर्वकमेषणीयशय्यापीठासनादिकैर्नत्या तस्मै निमंत्रणं कर्तव्यं, अविलंबितं च निवेदनीयं मह्यं तस्यागमनं. इति श्रुत्वा संमदोत्फुललोचन नद्यानपालकोऽपि वांजलिरुवाच, हे स्वामिन् ! भवदाझा मे प्रमाणमे| वास्ति. अथ तमुद्यानपालं विसृज्य विकसितवक्त्रांनोजश्चित्रः परिवारयुतः श्वेतंविकामध्यमार्गेण स्वा For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रदेशी- वासे समाजगाम. ततोऽसौ स्थादुत्तोर्य गृहीतजिनशत्रनृपदत्तकुंडलोपहारो नमीशमंदिरे गत्वा स. !! भास्थितं निजस्वामिनं प्रदेशिनृपं प्रणम्य तन्मित्रकुशलोदंतनिवेदनपूर्वकं तहतकुंडलोपहार तत्पा गिपंकजे मुमोच. तेजःस्तोमतिरस्कृतभास्करनिशाकरविं तत्कुंडलयुग्मं निरीक्ष्य प्रदेशिनृपोऽपि सा. || नंदं वचेतसि चमत्कृतः स्वकीयं सौहार्द सफलं मन्यमानो बहसन्मानं चित्रसारथये ददौ.अथ न पविसृष्टश्चित्रसारथिः स्वमंदिरे समागत्य कृतस्नानदेवार्चनभोजनश्चर्वितसुरभितांबूलो वस्त्रानुपणनरभूषितांगो हावभावाभिनयाद्यलंकृतं विविधवाजिनवजमंमितं नृत्यं विलोकयन सुखं तस्थौ. अय कियदिनानंतरं समितिगुप्त्युपेतवरचरणालंकारालंकृतपंचशतविनयोपेतविनेयपरिवारपरिवृतः श्रीकेशिकुमारगणधरेंडोऽपि ततो विहृत्य धर्मोपदेशसुधाधारघरवोरणीनिरनेकभव्यजनक्षेत्राणि सिंचन, खकीयं वृषं च पुरस्कृत्य नव्यानां कोमलाईहृदयालवालवलयेषु बोधिवीजानि वपन्, मिथ्यात्वरजः पुंजमुपशामयन, निजचरणन्यासैश्चानेकजनपदनगरारण्यानि पवित्रयन्, धौतजगदझानकश्मलमलः क्रमेण विहरन् श्वेतविकोपांतस्थमृगवने समागत्य समवसृतः. तदा वनपालोऽपि स्मृतचित्रसारथिव चनोऽतीवहृष्टहृदयो गणधरं सपरिवारं विनयेनानम्य शय्यापट्टफलाकादिमुनियोग्योपकरणैर्व्यमंत्रयत्. ।। For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- तत्प्रार्थनानंदितहृदया मुनयोऽपि स्वयोग्योपकरणानि जगृहः. अथ विनेयव्रजेन्यो गणधेरेऽनामगो चरित्रं त्रादि विझाय वनपालेन निजहृदये निश्चितं, नूनं यं मुनीशमहर्निशं चित्रसारथिया॑यति स एवायं गणधरेंडोऽत्र समवसृतोऽस्ति, अतोऽहं पृतं गत्वा तं सारयीशं वर्षापयामि. इति विचिं य वनपालो घृतं चित्रसास्थेः समीपे समागत्य बझांजलिरकथयत्. हे स्वामिन् ! यो मुनीको नित्यं भवन्मानसे निवासं कृत्वा स्थितोऽस्ति, स वद्यान चित्रं मृगवने सपरिवारः समवसृतोऽस्ति. एवं विधां घनगर्जननिभां वनपालवाचं निशम्प मयूर खात्यानंदितहृदयश्चित्रसारथिस्तस्मै नरिऽव्यवस्त्रालंकारादिपारि तोषिकं दत्वा व्यसर्जयत, स्वयं च मुनीशवंदनप्रयाणार्थ स्वस्यंदनसजीकरणाय निजकौटुंपिकमा दिशत. अय गणधरेंद्रागमनाकर्णनेन जिनोक्तधर्मकर्मपरायणा अने के नागरा विविधालं कारवस्त्रा ऋषितदेहा मुनीशवंदनार्थ तन्मुखचंद्रोद्भवोपदेशामृतपानं च कर्तु मृ वने ययुः. चित्रसारथिरपि कृ. तस्नानादिनित्यकर्मो मुनीशचरणारविंदवंदनोत्सुको ऋरिपरिवारपस्थितो निजत्यंदनस्थो मृगवने य. यौ. मुनिदर्शनानंतरं त्यक्तस्यंदनश्चित्रसारथिश्वरणचारेण समीपमागय प्रदक्षिणापूर्वकं विहितवंदनः | स्तुतिं विधाय हर्षाश्रुपूरमिषेण मानसामातानंदमंदोदमुद्गिरन् देशनामृतपानपिपासुर्य यास्थानमुपा For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir चरित्रं 肥 प्रदेशी || विशत. मुनीशोऽपि दत्तधर्मला नाशीर्वादो विविधधर्मोपदेशामृनववर्षणं विचार शिपंसारस्य क्रमपातीवसंतप्तजनमनःशांतिं चकार. व्याधिगतावसरश्चित्रसारथिर्वांजलिर्मुनीरा प्रणम्योवाच, हे म गवन् ! मे स्वामी प्रदेशिधराधिपः सर्वदा मृगयासक्तोऽरण्य निवासिनिरपराधिमृगादिरितानां वधं करोति, धर्मकर्मश्रद्याविह्नीतश्च प्रजानामपि दुखसंतापकारकोऽस्ति, आकर्णाकृष्टशरासन मुक्तविशि तशरोत्करैः पारापतादिपतत्रिवर्गे चाहर्निशं विनाशयति धर्मोपदेशश्रवणं तु तस्य कर्णकोटरे यः कीलकायते मुनिजाकरं दृष्ट्वा च घूक व सोंधितनयनो जायते, विषयवासनासक्तथ न न्याया न्यायं विलोकयति, यतः केनाप्युपायेन मोहांवकारांधीनृते तल्लोचने परोपकारैकनिष्ठेन नोरुदिव्यांजनशलाकयोद्घाटयितुं योग्ये, नूनं भवदुपदेशांजोदामिताभः कदंबकवर्ष धौता ज्ञान कर्दमावरण निर्मांतःकरणीय स सदा सदाचरणप्रवणो जविष्यतीत्यहं मन्ये. नोऽहमप्येनं मम स्वा मिनं येन केनाप्युपायेनाव भक्त्समीपं समानयिष्ये. छायैवंविधां चितसारथिवाचं निशम्य गणवरेंद्र वाच, हे चिसारथे ! धर्मकर्मणि प्रमादं माकार्षीः इत्युक्तश्चितसारथिर्हुतं मुनिपतिं नमस्कृत्य स्वावासं संप्राप्तः ॥ इति श्रीजामनगरनिवासिपंडित श्रावक हंसराजात्मज हीरालाल विरचिते गद्यांचे For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- प्रदेशिचरित्रे द्वितीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥ चरित्रं ॥षय तृतीयः सर्गः प्रारभ्यते॥ अथ रात्री कृतनिश्चित्रसारथिश्चतुर्घट्यात्म के निशाशेषे सुखशल्यातः समुत्राय कृताःवश्यको धर्मध्यानपरः परोपकृतिरक्तः स्वचेतसि चिंतयति, थहोऽद्य मया कः खपायः कर्तव्यो येन धर्मविमुखोऽवनीपालो गुरुसमीपे समेत्य तदुपदेशामृतपानतः स्वहृदयस्थमिथ्यात्वविषवमनं कुर्यात. अद्य खल्वेनं वाजिखेलनमिषेणाहं गुरुपादारविंदपावनी ते मृगवने नयामि, नूनं तत्रायं नवकौतुकाकांदी गुरुपाा समेष्यति, गुरूणां चोपदेशाचिंत्यमणिमंत्रप्रभावतस्तन्मनःकोटरकृतनिवासो मिथ्यात्वोरगो दूरीनविष्यति, गुरूपदेशामृतोत्करपरिपूर्णे च तन्मानसे विशुधपदाः सम्यक्त्वोरुमरालः क्रीडापरो नविष्यति. इति चिंतनपरस्य चित्रसारथेवकाशं दातुमुत्सुकेव निशापि विरराम. जगदखिलपदार्थसार्थदणनंगुरत्वनिदर्शनार्थ करालकालेन कवलीकृता श्व सर्वेऽपि तारकगणा दृष्टिमर्यादातोऽदः श्यीनृताः. सहस्रकिरणसारथ्यरुणोदयोग्रतेजः परावृतं निजस्वामिनं रजनीकरं निःश्रीकं विझायाकु| लिनेव रजन्यपि पराङ्मुखी नृता तं विसृज्य गिरिंगजीरगुहादिषु प्रतीना. विरहातुरा पूर्वदिक च || For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी निजनायकागमनं विलोक्यारुणोदयरक्तप्रजामिषेणांगपरिहितोरुकोसुंनोत्तरीयवसना, सहस्रकिरण- || चरित्र किरणनिकरपन्नाभरोत्तेजितामलशुबसलिलपरिपूरितपटवलोत्फुटबश्वतकमलावलिमिषेण मंगलार्थ करधृतोरुतंमुलस्थाला, काककोकिलादिविविधपतत्रिप्रकरोजीर्णमधुरध्वनिदंचनाचरितमंगलारावा, अर. एयोनवनवतणगणाकुरोकरदंभेन पतिसंगमोद्भवानंदपुलकांकितांगा निरं निजनायकमालिंग दर्भभरामविलग्नामलमौक्तिकानतुषारांगोबिंदुकदंबकमिषेणांगोताहतस्वेदोदविंदुत्करं व्यंजयंती, नत्तुंगतालमोपरिस्थप्रलंबपर्णालिदंन गाढं निजनायकाचरितसंगोगरंगतः श्लश्यकुंतला विकीण. केशा, मंदमंदं गिरिवरफरदमलासलिलप्रवाहमिषेणा तोरुजघनस्थला, किंशुकोरफुलारुणकुसुमा लिदंन्नेन सुरतोत्सवासक्तस्वामिकृतनखदातपंक्तिविराजितकदलिस्तंननिभकोमलोनागा, जनयंत्रो. बलादितस्ततो विकार्यमाणामलस सिलविंद्वत्करमिषेण सुरतरंगोत्सवग्रथिलीभूतनायककरमर्दितोत्तुंगपीनकठिनस्तनस्तबकगतोरुशौक्तिकेयहारविलोटनविकीर्यमाणगलदुरुमुक्ताफलोत्करा सुरतोत्सवेन कृ. तार्थीभूतप्रमदेव प्रजाभरोत्तेजितवदना समजायत. तत्सपत्नी प्राची दिक च मंदमंदं प्रकाशनपरतार|| कोरुनेत्रर्निजनायकं दिनकरं स्वसपन्या प्राच्या सहाभिसरंतं, तां च निजसुरतोत्सवरक्तां कुवी । For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५ प्रदेशी विलोक्य सापल्यतो हृद्यतीवखिन्नेव दाणं सामानना समजनि. निशाकरोऽपि निजं विलासवती || चरित्रं विलासिनी पूर्वाशां दिनकरोत्संगसंगिनी तत्संजोगरंगरंगरंजितां च विलोक्य वज्रहतदग्वहृदय ज्ञ परिपक्वपलाशपर्णपांडवोऽपास्ततेजस्कवदनः समजायत. निजनायकोरुपादप्रचारप्रबुधाः कासाररम्यावासस्थिताः कमलिन्योऽपि विकसितवदना अमरनरमिषेण शरीराहितसुरभिकस्तूरिकाविपनाः, पवनप्रेरितजलोमिमालानिरितस्ततो विलोमनमिषेण निजनायकोत्संगसंगरंगौत्सुक्यं व्यंजयंत्य व कंपमानाः समजायंत. पतिविरहातुरा वराकी चक्रवाकी निशावसानपर्यंत रुदनपरा निजनयनविनिर्गताश्रुधारादनेन रजनीपति शापोजारवर्षणवर्षणानंतरं क्रमेणारुणोदयविज्ञाततदवसानामंदानंदोच्छु. सितहृदया निजमधुरचित्कारनादेर्दिनकरं दीर्घायुराशीर्वादध्वनिन्निः सत्कारयंतीव निजपतिसंगममाप्य सुखजाजनं जाता. सन्मानसंगमासक्तहृदया हंसा थपि स्वकीयसुहृदो हंसस्योदयं निरीक्ष्य सना श्व संमदसंदोहोत्फुलहृदया निर्मलोरुपदायाः कमलाकराप्तिसंतुष्टचित्ता अभवन. तिग्मरुचिरपि निजोदयं वीक्ष्य निजोग्रकरप्रचारैः स्वकीयारितमसोतं विधाय तदाश्रयवितरणपरमाकाशमंडलमपि चपलं विबिन्नश्रवणकर व्यधात्. पुनरपि लब्धोदयमुदयाचलोकार्तस्वरसिंहासनस्थं राजानमिव । For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं ४३ प्रदेशी-लोकबांधवं निरीक्ष्य सर्वेऽपि लोकास्त्यक्तनिद्रा थतीवानंदोलसितहृदयास्तन्नतिपराः स्वस्वकार्यकरणौ ।। त्सुक्यभाजो बभूवुः. चमकरातिप्रचंडकरोत्करैर्निरस्तां स्ववैरिणी रजनीपिशाचिनी विज्ञाय विगत भया अरण्यनिवासिमृगादिपशवोऽपि निजामकादिपरिवारपरिवृताः सूर्योपकारं मन्यमाना साधःतमस्तकास्तगणं निजयं हृष्टहृदया जदयंतिस्म. दिनश्रीरवि तेजःपंजालंकृतं निरस्तारितमोगणाप्त विजयमेकातपत्रजगद्राज्यकरणप्रवणं निजनायकं विझायामितानंदकलोलोल्लसितचित्ता कासारोन | वप्रफुल्लकमलावलिमिषेण विकासितलोचनैरीदांचकार. निशोद्भवतामसनिशाचरोऽपि स्वकीयवैरिणं सहस्रकिरणमुदितं विहाय तत्करनिकरोग्रप्रहारस्ताड्यमानो तं तं पलाय्य स्वसहचरनिशाटना. दियुतः प्राप्तपराभवेण संकुचितांग व त्रस्यमानो गिरिगहनगहरं नेजे. मंगलपाठकैः श्रावितोरुम गलगीतश्चित्रसारथिरपि शय्यातः समुदाय कृतदेवार्चनाद्यावश्यकक्रिय यावादितनानाविधस्वादो पेतभोजनः, शरीराहितरुवसनालंकारालंकृतो यानमारुह्य स्वस्वामिप्रदेशिनुपपार्श्वे ययौ, तत्र सन्नास्थं पं प्रणम्य किंचिताज्यकार्यालापं विधाय स जगौ, हे स्वामिन् ! यस्मदश्वशालायां वेगविनिर्जितदिनकरस्यदनस्थाश्चत्वारः कांबोजदेशीया हया वर्तते, अतश्चनवदिला तर्हि तानद्य स्पंदने योज For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशा- यित्वा तत्स्यंदनसमारूढावावां मृगवने क्रीमाविनोदार्य गडावः. एवं विधं खहृदयंगमं स्वप्रियसारथे. चरित्रं र्वचनं निशम्य राजातीवसंतुष्टो जगाद, भो सारथेऽहमपि तत्स्यंदनारूढो मृगवने क्रीडार्थ गंतुमि. बामि, अतस्त्वं शीघ्रमेव रथं सज्जीकुरु? अशाप्तभूपादेशश्चित्रसारथिर्निजवांछितार्यसाधनायोत्सुको स मनस्यतीवमुदितरतर्ण रथं सज्जीकृत्य नृपसमीपे समानयत. अय तदारुढी चित्रसारथिप्रदेशिनुपौ पुरमध्यमार्गेण निःसृती स्वप्रतापानांतदिक्चको जनजनितावनीतलावतीर्णसारथ्युपेतगगनमणि स्पंदनमो क्रमेण प्रतोलीहारमुपागतो. अथ सारथिप्रेरितहयाकृष्टो रथः स्ववेगेनोनयपावस्थविष मऋमिमपि समरेखामाविष्कुर्वन, दूरस्थवृदादीनपि निकटीकुर्वन् , स्वचित्कारनादेर्दिश्चक्रमपि बधि रीकुर्वन् , हयखुरचक्रोरखातरजःपुंजैरंवरतटमप्याबादयन् रिमिमुलंघयांचकार. सारथिभूपावपि रथः स्थौ विविधवार्तालापविनोदपरंपरापरायणी, दूरस्थगिरिफरनिर्झरनदीपर्वतादीनपिदणमात्रेणोल्लंघयं तौ, कोकिलादिमधुरवश्रवणेनोल्लसितहृदयौ, स्यचित्कारवाकर्णनत्रस्यमानार्धचर्वितदर्नाकुरभृदास्योतलवमानमृगार्नकदर्शनाप्तविनोदासक्तहृदयौ, वृक्षावृदं प्लवमानप्लवंगमाघातमिपतिताम्रादिपकफलालिं रथचक्रान्यां चूर्णयंती, विकस्वरस्वकीयकमलालिक्लिोवनैरनेककासालोक्यमानौ, For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- वायुविकीर्णानेसुरनिकुसुमोकन श्रियावर्षीप्यमानी, पत्नप्रेरितकोमलारुगुनकुरपजवांगुतीति । चरित्र स्तरूवरो कराहूयमानौ क्रमेण चलंती गणधरेंडश्रीमत्केशिकुमारचरणारविंदपविलितं मापन मनां समलंचक्रतुः. इतस्तत्र नातिदूरस्थपठत्पंचशतवाचंयमाननोद्भवजनसूत्रपागजीरवनिरनिलम्रोलप्रे. पए स्तिो निकुंजपुंजपर्णालिमुलंध्य प्रदेशिनुपश्रवणपुट्योरापतितः. वर्षदवघनाघनघनानीरगर्जनभनि सरन व प्रदेशिनुपोऽप्याकस्मिकं निकुंजपुंजादागतं धनिमेनं निशम्पातीवकुपितश्चित्र वारयिप्र त्युवाच भो सारथे! वाजिरश्याकर्षणेन वं फुतमेवात्र स्यं स्थापय ? गवेपय चात्र निर्जनवने कस्याएं ध्वनिमम कर्णकाटरे निशिताग्रशरमहार व विशन मर्मस्थानानिमित्ति? एवं मिथ्यावकावका लोद्गारनिजां नृपतिवाचं निशम्य चित्रसारयिरप्युवाच, हे खामिन! श्रीपात्रनुमंतातीयः कशिपारा ख्यो गणधरेंडः परोपकारककार्यप्रवृत्तिर्दयार्थीद्वतांतःकरणोऽत्रवने समयसृतोति,तदिनोतविनेयानां चशास्त्रपाठध्वनिश्चायं श्रूयते, चेद्भवदिहातर्हि तत्र गवा विलोक्यते तत्कौतुकं. एवं विधचित्रमारथिवचनाकर्णनानंतरं कौनकालोकनानिलाषी नूपोऽपि तत्र गमनोत्सुको जानः. विज्ञानमभिप्रापः सारथिरपि मुनीशपवित्रितोपवनप्रति स्पंदनमप्रेस्यत्. थय नातिरं स्पंदनस्थ पत्तत्र विमुकशो. For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-) कमशोकतरुवायोऽमरनिकरनिर्मितकार्तस्वरारविंदस्थितं विनेयगणमुच्चैः शास्त्रपाठं पाठयंत गण-॥ चरित्रं धरें विलोक्य मिथ्यात्वपिशाचाधिकृतहृदय व चित्तावितोपक्रोधानलोद्धृतधूपघानिनां वाचं सारथिं प्रत्यजस्पत्, भो सारथे! जगवनैककुकर्मकरणप्रवणोऽयं पाखंडमंडोऽत्र वनखंडे मोपां मुं ४६ डानां ममले किमारटनमास्टति? अयवा जाड्यजालावलंबिनो जडा जमजालमेव निजगखजाने पातयितुं समर्या जवंति. अतोऽहमधुनैवैषां पाखंमिनां पाखं प्रकटीकृत्य तन्म तखंरुनं च विधायैनं पाखंडममलममाहनखंडानिसियामि. श्युत्वा प्रदेशिनुपातोऽस्मिानाप कोलकलित शेवक टीतटन्यस्तहम्तः स्थाणु रिख मुनिवरसन्मुख स्थित्वा जगाद, जो मुने! किमर्थमत्रेदं पाखंडास्टनं त्व. यारब्धमस्ति? तन्निशम्य परोपकारकतत्परो गणधरेशो जगाद, हे राजन्! कर्मादिदष्टानामंगिना. मुपकारायात्रियमणिमंत्रीपनि शुघामभावप्रकटनपरं धर्मोपदेश यामि, यवनागदयं जोवो नरकायधोगतिगमनेन्मार्ग रिमुच्य स्वर्गादिशुभगतिगमनसन्मार्ग लम्वामितशमनिबंधना ग. अति. अथवविधां मुनीशवाचं निशम्प निपीतमिथ्यात्वोग्रमदिरोन्मतचित्तो नृपतिरुव, भो मुने! वापनानुसारेण यदि नरकवर्गादिगतयो विद्यमाना भवेयुतदा मम मनोगतशमांस्त्वं दुरी | For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रर्दशी- कुरु? यया तब ज्ञानपरीदापि प्रकटीभवेदित्युक्त्वा स यथोचितस्थाने समुपविष्टः. तपृष्टे चित्रमार || चरित्रं थिरपि स्वोचितस्थाने समुपाविशत. अयावसरझो गणधरेंद्रो नृपमुद्दिश्य पीयूपवागवस्वोरणानिज दाचमुवाच, हे गुणझावनीपाल ! भवन्मानसं खनारतो निर्मलमपि यत् स्वर्गनरकाद्यतस्तित्वा४७ जिप्रायकर्दमात्रलिप्तमस्ति तज्जिनवचनरचनामृतामलाब्दवारया च निरस्तनकारने दर्पणमिव नि. मलीभूतं तत्प्रतिबिंबितवानरकाद्यस्तित्वानिमायप्रकटनपरं जविष्यति. याकर्णितेतिमुनीशववनोऽव. नोऽश्चतसि चमत्कृतो व्यचिंतयदहो नूनमेष महात्मा महाज्ञानी विज्ञायते, यतोऽनेन मन्मनोग तोऽप्यन्निपायो मदने प्रकटीकृतः, इति विचिंत्यावितकिंचिन्मुनीशचनको धराधिर नाच, जो मुनीश! पूर्व मम पितामहोऽतीवमृगयासक्तो मृगाधनेकसत्वानां धंसमकरोत, भवदीयाभिप्रायेण च मरणानंतरं तस्य नानादु खोत्करप्रकटनपरं नरकगमनमेव शरणं. यहं च तस्य जीतो मम पिता | महस्यानीवप्रेमपात्रमभवं. श्रय चात्र हिंसाधनेकपातकोत्करप्रेरितः स मम पितामहो मरणशरणी तो नरकातिथित्वमापन तत्र यदि परमानार्मिककृतानेकविधासह्यांगात्परंपरापरा तो भवेतहानी नूनं | ततो पुतमेवात्रागय प्राणेन्योऽप्यधिकवलनं मां हिंसायव निवारयेत्, परमयाधि तेन तथा For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- किंचिदपि कृतं नास्ति, धतोऽहं जाने सर्वोऽप्ययं धर्म करणादिप्रपंवो गानपुष्पमिव केवलम सत्यवाचरित्रं दमेव प्रपोपयति. अथैवं प्रदेशीनुपालोक्तवचनानि निशम्पगणवर किंचिदिहस्योबाव, भो नृपते वत्संशयछेदनायालं मया कथ्यमानं युक्तियुक्तमुत्तरं त्वं विशेषा सायानी नुय शृ? मनोहरव स्त्रावृषणादिविपितांगोपांग रूपविनिर्जितमन्मयं यौवनलावण्याद्यमितगुणगणाकृष्टाखिलौरवम दापरिकर कंचित्पुरुष तव प्राणप्रियसूर्यकंताभिधमहिष्या सह संगोगपरायणं स्वकीयलोचनान्यां विलोक्य त्वं तस्यायमपुरुषस्य कं दंमं कुर्याः? राझोक्तं तस्याधमस्याहं विलंब विनैव शिरस्वेदपू. र्वकमंतकातिथिं कुर्या. सूविरेणोक्तं हे राजन ! त्वदीयकोपानलंज्वालामालावतीकृतः स वराको ऽधपस्तदैव स्वकुटुंबमिलनार्य चेटिकावधिसमयं त्वत्तो याचेत. तदा तदुपरि दयां विधाय त्वया किं तस्य तत्समयः प्रदीयेत? राझोक्तं तस्य क्षणमात्रमवि समयमदत्वैव तत्कृतकमतरूपं शीघं मत्तक बेदमेव कुर्या. सूरीडो जगौ हे राजन् ! एवमिह कृतानेकहिंसायकृयपरंपरस्ते पितामहः पंववं प्राप्य नरकैकशरणीनतः कृतदुःकर्मानुसारिफलरूपानेकविधासह्यशारीरमानमादिदुःखानु नवैककार्यः पूर्वोक्तदंपटविट व नरकाधिकारिपरमाधार्मिकैः कथंचनापि कणमात्रमण्यमुच्यमानः पराधीनतया For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चस्त्रिं प्रदेशी- त्वत्प्रतिबोधस्पृहयाबुरपि स कथंकारमिहागत्य त्वां प्रतिबोधयेत् !! एवंविधं युक्तियुक्तं मुनीशवचनं निशम्य हादितविवेकदिनकरकरापास्ताझानांधकारावकाशोऽवनीपालो जगाद, हे मुनीश! नूनमद्य जवदाननशशांकोद्भवनिर्मलवचनकिरणोत्करेणाद्यावधि कठिनाश्मीनृतमपि मे मानसं चंद्रकांतमყდ परिवाऊतं. श्युक्त्वा प्रदेशीपो मुनीशं प्रणम्य पुनरपि जगाद, हे मुनींद्र ! सदैव जिनधर्मर क्ता दया भूतांतःकरणा च मे पितामही पापालोचनपूर्वकमाराधनापरा पंचत्वं प्राप्तास्ति, सा च न. | वदीयमतानिप्रायेणाचिंत्यशर्मनिंबधनस्वर्गे गता संभवति. सापि चेद जीतती ममा तीवप्रेमभाजनमा सीत्. परमद्यावधि तयापि नाहमत्रागत्य धर्माराधनाय प्रबोधितोऽस्मि, न चास्माहिंसाद्यकार्यान्निवा. स्तिोऽस्मि, ततोऽहं मन्ये यत्स्वर्गादिकं किमपि नास्ति. इति नृपोक्तं निशम्य गणधरेंद्रो जगौ, नो मीश! सुनातः कृतमृगमदादिसुरनिद्रव्यविलेपनो देहाहितमनोहारिखस्त्राभूषणो धृतसुगंधोपेतवरकुसुमादिमाख्यो देवार्चनार्थ गवस्त्वं केनापि चांमालेन चर्मास्थिवसारक्ताद्यशुचिपदार्थसार्थभृते स्व. गृहे समागमनाय निमंत्रितः किं गमिष्यसि ? राझोक्तमेवंविधेऽशुचिवस्तुमाजने चांडालगृहे तु श. तधा निमंत्र्यमाणोऽप्यहं नैव गामि, मुनिपतिर्जगाद हे मांद! देवा श्रयेवं वचोऽगोचरनाट्या. For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir चरित्रं ५० प्रदेश | | द्यनेकसुखासक्ता वरसुरभिमाव्यालंकृत देहा पत्नीवविषयाभिलाषेण देवांगनासक्तचित्ता मनुष्यजवसंबंधिसर्वस्त्रेदं विस्मृत्य दुर्गंधाकुलेऽत्र मनुष्यलोके समागमनेवामपि न कुर्वेति य एव कारणा तव पितामह्यपि तवानुपमसुखासक्तात्र त्वां प्रतिबोधयितुं नायाति मुनीशवचन जाताधिक हो नीपालः पुनरप्यवदत् भो वाचंयमेश ! तर्हि देदात्रः किं भिन्नोऽस्यथ वाऽचिन्न ? मुनींडो जग हे राजन! जीवस्तु सर्वया देहाद्विन्नोऽस्ति नृपेणोक्तं हे जगवनेकदा सामंतसचिवादिपरिवृतस्य नागतस्य ममाग्रे दंडनायक एक लोहनिगडनिगडितकरचरणं स्तेनं समानीय प्रोवाच, हे स्वामि न्नयं मनुस्यघातको महाक्रूरकर्माचरणपरः स्तेनो मयाध धृतोऽस्ति, व्ययास्य दंडप्रदाने जवनः प्रमापीताः एतन्निशम्यातीवकोपात्र हृदयेन मयोक्तं, भो दंडावीश ! यस्य महाधमस्य पुरुास्य दे दमत्रैव मद्दष्ट खंडशो विधेहि ? मदा देशकरणैकचित्तेन दमाधिपेनापि खप्रहारस्तद्देदस्याने के खंडा विदिताः परं मया तत्र कापि स्थाने जीवो न दृष्टः प्रत एव चाहं त्रवीमि यद्देह एव जीवः, तु देहात् कोऽपि निन्नोऽस्ति इति राज्ञोक्तं श्रुत्वा गणधरेंडो जगौ हे राजन् ! त्वदीयशंकार नोदाय मया कथ्यमानं निदर्शनं त्वं सावधानतया शृणु ? - इत्युक्तेऽवदितहृदयं राजानं प्रति मुनी For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रर्दशी|| शो जगौ-कस्मिंश्चिद्ग्रामे वसंतः पराङ्मुखी नृतकमलालयानिर्वासितास्तदीर्घ्ययेव कमलाग्रजांगी. चरित्र कृताः केचित्कौटुंबिकाः खोदरदरीपूरणाय काष्टानयनाय सिंहव्याघव्यालाधनेकवरप्राणिभयंकरेऽपि गहनगहने प्रजातसमये जग्मुः. तत्र मध्याह्नं यावदतुलश्रमेण लब्धकाष्टोत्कराश्चंडरश्मिरठिमस्तोमा. तितप्तमस्तकाः कुत्पिपासाप्रपीडिता भोजननिष्पादनानिलाषेणानिं गवेषयामासुः. पश्यतोऽप्यभितो गवेषयंतोऽपि परितो न ते काप्यमिमीदांचकः. ततः क्षुधातुरत्वेनातीवम्लानाननास्ते कमप्युपायम लनमानाः परस्परमाननावलोकनैकत पराश्चित्तोनवातीवचिंतापिशाचीवशीकृतहृदया ववदायः स्थि ताः. इतः सहस्रनानुभानूत्कराभितप्तकायः कोऽपि बुद्धिमान पायो वजन पथश्रमापनोदार्थ तत्रैव वटवृदावः स्थितः. तत्र म्लानाननानतीवचिंतातुरान्मौनावलंबिनश्च तान कौटुंबिकपुरुषान वीदय द. या नृतहृदयः स पांथोऽपृचत, जो पुरुषाः ! जवदीयमनस्सु कैवंविधा चिंता वर्तते, येन यूयमतीय म्लानास्याः संजाताः स्थ. ते प्राहुर्नी पांथ ! हुँधातुरा वयमानीत नोजन ामग्रीका अपि कापि व हिमलन्नमाना जोजननिष्पादनानिलाषिणोऽपि चिंतापिशाच्यधिकृतचित्ताः स्मः. एवं तचिंनाकारणं विझाय विज्ञानशाली कृपा! नतांतःकरणः स पांथः प्राह, जो पुरुषाः ! युष्मदवचितेऽस्मिन् काष्टो ।। For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी | करे यदरणिकाष्टं वर्तते, तत्सकलमप्यमिसंभृतमस्ति. चरित्रं ____एतत्पांथोक्तं निशम्य स्वयं विज्ञानशालिन श्वैनं पायं ग्रथिलमिव मन्यमाना तहास्यं विधाय ते पाहुः, रे मृढ ! अस्माभिरनेकवार तदरणिकाष्टं खमशः कृतमस्ति, परं तत्र कदापि वह्निरस्माकं दृष्टिगोचरीनृतो नास्ति. तत्र चानलास्तित्वं ब्रुवन्नूनं वं कोऽपि प्रथिलो विज्ञायसे. तक्तं श्रुत्वा गभीरहृदयः पांथो मनसि मनागपि कोपावकाशमप्राप्य विज्ञाततदज्ञानो दयोल्लसितहृदयः पुनर्ज गाद, जो कौटुंबिनः ! तदरणिकाष्टखंडवयं गृहीत्वा यूयं परस्परं घर्षयचं ? येन तदंतःस्थितोऽमिः स्वयमेव प्रादुर्नविष्यति. कातुकावलोकनस्पृहयानुचिस्तैः पायोक्तवचनश्रमानरहितैरपि तथैव कृतं, प्रादुनृतश्च तच्चेतश्चमत्कारकारको वह्निः, निष्पादितं च तै जनं, शामितं च तेन कुधोग्रानलवा लावलिदग्धं स्वकीयं जठरपीठरं, स्वीकृतश्च निजाज्ञानदशाशोचनपूर्वकं पायोपकारः. एवं हे राज ननेन निदर्शनेनाझानविझवितस्तैः कौटुंबिकैः खंमशः कृतेऽप्यरणिकाष्टशकले यथा विद्यमानोऽप्यमिर्न ज्ञातस्तथा त्वयापि खंडशः कृतेऽपि वराकस्तेन शरीरे विद्यमानोऽपि जीवो न झातः. पुनरपि नृपो जगौ, हे नगवन् ! एकदा मया कृतमनुष्यवध एको वराकोऽपराधी जीवपरीदार्थ निविडतोहः । For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी चरित्रं पेटामध्ये दिप्तः, तथा मुक्तिं च तत्पेटाहारं यथाचितः संचरन् वायुरपि तत्र प्रवेशं न प्रानुपात्. || घटिकानंतरं च तत्पेटाहारमुन्मुद्य यदा मया विलोकितं, तदा तन्मध्ये स वराको मया जीवरहितो मृत एव दृष्टः, परं पेटामध्यान्निःसरंतं तज्जीवं कथंचनाप्यहं नो दृष्टवान्. तदा मया निश्चितं यद्देह एव जीवः, न तु ततः पृथक्कोऽपि जीवोऽस्ति. राझोक्तं श्रुत्वा वाचंयमेशः किंचिस्मितं विधाय पाह, हे राजन! निबिगारगतमनुष्यताड्यमाननेरीनांकारध्वनिर्निःसरणावकाशं विनापि यया बहिर्गः तैलॊकैरविलोक्यमानोऽपि श्रूयते, तथायमात्मापि देहं विमुच्य गबन लोहशिलादिभिरप्यस्खलितो कानाख्यदिव्यनेत्रविना केनापि दृष्टं न शक्यते. अथ पुनरपि नृपतिरुवाच, हे स्वामिन्नेकदा म या मृगयागतेनैकः केवलं विनोदार्थ प्रोत्तुंगतरुशिखरस्थः पारापतपतत्री धनुर्मुक्तशरेण व्यापादितः, परीक्षार्थ च तत्कलेवरं मयैकस्मिन् कुंभे निदिप्तं, तत्कुंभपिधानं च मया तथा मुऽितं यया तत्र प. वनसंचारोऽपि न स्यात. कियदिनानंतरं च मया तत्कुंभपिधानमुन्मुद्योद्घाटितं, तदा तत्पारापतकलेवरं च मया स्किम्याकुलं दृष्टं, निश्चितं च मनसि यद्देहाकोऽपि नास्ति चिन्नो जीवः. तदा मु. नींद्र उवाच जो मेदिनीश! यथामिनातीक्तप्तेऽयोगोले निश्छिऽपि वहिप्रवेशो जायते. तथा व For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ प्रदेशी-|| या मुद्रितकुंभगतपारापतकलेवरेऽपि कृमिसमुत्पत्तियिा. पुन पो जगौ नो संयमी ! एकदा मौ. चरित्रं को मनुष्यघाती पुरुषः परीदार्थ तोलितः, ततः श्वासरोधेन मारितः स एव पुरुषो मया तोलितः, परं तस्य देहतोलनप्रमाणं तुन न्यूनाधिकमत. असोऽहं मन्ये देहाद्भिन्नः कोऽपि जीवो नास्ति. मुनींद्र नवाच, जो नृमींद्र ! यथा वायुरहिता वायुसंयुना च तोलिता दृति! न्यूनाधिकप्रमाणानवति, तथा जीवरहितो जीवयुतश्चापि देहस्तोलितो न न्यूनाधिकप्रमाणो जायते. पुनरपि नृप उ. वाच हे भगवन् ! जवदुक्तमेतत्सर्वमपि मम सत्यं प्रतिजासते, परमस्ति स कोऽप्युपायः? येनाहं जी. वं प्रत्यदं नयनान्यां वीक्षे. मुनींद्र नवाच जो मेदिनीपते ! अस्य कंपमानतृणगणस्य प्रेरको वायु: डातोऽपि यथास्माकं चर्मचकुषां नोनयनपथमायाति, तथायं जीवोऽपि रूपरहितत्वादस्मादृशां चर्मचकुषां नो नयनगोचरीभवति, केवलं केवलझानवतां दिव्यचक्षुषामेव स दृष्टिपथमायाति. अथवमपास्तसकलसंदेहः प्रदेशिनुपालो हृदयोदितविवेकजानुप्रबलमनापप्रभाभरागतमिथ्यात्वांधकारः सहसोबाय गणधरेडं च त्रिःप्रदक्षिणीकृत्य पंचांगपातं प्रणम्य ललाटवघांजलिर्जगो, हे स्वामिन् ! कषायादिलोलकल्लोलकदंवकव्याकुलेऽस्मिन संसारापारपारावारे स्वात्मसत्यस्वरूपबंटनकप For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी टुमिथ्यात्वझुटाकेन प्रक्षिप्तस्येतस्ततो विलोड्यमानस्य, पंचादविषयानेकनकचक्रमकरादिजलचरनिः || चरित्र करैः पराव्यमानस्याझानांधत्वेनालब्धपारस्य ममाद्य ध्वजा दशु नलदाणलदितं भवञ्चरणोरुपवहणं करगोचरीनृतं, तदवलंबनेनाविलंबितमेवाहमेनस्यालब्धपारस्यापि संसारपारावारस्यापरपारं प्राप्स्ये. परं कुलक्रमागतमेनं मिथ्यात्वधर्म मुंचतो मम हृदयं लजापिशाची व्याकुनीकरोति. एतन्नृपोक्तं श्रुत्वा स्वकीयशुभ्रोरुदंतालिकिरणैर्नृपते विस्वर्गामितसुखानां वर्णिकां दर्शयन्निव मुनींदोऽपि मना. स्मित्वा प्राद, भो धरणीपते ! मयैकं निगद्यमानं निदर्शनं वं सावधानतया शृणु ? पतिजगाद स्वामिन् भवमुच्यमाननिदर्शनाकर्णनायाहमवहितोऽस्मि. मुनींद्रो जगाद दारिद्यपिशाचपरावृतः कश्चिद् ग्राम्यसार्थो द्रव्योपार्जन हेतवे स्वग्रामानि सृत्य सिंहव्याघच्या लादिव्याकुलां विकटाटवीमुवंध्य क्रमेणैकं लोहाकरं प्राप्तः. तत्रलोहानिकरं विलोक्य हर्षाफलहदयास्ते तल्लोहग्रंथिं वध्वा स्वशिरस्सुत्पाट्याने चलिताः, क्रमेण च ताम्राकरं प्राप्ताः. तदा तैर्मिलित्वे. ति विचारितं यलोहं त्वल्पमूल्यं, तानं च तदधिकमुख्यमत एतल्लोहं मुक्त्वा तानं स्वीकुर्मः. इति वि. | चिंत्य तैर्मूर्तिमदारिद्यमिव लोहगारं दुरे निक्षिप्य ताम्रभारोंगीकृतः. परं तन्मध्यादेकेनातीवमूर्खपुरु For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-| षेण पूर्व गृहीतो लोहमारो न मुक्तः, ताम्रनारश्चापि न समादृतः. सार्थपुरुषैर्वहुवारं प्रतिबोधितोऽ: चरित्रं पिस निजाग्रहं नामुंचत, प्रत्युताकययच्च बहुकष्टेन लब्धमेनं लोहजारं कथमप्यहं नो मुंचामि. त. | तोऽग्रे गबशिस्तः स्वतेजःस्तीमतिरस्कृतकामुदं प्रनो रूप्याकरो दृष्टः, प्रमुदितैश्च तैस्ताम्रभारं त्यक्त्वा दारिद्यस्य जलांजलिदानपूर्वकं रूप्यचारः संगृहीतः. स जडस्तु तैहुक्तोऽपि स्वकीयं मूर्तिमदौर्ना ग्यमिव मस्तकोत्पाटितं लोहारं न तत्याज. ततः क्रमेणा मद्भिस्तैः सहस्रकिरणकिरणाकर श कार्तस्वराकरो विलोकितः. तदा बुधिमद्भिस्तैः स्वल्पमुख्यं रूप्यनारं त्यक्त्वा स्वसौनाग्याकार व स स्वर्णजारः संगृहीतः. दोर्भाग्यपिशाचाविष्ट व स मूर्खस्तु तत्कथनममन्यमानः स्वकीयं लोहजार नो त्यक्तवान. पुनरग्रे गतस्तैववैमूर्यादिमणिरत्नाकरो वीक्षितः, तदा लक्ष्मीदेवीकटादितरिख तत्कृ पोपकार बहु मन्यमानैरधिकतमऽविणगणस्पृहयाबुभिस्तैः कनकनारमुत्सृज्य वज्रादिरत्नभारः संगृहीतः. स महामृढपुरुषस्तु तैर्बहुवारं प्रबोधितोऽपि निजान्निनिवेशपिशाचपरान्त व रत्नाकरानादर परः स्वकीयं लोहनार न तत्याज. अथ ते सर्वेऽपि पश्चानिवृत्त्य स्वस्थाने समागत्योपार्जितामितद्र. विए। वरभोजनाबादनााल्लसितहृदयाः सुखभाजोऽजवन्. स लोहनारवाही मूढपुरुषस्तु पश्चात्तापपरो.| For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी सदैव दारिद्यातिथी नृतो महाक्लेशपरंपरामाजीवितं सहमानो दुर्थ्यानपरो मृत्वा दुर्गतिं जगाम. श्रतो || चरित्रं जो राजंस्त्वमपि स लोहगारवाही मृढपुरुष व दुर्गतिप्रदमिथ्यात्वोपेतवंशपरंपरागतनास्तिकधर्मपरित्यागे लगानिबंधनमाविष्कुर्वन पश्चात्तापं माकार्षीः ? अथ गणघरोक्तां वाचं निशम्येकालपर्यंत स्वकृतमहाघोरपापोत्करातिजीत श कंपमानांगोपांगः प्रदेशिनुपातः कथमपि समुदाय ललाटपट्ट. बझांजलिपुटः प्रस्खलदचनं जगाद. हे जगवन् ! मृगयादिदुर्व्यसनाविष्टहृदयेन मया नूनमियंतं का. लमनेकानि पापाचरणान्याचीर्णानि. अथानाधुनैवाहं मम तत्पापाचरणोग्रफलप्रदानोत्सुकनरकाधि. कारिपरमाधामिरतावकदथ्यमानामव में हृदयं नयन कंपते, नेत्रपितमःस्तोमाबादिते व दिग्भ्रमं सूचयतः, पादावपि निविडायोनिगडनिगडिताविव पदमपि गंतुं न प्रजवतः. अयतमम त्वमेव शरणं, श्रगण्यपुण्यशरण्यस्त्वमेव नवपंकनिमग्नं मां धौरेय श्योर्तुं समर्थः, धनादिवरता णगणालंकृतवचरणप्रवहणमेव संसारार्णवे ब्रुमंतं मां तारयितुं समर्थ भविष्यति. हिंसाग्रुपेतमि | थ्यात्वधर्माचरणेन भाविनरकनयमीतं मां रदारदा? अथैवं नरकोपोरगविषभयनीतं कंपमानांगोपांगं च प्रदेशिनुपालं विज्ञाय गणधरेंडो मणिमंत्रसन्निनवचनस्तमाश्वासयामास, जो भूपात! अथवं For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-विषादं मा कुरु? जिनोक्तवरवचनाचरणोरुस्पंदनारूढस्त्वं पथि नरकाधिकारिपरमाद्यार्मिकश्वापदपरि. चरित्रं वोरैरपरिव्यमानः, कषायोत्कटझुटाकपेटकैरनुपछुतः, विविधधर्मोस्तुरंगमाभ्यामाकृष्यमाणः, धर्मध्या नोरशंबलपरिपुष्यमाणः, मार्गश्रमापनोदाथै स्वर्गादिरम्यभोगोपचितावस्थानेषु निवास कुन्,ि थनगारोपदिष्टधर्मोपदेशामृतपानेन संसारदाहोद्भुतपिपासां पराकुधन मोदमार्गसन्मुखी व्य क्रमेण सिकशिलाख्यं कमनीयं महापुरं प्राप्य चिरोत्कंठिताया अतिरम्यमुक्तिरमाया अविनश्वरं पाणिग्रहणं करिष्यसि. एवं मुनिवस्वचस्तुतिसुधोरुधाराघरधोरण्यपास्तहृदयसंतापः प्रदेशिनुपालो विनयेन गण. धरै प्रणम्योवात्र, हे स्वामिन् ! भवदुक्तो जिनधर्मोऽयं मह्यं रोचते, मिथ्यात्वांधकारांधिते मम ने. नवदीयोपदेशांजनेनाद्योद्घटिते. अथ प्रातरहं रोलंब व पुनरत्रागत्य नवचरणारनिंदं च नि षेव्य श्राव्रतमकरंदै गृहीत्वा निजात्मानममंदानंदमनं करिष्ये. ___ इति नृपोक्तं श्रुत्वा गणधरेंद्रोऽवादीत, हे राजन् ! धर्माचरणविधाने प्रमादं माकार्षीः. अथ म. नस्यतीवमुदितो राजा चित्रसारथियुतो गणधरेंडं नावेन नमस्कृत्य रथाधिरूढो निजावासे समाग तः, ततो नृपश्चित्रसारथिंप्रत्युवाच. नो मित्र! अद्य तव सहायेन मया सुगुरुदर्शनं प्राप्य संसारसा. For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशीचरित्रं JU गरतरणतरंमोपमो जिनधर्मो खब्धः. अथ श्वःप्रभाते त्वया सह स्पंदनारूढोऽहं मृगवने गुरुसमीपे || गत्वा सम्यक्त्वमूलानि श्रावकवतानि खात्ये. अय प्रमुदितश्चित्रोऽपि तुपेन विसृष्टो निजावासमा जगाम. नपोऽपि भोजनादि विधाय सनायामागत्य कृतराज्यकार्यः सायंकाले स्वशयनावासमलंच. कार. सूर्योऽपि निजावसानसमयं विहाय प्रचंडप्रभावानपि स्वकरान प्रदीणतेजस्कतया मौलंब. यन् मरणगायनीतपुमानिव कंपमानांगः क्रमेणास्तं प्रयातः. पूर्वदिगपि प्रचंमतेजसोऽपि स्वस्वामि नोऽवसानं विलोक्य कुलिनविधवेव तमोविस्तरदंनेन स्वांगे श्यामवर्णशाटिकां परिवाय गिरिफरन्नि झरवारिदभेनाविरतमश्रुपातं कुर्वती, निजनिजनीडगमनोत्सुकानेकपतत्रिनिकस्कृतारावमिषेण तारखरं पूर्वती स्वहृदयोद्तामितशोकमदर्शयत्. स्वकीयारिं दिनकरमस्तं गतं विझाय गिरिगुहा. दिषु लीन तमोऽपि पुकादिनिजसैनिकगणोपेतं बहिनिःसृत्य सर्वामपि महीं स्वायत्तां चकार. चंड भानोश्चिरतरं खरतरकरनिकरनिपातातीवदूनेव महीमहिला कमनीयं निजनायकं शांतकरं सुधाकर समागतं विलोक्यातीवमुदितेव कौमुदीविस्तरणदंनेनांगे श्वेतशाटिकां परिदधाना गगनविकीर्णतारकोत्करदनेन मौक्तिकनिकरेण वर्षापयामास. तमोनिशाचरप्रचारोद्भवजयभीता व सर्वेऽपि देहिनो । For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रदेशी निद्रादंभेन मृर्ग प्रयाताः. दिवा सहस्रकिरणेन चुंबनसंजोगात्सुककामिनायकेनेव वारंवारं स्वकर. प्रक्षेपेणोदस्यमानापि सतीच स्वकोशहृदयमनुद्घा यंती कुमुदिनी निजनायकं सुधाकिरणमागतं विज्ञाय तदीयातीवकोमलसुखकरकरस्पर्शतोऽतीवमुदितेव कोशोद्घाटनदंचन हास्यं दयाना स्वांग लमसलिलपिउदंनेन हर्षाणि मुमोच. निजांगजं निशाकरमुदितं परिणीतकौमुदीवरकन्यकं च वि. झाय सागरोऽप्युबलझोलकल्लोलकरैरालिंगनोत्सुक व रराज. ब्राह्मणो मोदकोक्करमिव गृहमणि स्तामसोत्करमाकंठ भदायित्वा व्याकुलित व कंपमानः कालजालदंन सकलमप्यमवत. मद. नानलसंतप्तांगा नवपरिणीता प्रमदा स्वपतिमिलनोत्सुका ललाटनटविरचितकस्तु रकावखरीदनेन निशां वर्धापयंतीव शयनावासे समेत्य लज्जया दीपकविध्यापनमिषेण तामसोत्करादरपूर्वक नूपुरझं. कारदंनेन प्रकट दिनश्रियै शापं वितन्वंतीव दृढालिंगनेन निजस्वामिनमतीवानंदमुदपादयत्. स्वकीयस्वामिनं पंकजिनीपतिं पवनवेगोलितसरःसलिलकलोतांदोलिता कंपमानेव कामुकरजनीकरकरस्पर्श निवारय नीव दृढनिकखकीयकोषहारा मकरंदरसबुञ्चांतर्निवहमधुकरकृतकंकारावदंतेन वि. पंतीव तस्थौ. तामसनिशाचरेणापि स्वकीयावसरं प्राप्य गिरिगुहादितो बहिनि सृय गगनलोदि. " For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रर्दशी तानेकतारकोत्करदशनावलिकलितं कराल स्वाननं विकास्य गलित व सकलोऽपि दिनकरोद्भवस्ते. जःपुंजो विलयं ययौ. अथ प्रदेशिनुपालोऽपि सुखनिद्रया रात्रि निर्गमय्य मंगलतर्यवर्य निनादाकर्ण नगतनिःप्र. भाते दिनकरकरनिकरस्पर्शेनोबितो निजसुहृच्चित्रसारथेरागमनं विलोक्यन् वातायने तस्थौ. चित्र सारथिवि प्रातर्गतनिको निजसहन्नपसम्यग्दर्शनोपेतजिनधर्मावाप्त्यत्सकोऽविलंवमेव स्यंदनं स ज्जीकृत्यानंदप्रेरित श्व नृपावासे समाययो. ततस्तो हावपि स्पंदनारूढी मुनिवरचरणारविंदनमनो सुकौ पथि विविधवार्तालापं कुर्वतौ नानारण्यवरेण्यकौतुकानि विलोकयंती मुनिगणचरणन्यासप. वित्रिते मृगवने प्रापतुः. तत्र रथादवतीर्य तौ हावपि केशिकुमारगणधरे विनयेन प्रणम्य ययास्थानमुपविष्टी. ॥ इति श्रीजामनगरनिवासिपंडितश्रावकहंसराजात्मजहीराला तेन विरचिते श्रीप्रदे. | शिजपालचरित्रे गद्यबंधे तृतीयः सर्गः समाप्तः ॥ श्रीरस्तु । For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी। ॥ अथ चतुर्थः सर्गः प्रारभ्यते ॥ चरित्रं अथ केशिकुमारगणधरेंडोऽपि तयोरग्रे धर्मोपदेशं ददौ. ये भव्या दुत्तरसंसारार्णवयानपात्र निभानां जिनानामर्चनं कुर्वति, ते देवपालनरेंद्रवन्नियतं कल्याणमाला लनंते. एवं मुनिवरोक्तं व ६१ चनं श्रुत्वा धर्माचरणोत्सुकमानसः प्रदेशिवपालो वांजलिर्जगो, हे भगवन् ! कोऽसौ देवपालः ? कथं तेन जिनार्चनं कृतं? का च कल्याणमाला तेन लब्धा ? सकलमपि तच्चरित्रं कृपां विधाय म. दग्रे प्रकटीकृत्य मामपि धर्माचरणविधौ नियोजयध्वं ? गणधरेंडोऽपि नृपं तचरित्रश्रवणोत्सुकं विझाय जगाद, हे राजन् ! शृण नबललवणार्णवसलिलकल्लोलमालापदालिताखिलकमले बृद्दीपे चरतचक्रवर्यककीर्तिस्था. ने चारते क्षेत्रे मध्यखंडेऽनेकजिनागारपरिमंडिता मथुराख्या नगरी वर्तते. तत्र रिपुगणोन्मत्तमा तंगकेसरिसन्निनः सिंहरयाभिधो नृपः पुत्रवन्निजप्रजां पालयतिस्म. तत्कोमलकरकमलनिवासैकला लसा कमलालयोन्मुक्तचापल्या कदाचिदपि तन्मदिरं न जहातिस्म. तस्यां नगर्या वणिक्कलवंशमुक्तामणिसन्निनो नृपतिमान्यो बुधिविनिर्जितसुरगुरुर्जिनधर्मपरमादरपरो नित्यं जिनार्चार्चनतत्परो For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir चरित्रं ६३ प्रदेश | जिनदत्ताख्यो महेन्योऽनृत् तस्य गृहे देवपालाख्य एको गोपालः किंकर व्यासीत् स च सर्वदा स्वस्वामिनाज्ञया तद्गवां चारणार्थमरण्यमध्ये याति पयैकदा तल वर्षतुः समागतः घनकज्जखजाल निभा मेघाः परितः समागत्य रस इव तडित्तरलतेजोऽसिपाणयो गजीरगर्ज नज्वलनात्रोत्करधृतो ज्योतिरिंडं सहस्रकिरणं सपरिवारमाच्छादयामासुः चमकिरणातीवचंडकरपातैश्विरमतिशां बहिर्निःसृतवास्पावलिमिषेणातीवनिःश्वासान् मुंचतीं विरहातुरां मृर्जितां प्रमदामिवावनी मंदमंदमतीवशीतस खिलधाराभिर्मेघः सिंचतिस्म. चिरकालेन देशांतरागत निज प्रियालिंगनेन कामातुरका मिनीव धरापि नवोद्भिन्नांकुरोत्करणमिषेण रोमांचं प्रकटयंती मंदमंद वहाल प्रवाहदंजेन दणादेव द्रवीता. सुरतोद्भवकलहेन चिरमवाङ्मुख्यपि श्यामा निविघनगर्जन जयभीता चाटुववनरचनप्रयत्नं विनैव मदनातुरं भर्तारं दृढमालिंग्य सहसैवामंदमानंदमुत्पादयामास पथिकहृदयामान विरहानल बहिर्निर्गतापोत्रा व निगिभीरघन गर्जनदंनेन तदंतःकरणानि स्फोटयंत्य श्व विद्युतोऽप्यभितः प्रस. खुः निजावासकासारगत कम लिन्योऽपि स्वस्वामिनं चंडकरमपि घननिशाचरपरानृतं विज्ञायातीव शोकातुराश्व गलन सलिलदंनेनाश्रुधारा मुंचंत्यः स्वहृदयं स्फोटयंतिस्म. पद्मव्यविशुद्धा हंसा For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-| अपि निजमित्रं हंसं जलदरदोऽभिवृतं विलोक्य शोकातुरा व क्रीडापरालमुखाः स्वकीयावाससचरित्रं रांसि विमुच्य देशांतरं गंतुकामा श्व मानसंप्रति याताः. जलदवर्षणभृत्पुलिना नद्योऽपि कुलटा श्व कुलदयं विनाशयंत्यः, प्रकटितावर्तनाजयः, वांगजानपि मत्स्यादीन दरमुबालयं त्यः, स्वकीयस्वैरंग मननिवारकान महतोऽपि वृक्षपाषाणादीनुबलस्वकीयकल्लोलकरैरुत्सारयंत्यो गतत्रपा व प्रकटमेवर. नाकरमालिंगयामासुः. वसुधापि स्वकीयस्वामिनमब्दं विदर्जनादिमहामंवरकलितमागतं विलोक्य नवोमिन्नतणांकुरोकरदनेनांगाहितनीलोतरीया केकिकेकारवमिषेण मंगलगानं कुनी सत्कारयतिस्म. तो गौचारणार्थमरण्यगतेन तेन देवपालगोपालेन निविकं वहज्जलप्रवाहको निध/ततटिनी. तटात्तसौभाग्यमिव प्रकतिं श्रीमदादिदेववित्र दृष्टं. विस्मयस्मेरमानसो देवपालस्तां जितप्रतिमा वि. झाय लब्धनिधान श्वोत्पाट्य विरते च मे सरितोऽपरतटे मृणुमिश्रितामेकां वेदिकां विधाय स्थापयामात. तदुपरि च स वानेयदारुनिर्मितं मम व्यधात. ततोऽसौ नावेन तदर्चन विधाय स्व चित्ते चेति नियममकरोत, अतःप्रभृति मयास्य देवाधिदेवस्यार्चनं कृत्वैव चोजनं विधेयं. अथकदा निबिडामंबरांधिताखिलदिकचको वातोखातानेकपादपो घनाघनो मुशलधारान्निः For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी सप्ताहोरात्रं यावद्दवर्ष. नद्यागतामितजसपूरेण निवास्तिो देवपालो देवाधिदेवजिनविवार्चनासमयों। गृहीतनियमाग्रही सप्तोपवासानकरोत. अथाष्टमे दिने विरते जलदे, समस्थिते च नदीपूरे देचरित्र वपालोऽरण्ये गत्वा जिनबिंबाचनमकरोत. तदा तनियमसंतुष्टस्तदिवाधिष्टायकोऽमरः प्रत्यदी नय तमु वाच, जो देवपाल ! अहं त्वज्जिनभक्तितस्तुष्टोऽस्मि, अतस्त्वं वरं वृणु ? देवपालेनोक्तं भो सुर! य. दि त्वं तुष्टस्तर्हि मह्यं राज्यं देहि ? देवेनोक्तमितः सप्तमेऽह्नि त्वमस्य नगरस्याधिपतिनविष्यसि. त्युक्त्वादृश्यीते दिवौकसि देवपालोऽपि गेहे गत्वा भोजनमकरोत. अथ सप्तमेऽह्नि तस्यैव नगरस्य सिंहस्थानिधो पो दैवयोगेन पुत्ररहितः पंचत्वमीयिवान्. तदा प्रधानपुरुषैमिलित्वा नृपनिश्चयकृते पंचदिव्यानि शृंगारितानि. दिव्यानि च तानि नगरमध्ये भ्रामंधामं यत्र स देवपालो गाश्वारयन्नर एयमध्ये समुपविष्टोऽस्ति तत्रागतानि. तत्र ,गाराभिषिक्तो देवपालो गजेन निजस्कंधे समारोपितः, उत्रं च स्वयमेव तदुपरि विकसितं, चामराभ्यामपि स वीजितः. ततस्ते प्रवानपुरुषास्तं गजारूढं दे. वपालं नगरमध्ये समानीय तस्य राज्यानिषेकं चक्रुः. क्रमेण तं देवपालं गोपालं विझाय सर्वे पि ते प्रधानपुरुषास्तदाझा न मन्यतेस्म. तदा खिन्नचित्तो देवपालो दध्यावहो विनाझा ममतेन जिनः For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ प्रदेशी- दत्तेन राज्येन किं ? यतोऽहं जिनाने गत्वा ममैतं व्यतिकरं निवेदयामि. इति भित्रियासौ तटिनी ।। चरित्रं तटस्थे जिनगृहे गत्वा भक्त्या जिनप्रतिमां प्रणम्यार्चनपूर्वकं न्यवेदयत्, हे खामिन् ! कृपां विधाय विया मा राज्यं दत्तं, पर सचिवनागरादयोममाझा न मन्यते. अतोऽवशिष्माननेन तेन नि फलेन राज्येन किं ? एरंविधां तद्विज्ञप्तिं निशम्य तदधिष्टायको देवः प्रकटी योगात्र, जो देवपाल! वं चिंता मा विधेहि ? त्वदिचितं सर्वमपि कार्य सफलं जविष्यति. त्वमेकं मृपिंडमयं वारणं कारय? तं च विविधालंकाररलंकृत्य करधृतशरासनयुक्तशरस्तदारुढस्त्वं राजमार्गे गमनागमनं कुरु ? स मृन्मयोऽपि गजो मत्प्रभावेण केनाप्यनिवास्तिो विश्लेषामपि त्वदरीणां भयमुत्पादयन् ब्रमणं कर पति, उ.यभीताश्च ते सर्वेऽपि बछांजलयो मुकुटमिव त्वदीयाज्ञां स्वमस्तकेषु धारयिष्यंति. एवं स देवो देवपालमाश्वास्यादृश्यीयव. अथ गतचिंतो देवपालोऽपि दिवौकोवसि श्रद्दधानो जिनप्रतिमां प्रणम्य निजावासे समागत्य कुंभकारानाहूय मृन्मयाजविनिर्मितये समादिदेश. तैरप्यचिरमे वै रावणनिजो मृन्मयो गज एको विनिर्मितः राज्ञे च समर्पितः. अय तं मृत्तिका विनिर्मित स्तंबेरमं विविधालंकारैरलंकारयंतं देवपालपालं विलोक्य सचिवादयो राजलोका जहसुः, अहोऽयं देवपा. For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५ प्रदेशी लपालो बाल व मृन्मयहस्तिनमाभूषणगणैर्विभूषपन्ननं स्वगोपालत्वोद्भवां मृहनामेव सूचयति. चरित्रं एवं वास्यं कुर्वतां तेषां पश्यतामेव देवपालः करधृतशरासनयुतशरस्तं मृन्मयाजमारोह. तत्का. लमेव देवाधिष्टितः सोऽनेकपोऽवि सजीवसत्यगजें व निजं शुंडादंडमुवावयन् दिग्गजानपि भापयन्नितस्ततो राजमार्गे गमनागमनमकरोत. एवं मृत्मयमपि तं गज चलंत विनोका चेतस्स्व. तीवचमत्कृताः सचिवादयो जयनीनाः कासरा शोप्लवंतो दवाविरे. पाककृष्टशरासनो गजस्कं. धारूदो देवपालोऽपि भयेन घावमानान सचिवादीन प्रति जगाद, मो जो सचिवादयः! ययं इत. मेव मदीयाझामंगीकुरुवं? अन्यथा मदीयोऽयं शरासनमुक्तो दिव्यशरः सर्वानपि युष्मानधुनै य. मातिथीन् करिष्यति. एवं देवपालोदितं वचनं सिंहनादमिवाकर्ण्य ते सर्वेऽपि सचिवादयः शृगाला श्व महादोज प्राप्य जयकंपमानांगा विमुक्तपलायनाः कीलिता व तस्थुः. देवपालोऽपि देवाधि टितं तं गजं स्थापयामास. जयजीतास्ते सचिवादयोऽपि तदने समेय वांजलयः स्वकीयापरावक मायाचनपूर्वकं तं प्रणिपत्य मुकुटमिव तदीयाझा शिरस्सु दधुः. अथ संयमितशरो देवपातोऽपि | जयातुरांस्तान सर्वानप्याश्वास्य तैयुतो नागरिकैः सविस्मयं विलोक्यमानो, मंगलार्थमदानभृतस्थान For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७ प्रदेशी- पाणिनिः पौरीगणैर्वाप्यमानः, भेरीमृदंगादिविविधवादिननादैदिग्गणमपि बधिरीकुईन्. सुगसि ।। चरित्रं नीवनिता दैर्गीयमानामानयशोवृंदः, प्लवमानानेकतुरंगमोत्खातरजोगणैर्गगनांगणमानादयन्, अने. कानेकपकपोलस्थलगलन्मदवारिनिर्झरैः सूर्यानितप्तां मेदिनीमभिसिंचन्. स्पंदनस्तोमशिखरलमाने कपंचवर्णपताकोत्करंधरत:मप्यलं चित्रयन, पदातिपरिवारामितपदपातजातातिनुकंपेन शेषाहेरपि चेतसि चमत्कारमुत्पादयन, यौवनरम्यगोपांगनाभिरप्यपांगने त्रैः सस्पृहं वीदितः क्रमेण क्रमस्तटिनी. तटे युगादिदेवप्रतिमाविऋषिते स्वनिर्मितकाष्टजिनालये ययौ. तत्र खकीयमृन्मयगजादुत्तीर्य जिनप्रतिमां च भावेन पूजयित्वा सचिवादिनतपादारविंदः सकलपरिवारपरिवृतस्ततो निवृत्य बंदिवृंदैः संस्तूयमानो निजालयमाजगाम. ततोऽसौ पूर्वकृतोपकार संस्मृत्य जिनदत्तश्रेष्टिनमाहूय सचिवमुख्यं चकार. अथाधिगतजिनदत्तश्रेष्टिश्रेष्टमहायो निर्मितराज्यसुव्यवस्थितिर्नित्यं निजजिनपूजननियमं प्रपालयन्, पंचेंद्रियजन्य विविधजोगोपभोगान भुंजन् देवपाल पालः स्वसमयं गमयांचकार. क्रमेण तेन तटिनीवनिताकटीतटालंकारवृतं गगनांगणचंविशिखरमंवरतल्पयाविरतत्रमणातिश्रांतसहस्रकरक. तनिवासमिव कार्तस्वरवरकलशांकितं. पस्तिो निमितानेकगवादगणविलोचनैः सृष्टिसौंदर्य विलो. For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी || कयत्, पंचपर्णपताकाव्य जनजनिता तिशीतवातोत्कर निरस्त संसारतापाजिततानेकभविकनिकरसंतापं चरित्र श्रीयुगादिदेवमंदिरं परिशीलितशी उपशास्त्रवरशी ल्पिभिर्निर्मापितं सन्नीतिपयप्रयाणास्तान्याय मार्ग सुखीकृतप्रजोऽसौ धर्माराधनपुरः क्रमेणायुदये पंचत्वमाप्य स्वर्गे जगाम. क्रमान्मोक्षमपि स यास्य६ ति एवं हे प्रदेशिनृपते ! देवतत्वविषये मयेदं देवपाल निदर्शनं तव निदर्शितं सम्यग्धर्मप्राप्तिश्व जीवानां सुगुरोरेव प्रसादाज्जायते, यथा सर्वदानर्थमार्गप्रसक्तो जयघोषपुत्रो सुंदरानिधः सुगुरुप्रसादाधर्ममाराध्य प्रांते मुक्ति महिलापाणिपीडनप्रवणो बढव. छपष्टैथैवंविधां केशिगणधरेंडोक्तां घनाघनघनगर्जननिभां वाणीं निशम्य मयूर श्वामंदानंदकलोलोच तिहृदयो मेघसलिलधारा हत कदंबकुसुममिव पुलकितांगः प्रदेशिनुपालः शिरोवधांजलि. जगाद, हे भगवन्! कोऽसौ कर्णसुंदरच स्त्रिः सुंदरः ? कथं च तेन रमणीयमुक्तिरमणीरमणत्वं प्राप्तं ? तस्य चित्रं पवित्रं सकलमपि चरित्रं कथयित्वा मम श्रवणपुटं पवित्रं कुरुध्वं ? तदा गणधरेंद्रोऽपि मिथ्यात्वदरिणगणत्रासकृते कंठीखवरखनिभां वाणीं जगाद हे नरेंद्र! अनेक जिन वरेंद्र कृषीवलवजोत बोधिचीजे, जैनागम विस्तीर्णाने कस लिलसारणी धोरणीसिंचिते, विविधधर्मवरवृषनयुगलक For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० प्रदेशी- र्षितेऽस्मिन्नेव नारते क्षेत्रे रत्नपुरान्निधं पुरं ववव. यत्रानेकवणिग्वैरैर्निजविपणेषु विक्रयार्थ प्रकटीकः ।। चरित्रं तान् मणिमाणिक्यादिरत्नोत्करान विलोक्य रत्नाकरोऽपीय॑याचितप्तहृदय व केवलं स्वकीयं मकरा. करत्वमेव मन्यमान नबलत्कलोलकरः स्वहृदयं सवेदा कुट्टयतिस्म. तत्र जयवमाख्यो धराधिपः स नीत्या राज्यं कुर्वन पुत्रवत्प्रजां पालयामास. तस्य नृपस्य प्रवलं प्रतापं निरीक्ष्यासहमाना शारिपकरा चूकप्रकरवद्गहनगिरिगह्वरान नेजुः. तस्यातीवमाननीयो जयघोषाख्यो वणिग्वरस्तस्यां पुर्या नि. वसतिस्म. धनारतं रत्नाकरपथप्रयाणप्रवणानेकप्रवहणानीतनानाविधक्रयाणकैस्तत्र व्यापारं कुर्वन, रिद्रव्यं चोपार्जयन्, बहुद्रव्यदानव्ययमंत्रेण च दारिद्यपिशाचानितानेकजनानां दुःखं दुरीकुर्वन सावासमुांतं निजकीर्ति विस्तारयामास. तस्य जगदिस्ततातीवयशोचरा सुयशानिधा वसभासीत्. तस्य कार्तस्वरामिततेजःपुंजविराजितमतीवकोमलमुरुयुग्मं निरीक्ष्य पातुरा व कदलीमाला गहनारण्येऽगण्यतरुगणनिकुंजपुंजेषु निलीना श्व वनवासं नेजुः. . श्रय स जयघोषश्रेष्टी निजवंशपरंपरागतं सुगतधर्ममेव निर्मलमुक्ताफलनिभं मन्यमानोऽहर्नि: शं निजहृदयालंकरणीकरोतिस्म. पंचेंडियातुलशर्मलीनौ तौ दंपती विविधसमृधिरूपालवालस्थिती, For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी विविधवरस्वादोपेतपझरसादारसिक्तौ यौवननववनस्थौ समये व्यतीतेऽप्यवकेशिपादपाविव स्वकुला धारनुतं पुत्रफलं नापतुः. अथैकदा दिनावसाने कमलिनीमिव सुतानाप्तिचिंतातुरतयातीवम्लानमु खीं निजांगजां सुयशा निरीक्ष्य जयघोषोऽपृवत्, हे प्रिये! चमकरकरनिकरपरावृतं दिवा शशांक७१ बिंबमिव किमद्य तवाननं निस्तेजस्कं प्रतिभाति? म्लानीतं तव मुखपंकज निरीक्ष्य मम मानस. मरालोऽपि निराशीच्याद्य खेदं प्राप्नोति. अतस्तव चेतश्चिताकारणं मह्यं निवेदय ? एवं निजप्रेयःपृष्टा सुयशा नयनयुगलगलदश्रुधारोत्करप्लावितोत्तरीया स्खलददरा निजनाथं प्रत्युवाच, हे स्वामिन! मणिमौक्तिकोकरोपेतं रत्नाकरनिनमपि त्वां लब्ध्वाप्यानंदकंदोत्पादकं शशांकनिन्नं पुत्ररत्नं न प्रा. प्लास्मि. अत एवाहमद्य निरालंबं शोकसागरे निमनास्मि. श्रथैवंविधां निजप्रियावाचं निशम्य जय. घोषोऽपि चिंतानिवारणार्थ स्वकीयां गोत्रदेवतामाराधयामास. सापि प्रत्यक्षीयोवाच हे जयघोष ! तव पुत्ररत्र भविष्यति, परं स तव परंपरागतं बुधधर्म त्यक्त्वा जिनधर्ममंगीकरिष्यति. इत्युक्त्वा गो. त्रदेवताऽदृश्यीनता. अथ गोत्रदेवतयोक्तं वृत्तांतं स निजप्रियायै निवेद्य तां चाश्वास्य वचेतसीति व्यचिंतयत. नूनमहं येन केनाप्युपायेन पुत्ररत्नं बुधधर्ममुकुट एव नियोजयित्वा तममुख्यमेव विधा. For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-। स्ये. अथ गोत्रदेवीप्रनावात्सुयशापि रत्नगर्नेव गर्ने पुत्ररत्रं दधाना निजस्वामिनमप्यानंदयापास. चरित्रं संपूर्णे च समये प्राची शशांकविमिव हृदयोदधिसमुसासनालं सा पुत्ररत्रं सुषुवे. अमंदानंदोल. सितमानसो जयघोषोऽपि पुत्रजन्मोत्सवे लदप्रदानेन मार्गणगणं संतोषयामास. अय तं सुतरत्नमतीवसुंदराकार निरीदय दंपतीन्यां प्रमोदेन स्वजनसादिकं तस्य गुणनिष्पन्नं सुंदराभिधानं चक्रे. क्रमेणोल्नंघितबाव्यभावः सुंदरः शशांक व सकलकलाकलापकुशलः स्वपितृहृदयकुमुदमुबासय मास. अथासौ यौवनवनं गतोऽनंगमृगयुशरव्यो मा नृयादिति विचिंत्य पितृन्यां स एकया कुती नया सुरूपया च कन्यया सह परिणायितः. स्मृतनिजगोत्रदेवतोक्तवचनो जयघोषो मासौ बुधधर्म त्यक्त्वा जिनधर्ममंगीकुर्यादिति विचिंत्य तं बुधागमाध्ययनकृते चौघनिग्रंथपार्श्वे मुमोच, जातश्च क्र. मेणासौ बुधागमोदधिपारगः. अय सुगतागमवारिधौ सुदृढतरंमिकामिव काम रममाणां तन्मतिं वि. झाय गतचिंतो जयघोषो सुनाविक श्वामंदानंदं प्राप्तवान्. तोऽन्यदा युवकयुगलातीवाचिलापरज्जु. पुजाकृष्ट व वसंतर्तुसमयस्तत्रागतः. मंजरीपिंजरीताम्रतरवोऽरण्यागतवसंत नृपस्वागताय वनदेवतो. तंभितवेदनमालिका श्वानितो वः. पंचमखराविष्कृतहृदयोल्लासाः कोकिलगणा इतस्ततो ब्रमंतो For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- विरहातुरपांथानां हृदयानि विदारयामासुः. डुमपिशाचपतिः पलाशोऽपि निजावसरं प्राप्याकंठं पीत. चरित्रं विरहातुरपथिकपलाशोणित व विकसितारुणवर्णनिजपर्णगणमाविष्कुर्वन सर्वानपि पाथान दुर्वलां. श्चकार. नवीनागतवसंत नृपतेर्वेदिन श्वेतस्ततो ब्रमंतो भ्रमरा निजमकरंदरसअब्धत्वं प्रकटयंतो काननेऽमंद गुंजारवं चक्रुः. निर्नरानंदोल्लसितहृदयानां लताममपेषु दृढमालिंगितानां युवकदंपतीनां ल. मानि हास्यस्तबकानीव निकुंजेषु कुंदमुचकुंदकुसुमावलयो रेजिरे. भ्रमजमरनिकरमिषणाविष्कृत. कटाक्षविक्षेपा वनश्रीरपि यौवनमदोन्मत्तानां युवां मनोमृगाननंगव्याधामोघशरविषयांश्चकार. नवपलवाहितशरीरशृंगारास्तरवोऽपि पंचशरशरवारप्रभिन्नहृदया श्व कामिनीकटादाविक्षेपगंषसेकपादप्रहारादिन्निः प्रकटितमनोमन्मथविकारा नूनं निजपल्लवांगुलिनिस्तरुणयुगलगणान् वसंतोत्सवायाजूहव. न. प्रफुल्लमालतीलतागणाबादितगहननिकुंजगतं कमपि तरुणं निर्जनत्वेन गतत्र निजनवपरिणीतप्रियामुखचुंबनपरायणं निरीदयावितोत्कटमदनविकार श्व दिनकरोऽपि स्वप्रियां कमलिनी निजकरैर्निर्नरमालिंग्य परिचुंबतिस्म. मन्मथशरोन्मथितहृदयापि कापि नवपरिणीता कामिनी पतिसंग. मोत्कंठितापिज्जयां पराङ्मुखीचता सौगंध्यक्षुब्धनिकटभ्रमअमराभिनुयमानमुखकमला तशंभ For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-। येन सहसैव निकटस्थं चाटुपरायणं निजस्वामिनमयनमेव निर्नरमालिंगतिस्म. स्वप्रियाकपोलयुग चरित्रं लवरवर्णचौर्यपरायणं तत्र प्रफुल्लपाटलकुसुमस्तबकं विलोक्य कश्चिद्युवा हृदयाविर्जुतामितेर्य येव बू नातिस्म. विविधकुसुमसंचयबुलितलताबादितमंडपेषु निःशकं सुरतोत्सवासक्तमिथुनानां निःसीम ७४ श्रमोद्भवस्वेदबिंदूनामपनोदाय खलु दययेव निजावसरं प्राप्य दाक्षिणात्यो मलयानिलो मंदमंदं व वौ. पीनोन्नतकग्निस्तनफलां विमारुणाधरप्रवाला कोमलकरांगुलिनवोद्भिन्नपल्लवां स्मितोरुकुसुम संचयां कांचिन्नवयौवनप्रमदां निजग तिगाढमालिंगितां विलोक्य मदनातुरेव वसंतोत्सवाभिलाषि णी नवोद्भिन्नफलप्रवालपल्लवकुसुमोत्करा जादवरवबर्यपि सरसं रसालतरं स्वकीयं नर्तारमेव मन्यमाना परिवेष्टनमिषेण दृढमालिंगतिस्म. निर्जननिकुंजमध्ये पंचशरपिशाचवशगेन सुरतोत्सवरसास. क्तमानसेन युवा निजना स्वकीयगौरपीनोन्नतकग्निकुचयुग्मयोर्विरचितामरुणप्रभां खरनखरपंक्तिमपि सुरतरसास्वादाधिगतामंदानंदतयोरस्तटाहितविषुममालामिव मन्यमाना काचिद्रतोडिता नवयौ. वनप्रमदा लज्जयेव निजोत्तरीयेणाविलंबितमाबादयामास. सुरतश्रमोद्भवस्वेदविंदुकदंबकव्याकुलां निजप्रियामालोक्य प्रेमाथिलः कश्चिावा कोमखकदलीदलतालवृतेन वीजयन् स्वप्रियोपरि पतंतं For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| मन्मश्रोन्मथितसहस्रकरकरनिपातं निवारयन्निव रेजे. माधवीलतामंडपे हेलांदोलितांदोलनोपवि- । चरित्रं शाया मंदमंदं वहन्मलयानिललहरीमालाचांतघर्मोनवस्वेदबिंदुकदंबकायाश्चर्वितवरकस्तुरीकर्पूरपूरपू. । तांबलदलाविर्जुतसुरनिसुरजीकृताखिललतामंडपायाः कस्याश्चित्प्रमदायाः सुधाकरकरनिकरगौरं मु. खं वरसुगंधोपेतं सादादिकसितं कमलकुसुममेव मन्यमानः पंचशरशरनिकरनिपातपराभूतकामुक श्वाविरतझंकारास्वमिषेण चाटुपरो भ्रमरो मुखचुंबनानिलाषेणानितो मन सत्येव तया कोमल कराव्यां निवार्यतेस्म. एवंविधं कमनीयं वसंतं वनमध्ये समागतं विज्ञाय कोकिलकलवाहूता श्वेतरेऽपि युवनाग राः स्वस्वकामिनीसुहृद्गणोपेताः क्रीडोत्सवचिकीर्षया सरसरसालादितरुनिचयालंकृतेष्वरण्यनिकुंजपुं. जेषु स्पंदनादिवरवाहनारूढाः प्रययुः. स्वमित्रैः प्रेर्यमाणः सुंदरोऽपि वसंतोत्सवाभिलाषेण पुष्पावतं. सोद्याने जिगमिषुर्निजजनकस्याज्ञामयाचत. जयघोषोऽवादीदो पुत्र! सुखेनैव त्वया वसंतोत्सवाय गंतव्यं, परं तत्र त्वया बुधधर्मानुयायिभिर्विनान्यधर्मिजनानां संगो न विधेयः. पित्रैवं शिक्षितः सुं. दरोऽथ स्वसुहृद्गणोपेतो वरयानारूढः क्रीडार्थ पुष्पावतंसोद्याने प्रययौ. तत्र विविधवर्णोपेतानेककु. For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- सुमावचयादिक्रीडां कुर्वन सुहृद्भिः समममंदानंदमनुभवन् ब्रमर व भ्रमन स सुंदरः कचिदशोकतचरित्रं रुतलस्थितमग्रनागस्थनविकजनानां संसारतापोबेदायोपदेशामृतपानं कारयंत जैनमुनिमेकं विलो. क्य स्वसुहृदोऽपृचत्, जो सुहृदोऽत्र रक्ताशोकतरुतलस्थितोऽयं मुनिः किमाख्याति ? तत्र गत्वा वय मपि तदाख्यानं शृणुमः. तदा सुहृदोऽवदन जो मित्र! अयं हि जैनो मुनिर्जिनधर्मोपदेश प्रयवति, पित्रा च ते त्वमन्यतीर्थिसंगम निवारितोऽसि, यतस्तदुपदेशश्रवणे पितुराझानंगो न ते श्रेयस्करः, सुंदर उवाच भो सुहृदः ! खजानलादिदर्शनेन यथा कापि दोषोत्पत्तिर्न जायते, तथास्य मुनेरपि दर्शनं न खलु कस्यापि दोषस्योत्पत्तये नविष्यतीत्युक्त्वासौ समित्रो नातिदुरमशोकतरुनलस्थमुनिसमीपं प्राप्तः. मुनीशोऽपि स्वकीयातीडियावलोकेन तं सुंदरं नाविकल्याणं विझाय विशेषेण धर्मोपदेशं ततान. मोहकादंबरीकदंबकातिलुप्तचैतन्या जीवा हितोपदेशदातारं सजरुमप्यवगणय्य कषायादिमिनगणरुपताश्चतुर्गतिचतुष्पथे ब्रमंतो निःशरणा नवांधकूप एव पतंति. परं सुगुरूपदेशश्रवणौषधापास्तमोहमदिरोत्पन्नास्वास्थ्या भविकदेहिनः कषायहालाहलधारया सिक्तं दुर्गत्येककटुफल|| प्रदानसमर्थ संसारविषवृदं मूलादुन्मुढ्याविनश्वरात्यंतिकैकांतशर्मप्रदायाः कमनीयमुक्तिकामिन्याः ।। For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- संगम लब्ध्वा शाश्वतानंदपरंपरां प्राप्नुवंति. कषायातिलोलकल्लोलमालाव्याकुले संसारसागरे निः । चरित्रं शरणं अमनपराणां संबंधिवर्गोग्रग्राहकुलाकुलहृदयानां प्राणिनां सुगुरूपदिष्टो जिनधर्म एव वरप्रवह णमिव तारणे समर्थो भवति. इत्यादिजिनगुरूपदेशामृतं निपीय सुगतागमोपदेशं विषमिव मन्य मानः सुंदरः स्वसुहृदुपेतस्तत्रोपवने नानाविधवसंतोत्सवक्रीमां विधाय दिनावसाने यानारूढः स्वकीयं गृहं समाजगाम. जोजनानंतरं परमस्नेहपरः पिता सुंदरमपृचत, हे वत्स ! त्वयाद्य वसंतोत्सवाय पु. पावतंसोद्यानं गतेन तत्र किं चित्रं दृष्टं ? अथ जनकाशानंगनीरुतया यावत्स किंचिन्न जल्पति, तावत्तैस्तत्सुहृद्भिर्जनमुन्युपदिष्टोपदेशश्रवणवृत्तांतो निरूपितः. तत् श्रुत्वा कोपानलातितप्तहृदयो जयघोषो निजाननकुहरा धूमनिभां वाचमुवाच, रे दुष्ट ! बहुशो निवारितेनापि मया कथमिव त्वया पाखंडिजनगुरूपदेशः श्रुतः? ततो लभस्वाधुनैव मदाझानंगफलं? युक्त्वा तेनासौ यष्टिमुष्ट्या दिनिस्तामितोऽपि सुंदरो मनागपि नो कुपितः. ततो जयघोषो जगौ रे दुष्ट! अतःप्रभृति त्वया मदीयाज्ञां विना कदापि वसंतोत्सवाय न गंतव्यं. सुंदरोऽपि किंचिदप्युत्तरमदत्वैव स्वकीयशयनावासे | ययौ. गतनिद्रोऽसौ तत्र निजचेतसि चिंतयति, नूनमयं जिनधर्मः सर्ववांनितार्थप्रदानेऽचिंत्यचिंता. For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी- मणितुब्योऽस्ति. सुगतोपदिष्टो धर्मस्तु संसारापारपारावारपातनपाषाणसनिमोऽस्ति. अपात्र बुधधः मी धैकचक्षुषः पितुहे निवसतो मे जिनधर्मपालनं दुष्कर. अतो देशांतरे गत्वा निजभाग्यपरीक्षा पपूर्वकमहं जैनधर्ममाराधयिष्ये. इति विचिंत्य देशाटनकृतनिश्चयोऽसौ निशावसाने देहचिंतामि. षेण गृहानिःसृत्य देशांतरं ययौ. पितृभ्यां बहुधा गवेषितोऽपि यदा स न प्राप्तस्तदा पश्चात्तापपरौ तो हावयमितं दुःखमनुजय कालक्रमेण पंचत्वमाप्य महामिथ्यात्वानिलप्रेरितौ दुर्गतिं प्रापतुः. सुं. दरोऽपि देशांतरे लब्धसशुरुसंगमो जिनोक्तहादशश्रावतव्राताराधनपरः, समुपार्जितामितद्रव्यो विहितानेकजिनमंदिरादिशुभकार्यः, क्रमेण लब्धसंयमः, प्रबोधितामितव्यजनः प्रांते कृतानशनः केवलावलोकमुपाये शिवसुखजागनृत्. एवं हे प्रदेशिनृपाल ! वातमिथ्यात्वोपविषा निपीतसुगुरूपदेशामृतवारा भयंकरजवतष्णानचिन्ता धने के जव्यांगिनो मुक्तिमहिलासंगभाजो भवंति. श्त्याकर्णितसुंदरसुंदरवरनिदर्शनः प्रदेशिनुपालः स्वकीयचेतसि चमत्कारमापनो रिप्रमोदभ. रोचवसितहृदयो जगाद, हे स्वामिन ! नवदुक्तसुंदरनिदर्शनाविन्तं गुरुतत्वं युष्मदीयाननपंकजोनवविविधवचनरचनरजःपुंजप्रमार्जिते मम हृदयादर्श संक्रांतं. अथाहं तीर्थकरवरगिरिवरोनवेन भव- ।। For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी- सदृशगणधरेंद्रास्योत्पन्नोपदेशामृतधाराधरवर्षणाभिवृद्धेन जिनधर्मोत्तमतत्वतरंगिणीप्रवाहेणानादिका खतो निमिं मम हृदयालवालारूढं मिथ्यात्वविषदं मूलादुन्मूलयितुमिडामि, श्रतो यूयं पूर्ववत्पु. नरपि कृपां विधाय मम जिनधर्मतत्वान्यपि श्रावयध्वं? एवं प्रदेशिमहिपालप्रार्थितो नगवान केशिगणधरेंडोऽपि सुधामधुरया वाचोवाच, हे नृपें! जिनधर्मतत्वश्रवणस्पृहयालुस्त्वं सावधानतया शृ | Y? ॥ इति श्रीजामनगरनिवासिमितश्रावकहंसराजात्मजहीरालालेन विरचिते श्रीप्रदेशिनुपालच | रित्रे चतुर्थः सर्गः समाप्तः ।। श्रीरस्तु ॥ ॥अथ पंचमः सर्गः पारन्यते । अथ भगवान् केशिगणधरेंद्रः प्रदेशिजपालाग्रे जिनधर्मतत्वं प्ररूपयन्नाद, नो महीपते ! आ. र्यक्षेत्रे तीर्थकरवरमालिकोप्तो, गणधरेंद्रगणास्योद्भवोपदेशामृतवरवर्षणसिक्तो, नानाविधनंगनगिरच. नवरवृत्त्यनिवेष्टितत्वेनापरदर्शनवादिगणमतंगजानपछुतः, साधुश्रावकाचारविस्तीर्ण दशाखो, महान ताणुव्रतविविधोपशाखालंकृतः, मनोवाकायाद्यनेकन्नेदनिन्ननानाविधवतन्नंगजालपर्णालिपुंजविराजित For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Go प्रदेश - | तः, विविधस्वर्गशर्मातिकुसुमराजिपरिमंडितः, साद्यनंत सुखक निबंधन मुक्तिम हिलासमागमफलप्रदो चरित्र | जिनधर्मको गदितोऽस्ति यदाश्रिता अंगिनः संसारोयसंतापात पडताः कषायादिव्याघ्रगणनताः शाश्वत मतुलकल्याणावलिनिबंधनं शिवसौख्यं रोहिणीवदचिरेण बनते. तत् श्रुत्वानंदोद्रव. मांचितांगः प्रदेशिनुपालो विनयावनतो जगाद, हे भगवन्! का सा रोहिणी ? कथं च तथा जि. धर्माराधनतः शिवसौख्यं लेने ? एतदुदंतनिवेदनेन ममोपकारं कुरुध्वं ? केशिकुमारगणधरेंद्र न वाच, जो नृपते ! धनधान्याद्यपरिमित समृद्धिसंयुतें गाख्ये देशे गगनांगपरिचुंचिधनिकाने का गारपरि वारपरिमंडिता चंपकाशोकाद्यने कतरुसंचय विराजितोपवनालंकृता चंपाभिधाना पुर्यासीत. तत्र दासीकृतामितारातिरा शिर्भूरिदानाकृष्टाने कज्रमरयाचक संचय विस्तारितोरुकीर्तिरमलमौक्तिको कर विराजितः करात्तवर कमलालंकृत उद्दालितामितपापरज पुंजो गज व रिसतो मघवानिधो नृपोऽनृत. तस्याभिनंदितकमलावासा, पुंडरीकाक्ष प्रियतमैकप्रीतिपरा, सर्वपौरजनानिवांबिनागमना लक्ष्म्यनिधाना राज्ञी बनव. तयोर्भास्वरतेजःपुंज प्रलब्ध कीर्तयः, परितो ध्रुवाजिसरणक्रम मनुघतः सप्तर्षयत पुला जवन् तेषामुपरि रूपातिशयन्यक्कृत नाककन्या, कौमुदीव जगऊनचित्तच कोरनिचयामंदा For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रदेशी, नंददायिनी, ललाटतटतिरस्कृताष्टमीचंद्रा, जगत्त्रयतरुणीविजयासत्रिरेखालंकृतकंचुकंठी, जगायक- ।। चरित्र वीरमारमहीपाल निवासाय पटकुटीसन्निभोन्नतस्तनस्तक्कदया, मदनानलतप्ततरुणगणशांतये लावण्यरसपरिपूर्णनाभिमंडलगनीरकुंमा, मन्मथावनीपालनिवेशनसिंहासनसन्निनोन्नतोरुनितंत्रमंडला, स्मर गजेंदालानसन्निनोरुबरक्ष्या, रणत्किंकिणिगणोपेतसुवर्णमंजीरकूजसविऋषितचरणारविंदयालंकृ. ता, निर्मलगीलाद्यनेकगुणगणालंकारालंकृतांगा, चतुःषष्टिकलाकलापकलितांतःकरणा रोहिण्यन्नि धाना तयोः सुतासीत. अथ कुरुजंगलदेशे हस्तिनापुरे वीतशोकाख्यनृपस्य विद्युदिवामितप्रभालं. कृता विद्यत्प्रनाभिधाना राश्यवृत्. तयोरशोकतरुरिव पितचित्तविहंगमाघारजूतोऽमंदानंदकदंबकप्रदो ऽशोकाख्यो नंदनोऽनृत्. सकलाकलाकलापकुशलं वयोरूपकुलादिगुणगणालंकृतं तं विज्ञाय मघवा नरेंऽस्तस्मै तां स्वकीयां रोहिणीकन्यां प्रीत्या ददौ. कुमुदोल्लास्यसावशोकचंद्रकुमारश्चंड व तया रोहिण्या सममनुपम विषयसुखानि भुंजानो निजं समयं गमयतिस्म. अथान्यदा वैराग्यरसपूरपरिपूर्णतःकरणो वीतशोकपालो निजमनसि संसारासारतां जावयन स्वीयांगजमशोकचंडं योग्यं विज्ञाय राज्ये विन्यस्य श्रीवासुपूज्याईतोऽग्रे महावतानि जग्राह. अ. For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- थाशोकचंऽधराधीशोऽपि सन्नीत्या राज्यं कुर्वन्नसह्यस्वकीयासिरवितेजसा रिपुवर्गान चूकानिव सशो. चरित्रं कान् विधाय प्रजांभोजपुंजे विकासयन स्वकीयं लोकवांधवत्वं सफलीचकार. अशोकचंडेण सह य. थाकालं विषयसुखान्यनुभवत्यास्तस्याः कुदौ नंदनवनोद्भवाः कल्पपादपा व वांचितार्थप्रदा मनोहरा नव नंदना धन्वन्. ततः प्रशस्तलदणगणालंकृतांगा रूपादिगुणैर्निर्जितनिर्जरकन्यकास्तस्याश्चतस्रः कन्या अभवन्. अथैकदा तौ दंपती स्वकीयसप्तनौमावासगवादस्थी नानाविधनगरकौतुकानि वि. लोकयंती निर्जरानंदरसमनुनवंती क्रीडां कुर्वातेस्म. तस्मिन्नवसरे खोकपालाख्यस्तयोलघुस्तनूजो रोहिण्यंकमलंकरोतिस्म. श्तो निजप्रियांगजन्मनो मरणेनातिविह्वला, करायां निजोरस्तःमतीवकु. ट्टयंती, श्लयकुंतला, तारस्वरमत्यंतं रुदनं कुर्वती, नुत्तरीयपटाबादितानना, मुहुर्मुहुर्मार्ग पतंत्युत्तिष्टंतीच कापि ललना गवादास्थया रोहिण्या राझ्या दृष्टा. तदैवाजन्मतोऽननु तदुःखा चान न्यस्तरुदना रोहिणी विस्मयं लब्ध्वा निजप्रियमशोकचंडं नृपं पृथति, हे स्वामिनियं महिला किंप्रकारं गा. नयुतं नृत्यं करोति ? एवं त्रुवाणां तां रोहिणी राझी राज्यसुखमदिरामत्तां निरंकुशं च ययातथा प्र. जल्पती विज्ञाय कोपाटोपारुणलोचनोऽशोकचंडावनीपालो जगौ, हे धनयौवनाधिकारादिमदोन्मत्ते ।। For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir प्रदेशी रोहिणि! निजनंदनमरणवियोगेनादं कुर्वत्या अस्या वराकाया महिलायाः कथं त्वं हास्यं करो। चरित्र वि? एतन्नृपोक्तं निशम्य पूर्वपुण्यानुयोगेनाननुतरुदना विशुहृदया रोहिणी पुनर्जगो, हे स्वा. मिन्नेवंविधं रुदनमनया क शिदितं भविष्यति ? तदाभिवर्धितक्रोधेन राझोक्तं रे नन्मत्ते! अधुनैव तवाप्यहमेवंविधं रुदनं शिदयामीत्युक्त्वा तेन रोहिण्यकक्रीडनपरो लोकपालानियो बालो निजह स्ते गृहीतः, कंदुकवच गवादालालितः. अथ तं बालं पतंतं विज्ञाय मार्गे गतः सकला अपि जना हाहावं कुवेतो दुःखनाजोऽजवन्. पर कदाप्यनाकर्णितदुखशब्दा रोहिणी तु निजं पुत्रं की. डनार्थ केनापि गृहीतं मन्यमानातीवानंदितहृदया हास्यविनोदं कर्तु लमा. इतो रोहिणीपूर्वाचीर्णपुण्यसंचारप्रेरिता पुराधिष्टायिका देवी तं पतंतं नृपनंदनमाकाशस्थमेव गृहीत्वा सिंहासने च समारोप्य कमलादिकोमलकुसुमैरन्यर्चयत . विस्मयमापन्ना नागरनिकरा व विजिनधर्मप्रशंसनपरास्तं लोकपालाभिधं नृपनंदनं लोकपालमिव पूजयामासुः. अशोकचंद्रावनीपा लोऽपि हृदि विस्मितो विविधविचारजंबालजालपतित व मौनमेवालंब्य संस्थितः. शो नगरनिक टस्थाम्रोद्याने वासवपूज्यश्रीवासुपूज्यतीर्थकरदीदिती झानावलोकितजगज्जनादिमानोऽजिपायौ रू. For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- प्यकुंभमणिकुंभानिधौ वाचंयमवरौ निजचरणारविंदन्यास मिजागं पवित्र यंती समवसृतो. आकर्णिचरित्रं ततदागमनवृत्तांता निखिला अपि नागरा आनंदोद्भवपुलकांकितांगा निजनिजसमृध्यनुसारेण व सालंकारालंकृता विविधवाहनोपविष्टा मुनिसन्निधौ संप्राप्ताः. अशोकचंडावनीपालोऽपि पदातिहय. गजस्वंद नस्तोमपरिवृतो रोहिण्यादिनिजपरिवारयुतो वाचंयमवरयुग्मपवित्रिते अाम्रोधाने तइंदनार्य प्रययो. तत्र पंचाजिगमनपूर्वकं मुनिवंदनं विधाय यथास्थानमुपविष्टोऽसौ परिवारयुतो धर्मदेशनां शश्राव. देशानांते तूमीपालो विनयावनतकायः शिरोवहांजलिपटो मनियग्मं नत्वा पर्ववर्णितरोहि पोहर्षस्य कारणं पान. तदा निजनिर्मलावलोकेन करामलकवदवलोकितरोहिणीपूर्व नववृत्तांतस्तयो. रेको मुनिरवदत, भो मिपाल ! पुरात्रैव पुरे वस्तुपालानिधोऽवनीपालो बभूव. तस्य वसुमतीता नी पट्टराश्याचवत्. तत्र पुर्यामपरो धनद श्व स्वकीयामितद्रविणदानपरिपूरितार्थिजनवांबितार्यो ध. नमित्राभिधानः श्रेष्टी वन्व. तस्य प्राणेन्योऽप्यतिवनजा सादाधनस्य देवी लक्ष्मीरिख धनदेव्यनि धा प्रियासीत. रतिमन्मथयोखि विविधविषयसुखान्यनुजवतोस्तयोः कालक्रमेणैका सुता समजनि. । परं पूर्वकृतामितपापोदयसंचयालिंगितेब सा जन्मन एवानिष्टदुर्गवपरा वृतांगी वन्व. अथ यथा यथा For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- सा वयसा ववृधे, तथा तथा तदीय॑येव तदेहाविघुतोऽसह्यदुर्गधोऽपि वृद्धि प्राप. दुस्सहदुर्गधोपेतां | चरित्रं तां तारुण्यारण्यगतामपि विषव्याप्तां विषधरीमिव मत्वा सर्वः कोऽपि दूरतस्तत्याज. तपित्रा तत्पाणि | ग्रहणार्थ बहवोऽपि युवनराः प्रार्थिताः परं तां विषव्याकुलां विषवल्लीमिव मत्वा सर्वे वि पराङ्मुखा नए जाताः. तोऽन्यदा तत्रैव वसुमित्राख्यश्रेष्टिनो वसुकांताभिधप्रियाकुदिम मुत्पन्नः श्रीषेणानिधः सुतो. ऽभवत. क्रमेण कालानलकवली नृतजननीजनकोऽसौ श्रीषेणस्तारुण्यारण्यगो मन्मययाधशरनिक रपरान्तो जनकार्जितं सकलमपि द्रविणं वेश्यादिदुर्व्यसनेषु व्ययीकृत्य निर्गलं चौर्याकारं चकार. अथान्यदा परद्रविणापहारपरायणोऽसौ राजपुरुषैदृढ़ निवठ्यावनीपालाय समर्पितः. कोपाटोपोत्कटाननोऽवनीपालोऽपि भृकुटिनंगनीषणस्तस्य वधार्थमादिदेश. तो विदिततदुदंतो धन मित्र श्रेष्टी वि नयेन राजानं विज्ञप्य ऋरिद्रव्यापणेन तं श्रीषेणममोचयत्. ततोऽसौ तं श्रीषेणं निजनिकेतने स. मानीय महोत्सवेन तां निजां दुर्गधां कन्यां पर्यणाययत. तदनंतरमगुरुचंदनादिवरसुगंधडव्योरुधूपधूपिते, कुंदमुचकुंदादिकुसुमस्तोममघमघायिते, कमलकोमलवरतलतल्पालंकृतपढ्यंके शयनावासेऽ. | सौ तौ दंपती मुमोच. अमंदानंदकखोलोलितहृदयोऽयं श्रीषेणोऽपि मारविकारप्रेरितो यावदलंका-। For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी | राकरालंकृतांगां पब्यंकगां तामालिंगितुमुद्यतोऽनवत्तावत्तद्गप्रादुर्जुतदुर्गंधा नल ज्वलज्ज्वाला जाळ्याचरित्र कुल व दूरमपससार निजांशुकांचलाचादितना शिकोऽमौ विषव्याकुलायाः सर्पिण्या इव तस्या य तभीतो वानर व गवादन एव सहसोत्त्यारण्ये जगाम. ८६ अथ तं निजनाथं गतं विज्ञाय सा दुर्गंधा स्वल्पजलपब्बलगता मिनीव कमलातिकोमलतलतल्पेऽपि तिल तिलायमाना, कथमपि सुखलेशमप्यलनमाना, प्रतिदीर्घोष्ण निःश्वास शुष्का घरपुटा, मुहुर्मुहुर्निज दौर्गाग्यमुपालंभयंती, नयन निर्गलदश्रुधारप रिप्लावितोत्तरीया, घाराघरधाराइतकमलिनीव म्लानमुखी, श्लथीभृतस्तनस्तत्रककुंतला तारस्वरेण व्यलपत् य ज्ञाततपुदंतो धनमित्रश्रेष्टी विल पंत तां निजतनयां कथमप्याश्वास्यावदत भो पुति ! यस्मिन संसारे सर्वेऽपि संसारिणः कृतकर्मानुसारेण सुखदुःखान्यनुभवंति पथ त्वं वृथा खेदं मा कुरु ? जोगांतरायकर्मोग्ररोगागदोपमं सदैव सुपावदान वितरणपरायणा मदीयनिकेतने सुखं तिष्ट ? येनागामिनि जन्मनि त्वं स्वर्गादि सौख्यपरं परां प्राप्स्यसि. एवं निजजन काश्वासिता सा दुर्गंधापि स्वांगदुर्गेच निबंधनं पूर्वाचरितभोगांत रायकर्मैव मनसि निश्चित्य नित्यं जिनेश्वरप्रतिमार्चनपरायणा, सुपावजैन मुनिज्यः प्रासुकैपणीयाहारादि प्रय For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- बंती, नानाविधतपोऽनलतापास्थिचर्ममात्रावशिष्टशरीरा, तत्तपोऽनलामह्यतापातिव्याकुलानंगेनाप्यप. चरित्रं रान्ता निजसमयं गमयतिस्म. श्रयान्यदा चंपकाशोकजंबूजवीरनारंगाम्रकदव्याधनेकतरुनिकरनिः वास्तिचंझकरकरनिपाते पुरोपांतावनितलालंकार जूते जनमनोनंदने नंदनाख्योपवने चतुर्विधझानो पेतो भव्यचित्तचकोरामंदानंदप्रदो मुनिचंद्राभिधो वाचंयमेंद्रः समाययो. मुनिवरचरणारविंदन्यासप वित्रितां नंदनोद्यानऋमिकां विज्ञाय हृदमातातिमुत्प्रवाहप्रेरित श्योद्यानपालकोऽपि कुसुमफलोत्कर भृत्करसंपुटो फुतमेवाचावनीपालसन्निधौ संप्राप्तः. तत्र धात्रीपतिपार्श्वे फलपुष्पादि विमुच्य ललाटप बघांजलिपुटोऽसौ नंदनवने मुनिचंद्रमुनिवरागमनं न्यवेदयत. आकर्णि तैतरवृत्तांतोऽवनीपालोऽप्युद्यानपालाय प्रमोदसंचयरोमांचितांगो चरितुष्टिदान प्रदाय चतुरंगसैन्यसमृधिसंयुतो वरवस्त्रा वृष ऋषितांग उद्याने मुनिपार्श्वे ययौ. धनमित्रोऽपि स्वकीयसुतया धया समेतो निखिलनागरनिकरैः सह मुनिवंदनाय नंदनारामे समेतः. मुनीशोऽपि नविकरोलंबमालामंदानंदप्रदां मधुरमकरंद रससन्निज धर्मदेशनां ददौ. देशनांते धनमित्रश्रेष्टी विनयावनतकायो मुनिचं मुनिपति नत्वापृ. चत, हे जगवन् ! ममानया तनयया पूर्वभवे किमेवं दुर्निवारं पुष्कर्माचीर्ण यदुदयादियमल जन्म- ॥ For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir G प्रदेशी न्याजन्मत एव विषवल्लीव सकलजननिकरविद्वेष्या दुर्गधदेहानुत् ? एतत् श्रेष्टिवच नमाकारण्यग- । चरित्र ताम्ररुख परोपकारकरणप्रवणो मुनिचंडोऽपि मुनिवरः सरसमधुररसालफलरससन्निभां वाचमुवाच, हे श्रेष्टिन् ! शृणु सौराष्ट्रमंडलममनरैवताचलसन्निधौ नि/तपापपंकपौरपरिवारपरिमंडितं वैरिवारदुर्गम जीर्णदु: र्गानिधं नगरमासीत्. तत्र निजप्रचंडदोर्दैडमंडलवशीकृतानेकमंडलेश पाखंडल श्वाखंडपतापो धात्रीपत्यभिधानो ऋमिपालोऽभवत. तस्य सिंधुखिाधोगमनस्वजावा, कौटिट्यसलिलाशया, कुलध्यनं. शनशीला, निजजनकमहीधरादमृतगणं लब्धा तु विमुक्तमर्यादा सिंधुमत्यभिधाना राझी व व. यथान्यदा तो दंपती विपिनश्रीदर्शनाय रैवता िगतो. तत्र कीडनोत्सुक्या महीम हेलया तारको रुकंदुकजिहीर्षया प्रलंपिता निजकरा व खताचलोत्तुंगशिखराणि रेजुः. तत्रारूढा जंबूजंबीरनारं गाम्रकदव्याधनेकपादपाः सङना व कोकिलादिकलरवैः सकलपांयातिथीनाहूय स्वकीयघनघटो. रुबायाप्रदानेन तत्पयश्रममपास्य सुरनिवरकुसुमोत्करवितरणेन सत्कृत्य चामृतस्वादुनि सरसोरुपकफलानि तेन्यो ददुः. अनेकनिमरकरदमलसलिलपानापास्तपथश्रमपांथोत्करवितीर्णाशीर्वादस्तबका । For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir प्रदेशी चरित्रं व स्थाने स्थाने निकुंजेषु निजवर्यवर्णसौगंध्यसौंदर्याकृष्टानेकजननयनहृदयाः पाटलादिपुष्पपूजास्तत्र रेजुः. अरण्योद्भवतृणगणप्राशनपरिपुष्टांगा निर्मलनिर्झरजलपानसंतुष्टहृदया मुग्वहरिणगणा निजनिर्दोषपोलादिपरिवारपरिवृता इतस्तत नप्लवंतस्तत्र केषां हृदयेष्वानंदं नोत्पादयामासुः परितो विकीर्णरम्यगैरिकोकरारुणरागरंजिता गिरितलभूमिघृतकौमुंगवसना, सादाविताविनश्रीखि, न वोद्भिन्नदर्जसंदर्जमिषेण रोमांचकंचुकितांगा, कुंदमुचकुंदादिकुसुमोत्करैः प्रकटं हास्यं प्रकटयंती, प. स्तिो वायुविकीर्णविविधपुष्परज पुंजमिषेण कटादप्रक्षेपं वितन्वंती, अरनिमरसलिलावर्त्तदंनेन निजनाजिममलं प्रकटयंती, पक्काम्रादिफलावलिपदेन स्वकीयस्तनस्तबकानाविष्कुर्वती, तुंगगिरिशृंगनि पतद्घनपाषाणोद्भवजीषणध्वनिमिषेण विरहातुरानेकपथिकहृदयस्फोटं चकार. अथ निजप्रियायुतो. ऽवनीपालो रैवताचलवरशिखरेषु ब्रमन् क्रीमाविनोदं कुर्वनेकोत्तुंगगिरिशृंगादवतरतं, निजनपस्तेज सा सहस्रकरकरनिपातमपि तिरस्कुर्वत, मलाक्लैिकवसनमध्यात्मैकध्यानाधिरूढहृदयं, चर्मास्थिमात्रा वशेषशरीरं, अंगशुश्रूषणपराङ्मुखत्वेन मलजिन्नाशेषगात्रं, कषायादिश्वापदसंत्रयैरनपछुतं, प्रशांत. मूर्ति मासोपवासिनं मुनिमेकं ददर्श. तं दृष्ट्वा प्रमुदितांतःकरणो नरेंडोचिंतयदहो धन्योऽयं मुनि For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- मम सजाग्यपरंपराप्रेरित एवाध नयनगोवरी नृतः. वजादिरम्यलक्षणलदितैतत्पादारविंदप्रवहणं नूनं ।। चरित्रं तदाश्रितानां देविनामपारसंसारपारावारतारणाय समर्थ भविष्यति. इति विचिंगावनीपालः प्रमोद भरपुलकितांगो विनयेन तं मुनिं नमस्कृत्य मासोपवासवरपारणार्थ निमंत्र्य स्वसाध निजगृहं समा नयत्. अथ सा दुष्टा सिंधुमतीराझी मलक्विन्नांगवस्त्रोपेतं तं मुनिं विलोक्याचिंतयदरे यथायं पाखंडिमुनिबहिर्मलिनोऽस्ति, तथास्य हृदयमपि मलिनमेव संजाव्यते. अतोऽहमस्य पाखंडन एवं विध मादारं यजामि यथासा पुनर्मम गृहं नैवागछेत्. इति विचिंच्यात्यंतकुटिलाशयया तया दुष्टया मा. सोपवासिनेऽपि तस्मै मुनिवराय विषोपमं कटुतुंची फलशाकं प्रतिलाजितं. अनादो वाचंयमोऽपि त. माहारमादाय स्वस्थानमोर्यासमितिसमेतः समेत्य तेन विषोपमकटुतुंबीफलाहारेणाप्यपरिम्नानहृदयो निजोदरविवरमपुरयत. तदनंतरं परिणततदिषरसव्याकुले तद्देहे दुस्सहा वेदना प्रादता. परंद मोपशांतांतःकरणो सौ मुनिवरो स्वकृतवेदनीयकर्मोदयं हृदि संभाव्य कोपशमप्यकुर्वन् सर्वजीवयोनि दामयित्वा मिथ्यादुष्कृतं ददान धाराधनापूर्वकमर्हदादिचतुःशरणमादृत्य निजायुःशेषं पूर्णीकृत्य समाधिना विबुधालयसंगनागनवत. For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चस्त्रिं प्रदेशी- श्तो महातपस्विवाचंयमेंद्राकालमरणतोऽतीवखिन्नहृदयैर्नविकनागरनिकरैः क्रियमाणं तदुर्ध्वदे. दिकं विलोक्य स्फटिकवत्स्वबाशयोऽवनीशः संजातसंभ्रमो जातशंको निजसेवकान् पान. जयजी. तचित्तस्तैरुक्तं हे स्वामिन् ! मासोपवासी गवांबुनिधितरणतारणसमर्यो महातपस्वी यो मुनिवरो जा वद्भिः पारणार्थ निमंत्र्यात्रानीतः, स युष्मत्प्रियया सिंधुमत्या केनापि हेतुना समुद्वर्ण्य यैव विष प्रायकटतुंबीफलशाकाहारेण प्रतिलान्नितः, तदशनाशनेनातीवपीडितोऽपि वाचं में दो मनसि मना. गपि कोपसंभावनामकुर्वन्नाराधनापर एकोऽपि पंचत्वमधिगत्यामरालयं जगाम. तेन चातीवखिनहृद या शमी नागरास्तबरीराग्निसंस्कारं कुर्वति. स्वसेवकोक्तमेनं वृत्तांतं निशम्य संजातातीवहदयसंताप पंचानन वात्यंतकोपाटोपोत्कटाननोऽनेकविमंचनपूर्वकं वातग्रथिलीनुतां शृगालीमिव तांदष्टां सिंधुमती राझी स्वदेशानिष्कासयामास. अथैवं नृपेन निष्कासिता सा सिंधुमती स्थाने स्थाने मुनि घातिनीयं महापापिष्टेति जननिकरतीवनिंद्यमाना, निजापवाददुःखेनात्यंत मनसि खिद्यमाना, स्व. कीयायु शेषं पूर्णाकृत्यातीवउ खपरंपराजिव्यातां नरकावनिं जगाम. तत्राधमपरमाधार्मिकविहितामि. तवेदनामनुस्य, कालक्रमेण च ततो निःसृत्य समीरप्रवाहप्रेरितास्वामिकयानपात्रमिव जवांबुधौ चिरं । For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं ‍ प्रदेशी | निःशरणं वा किंचित्कर्मलाघवात्सा तव धेनुर्जाता. तत्र कथमपि कस्यचिदाननान्नमस्कार महामंमाकर्ण्य तमेवार्निशं निजनाषया रटत्यकामनिर्जरोरुघनेन पूर्वोपार्जितपापस्तोम शैलमनं जयत्. ततो मृवा पूर्वाचीर्णनददुष्कर्मावशेषयोगेनेयं तव सुता स्वदेह दौर्गभ्यव्याकुलीकृताखिलोका दुर्गे धानिधाना जातास्ति एवं मुनिवरोक्तं निजसुतोदंतमाकर्ण्य विस्मितमानसो धनमित्रो विलापपरां निजतनयामाश्वास्य विनयेन वाचंयमेंद्रं नमस्कृत्यापृछत, हे भगवन् ! युष्मादृशा महामुनयोऽस्मिन जगति खलु निःकारणमेव परोपकृतिकर्मतत्परा भवंति छतोऽस्याः परिदेवनपराया वराकाया म तनयाया वशिष्टमपि दुष्कर्म यथा नष्टं जवेत्तथा कमप्युपायं कृपां विधाय यूयं प्रकटीकुरुध्वं ? त न्निशम्य कृपाईकोमलचेता मुनींद्रो जगाद जो कल्याणि ! त्वमय विषादं मा कुरु ? त्वया शुक्लपक्षे रोहिणीदिने श्रीवासुपूज्यजिनेश्वरप्रतिमाचनपूर्वकं निर्जं चतुर्थभक्तन पो विधेयं. एवं सप्तमानाधि कधात्री धरोन्मितवत्सराणि यावत्तत्तपो विधायाभिवर्धितजावेन तदुद्यापनं कर्तव्यं ततो द्रव्यानुसारेण जिनपूजनपूर्वकं चित्तौदार्येण चतुर्विधसंघभक्तिसाधर्मिक वात्सव्यादि विधेयं एवं हे गडे ! शिवानु प्रासादारोहणसोपानपरिपाटिनिनरो दिणीत पो विधानेन त्वमपि सुगंधरेंद्रवनिःसंदेहं सुरनिशरीरा For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी भविष्यसि. एतन्मुनिवरोक्तमाकर्ण्य सा दुर्गधापि परमप्रमोदोत्कुत्रहृदया नयनयुगलविनिर्गलसम. दाश्रुधोरणीदंगेन मनोगतामितखेदपरंपरां बहिरु सारयंती विनयेन नियोजितकरहयोवाच, हे नग. वन! कोऽसौ सुगंधधरेंडः? कथं च तेन सुखसंततिः संप्राप्ता ? तस्य निखिलमप्युदंतामृतं प्रकटयित्वा संसारतापपरितप्तांगी मामुपशांतां कुरुध्वं? करुणार्णवतुल्यो मुनींडोऽपि तस्या नपकारार्थ ज. गाद, जो कल्याणि! दुष्कलादिभयंकरश्वापदस्तोमापनोदाय सिंहतुव्ये सिंहपुराख्ये रमणीये पुरे दुर्जयारिनिकरकरटिविकटघटोच्चाटनपसिंहसन्निभः सिंहसेनाभिधो बुधवो विविधकलाकलापकलितो निष्कंटकं राज्यं करोतिस्म. तस्य स्वदेहातिवर्णनीयवर्णप्रगातिर कृतातिरमणीयामररमणीगणा शी लालंकारालंकृतांगा स्वर्णप्रभाभिधा राश्यवृत्. विविधपंचेंद्रियजनितामितसुखममयोस्तयोरनुक्रमेणैकः सुतः समजनि. परं पूर्वाचरितदुष्कर्मयोगेनाजन्मतोऽपि तस्यांगे सकललोकसमूहातिगर्हणीयोऽतीव. दुर्गधः प्रादुत्व. अथ तदय-सहाभिवर्धितातीवदेहदौर्गध्यदूरीखता निखिलापि तरुणतरुणीधोरणी तारतारुण्यगतमपि तं कथमपि नेबतिस्म. निजप्रियतमतरुणतनयस्यापि तथाविधामसह्यावस्थां हदि | विजाव्य पित्रोर्महामनोरथतरुः खांतोत्पन्नाचिंत्यचिंतानलज्वालावलिजालेन समूलमेव ददाद. तो. For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| ऽनेकभविकलोकमगलावलिप्रमोदोत्पादनवरपद्मनिलो मोक्षपद्मालयैकनिवासरूपपदपद्मः श्रीपद्मप्रभा चरित्रं निधो जिनेंद्रो निजचरणारविंदन्यासैनिखिलमपीलामंडलं पावनीकुर्वन सिंहपुगत्यणे पुष्पावतंसार एये समवसृतः. जगत्त्रयजनजनितवंदनं तं जिने वनपालमुखात्तत्र समवसृतं विज्ञाय सिंहसेनोऽ. एy वनीशः प्रमोदसंचयरोमांचितांगो निजतनुजामितपौरपरिवारपरिवृतस्तचंदनार्थ मकलार्डिसम्म नप. वने ययौ. तत्र तं जिनेंद्र त्रिप्रदक्षिणापूर्वकमभिवंद्य स व्युत्पन्नकविजनहृयपद्यैरस्तवत. स्तवनानंतर स यथास्थानमुपविष्टश्चातक श्वातीवहृष्टो जिनेंद्राननसमुन्नवामुपदेशामृतधारावरघोरणीमाकं निपी. य जवनिदाघोद्भवामितसंतापपरंपरां विलयं निनाय. ततोऽधिगतावमरोऽवनीको जगतत्रयेंद्र जिनें; प्रणम्य विनयावनतकायोऽपृचत, हे भगवन् ! ममैतस्य तनयस्यासह्यदेहदुर्गंधकारणं निवेदयित्वा शव्यवन्मदीयांतःकरणविदारिणीं मम शंकां यूयं दूरीकुरुवं? एवंविधानि तदचांसि श्रुत्वा करुणार्णको जिनेंडोऽपि घनस्तनितगजीरध्वनिना तत्पूर्ववचरित्रं जगौ ___ गगनांगणचुबिनि नीलाचलोत्तुंग,गे कश्चिदेको महामुनिलब्धस्वकीयानुपमझानौषधीगणनिरस्तपूर्वानुलितानेकसांसारिकविमवनपारदोत्करो निजस्वांतोरकुंडप्रकटिननानाविधतपोऽनलज्वाला For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir प्रदेशी चरित्रं एए वलिजालेन प्रज्ज्वालितानेककमधनो उर्खनशांतरसमिश्रितां स्वमस्तकोरुसंपुटस्थितामविनश्वरशर्मा नंदप्रदां कल्याणपरंपरां साधयन्नासीत्. निसर्गतो हिंसैकदुष्कार्यकरणपरायणा तगिरिगह्वरकृतनिवासा व्याघसिंहादिपशवोऽपि परमशांतरसैकमूर्तिसन्निभतन्मुनिनयनयुगलपीयूषकुंमप्रजावामृतधाराघरधोर एयभिषिक्ताः स्वकीयं नैसर्गिकमपि हिंस्रस्वभावं परित्यज्य मूर्तिमंतः शांतरसा व विलोक्यंते, तन्महामुन्यनुपमतपःप्रनावपरान्तो न च कोऽपि व्याघस्तेषां परा नवं विघातुमलं वृष्णुर नृत्. श्तश्च संधितातिनिशितशरशासनकरः क्रूराध्यवसायाधिवासितांतःकरणः कश्चिब्युब्धको निनयं निःशंक विचरतां, तन्मुनिप्रभावेण च प्रशांतचेतसां तेषां गिरिशृंगविपीनवासिनां श्वापदानां वार्थ समागतः परं तन्मुनिमाहात्म्येन निष्फलीभूताखिलप्रयत्नोऽसौ क्रोधांधली नृतः कायोत्सर्ग: स्थितं तं वाचंयमें जीवंतमेव तृणकाष्टानलज्वालाजालै ज्यान. मुनींद्रोऽपि मनागपि मनसि क्वेशलेशमप्यननुजवंस्तस्य कोपतप्तस्यापि व्याघस्योपरि कृपामृतरससंचयमेव सिंचन पकश्रेणिमारूढः शुक्लध्यानपरायणोंतकृत्केवलित्वेनाविनश्वरमुक्तिमहिलालयं जगाम. मुनिविघातको बुब्धकश्च नि: खिललोकवृंदैरतीवनिंद्यमानो बुभुदादामकुदिः कचिदप्यलब्धनिवासावकाश आयुःशेषे व्यतीतेऽ. For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-॥ त्यंतापगरव्याकुला सप्तमी नरकावनिं जगाम. ततो निःसृत्य चिरकालं संसारे हिंस्रश्वापदादिदुर्यो. चरित्र निषु भ्रांत्वा कथमपि मनुष्यजन्म लब्ध्वा गोपालत्वं लब्धवान. तत्रान्यदासौ कस्यचिणिजोंते चिं. तामणिमिव नमस्कारमहामंत्रं लब्ध्वा तदेवारटन, गवां चारणार्थ पशुखि चारण्ये ब्रमन् दैवयोगातत्रैव गिरिशृंगे समारूढो दवानलादग्धः पंचत्वमाप. ततोऽसौ पूर्वविहितमुनिघातजातदुष्कर्मावशेष परंपरापरातस्तवायं दुर्गधस्तनूजोजातोऽस्ति. एवं पूर्व निजांगजार्जितस्य दुष्कर्मण नग्रं विपाकं श्रुत्वा संजातामितस्वांतोदेगो मीशो जिनेशं प्रणम्य तत्कर्मापगमोपायं पान. जितेंडोऽप्युवाच नो मि. पाल! अनेकविधष्कर्मगिरिशृंगनंगागंगुस्खनिनं, कषायोन्मत्तवारण निवारणवारणारितुल्यं रोहि एयाख्यं तपोऽस्ति. तत्तपःसमाराधनप्रभावेण तवास्य तनयस्य दौर्गध्यं मणिमंत्रप्रभावेणोरगोपविषमिवाविलंब विनाशं यास्यति. अथ स दुर्गंधकुमारोऽपि श्रीपद्माजप्रमुखाग्निजदुर्गधापगमोपायं नि शम्य सहसाधिगतनिधानो रंक श्व प्रमोदपूरपूरितांतःकरणो जिनेश्वरं नत्वा निजजनकजननीसमे तः स्वालयं समेत्यात्यंतजावपुरस्सरं रोहिणीतपः समाराधयामास. क्रमेण तत्तपोऽतिशायितामितप्र. | भावतस्तबरीराधिष्टितं दोगध्यं मयूरध्वनिश्रवणाधिगतसाध्वसं भुजंगमवृंदमिव दुरतो नष्टं. ततस्त्रिकर For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं g प्रदेशी || पशुया तेन कुमारेण तद्वतोद्यापनं कृतं तत्प्रजात्रेण च प्रत्युतास्य शरीरं कमल कोमलं प्रवरसु गंधोपेतं संजातं. ततोऽसौ परिणीताने कमनोहरराजकुमारीगणो विविधसुखान्यनुजवन जिनधर्माराधनपरो जनकेन निजराज्ये स्थापितः सुगंधनपाल इति जगति प्रतिवत् क्रमेणायुः पूर्णकत्याधिगतनाक निर्जरत्वस्ततश्युतः प्राग्विदेहे पुष्कलावतीविजये पुंडरीकियां नगर्यां स विमलकी ख्यनृपस्य पद्मश्री नाम्न्या महीष्याः कुक्षिनोऽर्ककीर्त्यनिधानस्तनयोऽभवत् क्रमागतं निजं राज्यं जु त्वा मुनिपार्श्वेऽपवर्गप्रदं संयमं स जग्राह तत्र प्रतिकूलानुकूला ने कपरो पहारिखर्गे क्षमाखनेन निपा .त्य नानाविधतपोविधानपरायणः प्रांते कृनसंलेखनो मृवासावच्युतनाविषे जगाम तत्र वचोऽतिगं दिव्यसुखं उक्त्वायुः दयेच च्यु. वा स गजपुरे नगरे वीतशोकनरेंडस्य त्वमेवाशोकचंद्रानिवस्तनयोऽजनि सा दुर्गंधापि मुनिवचनविदितश्रा गृहं समेत्य रोहिणीतपो विधाय शुभमनोजावेन त व्रतोद्यापनं चकार तत्तपः प्रजावतश्च सापि निजदेह दौर्गध्यमपाकृत्य सुरभिशरीरा बढ़व ततः सा शुध्यानेन पंचत्वमाप्य सुरालयमलंचकार ततश्युत्वा सा चंपापुर्वी श्री वासुपूज्यजिनेंद्र ननू जमघवा - निधधवस्य लक्ष्म्यनिधानमहिषीकुदितः प्रादुर्द्धता रोहिण्यनिधानेयं तव राज्ञी बनव. एवं हे रा. For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir UR प्रदेशी-|| जन् ! हान्यामपि युवाभ्यां पूर्व नवे जावपुरस्सरं तद्रोहिणीवनमाराधिनमस्ति, तत्प्रभावेण चात्र युवा चरित्रं दावपि परस्परं प्रेमपरायणौ सुखसागरविलासमनुभव यः. रोहिण्या चाया तत्तो विशेषेणानुमो द. तं, तेन हेतुना सेयं स्वप्नेऽप्यत्र खनामापि नानुभवति. अयैवं वाचयमेशोक्तं निजपूर्व नववृत्तां तमाकर्य हर्षातिशयेन घनाघनघनधाराहतकदंवकुसुमयुगलमिवातीवरोमांचिांगी जातो. अथ वि गतशोकोऽशोकनरेंद्रः पुनरपि मुनी प्रणम्योवाच हे जगवन् ! ममानया रोहिणीप्रियया पूर्वभवे न. नु किमेवंविधः पुण्य पुण्यसंभारः समर्जितः ? येनास्याः सकलकलाकलापकुशला रूपातिरेकनिराक तामरकुमारा अष्टी तनयाः संजाताः? मुनीशोऽप्यवनीशवचांस्याकर्ण्य परोपकृतिकृयविनिजवच तर चनवचनानिगगजनधाननिखिलामप्याराम मि संध्यानयन्. माधुर्यरमातिशायिवचोजगाष्टार एयगहरिणगणानपि स्तंभयन बनाये. नत्तुंगवस्तोरणमनोहरवीतरागाने कागारनिकरराजिविराजितायां म. थुरायां नगर्या निधनानण्यग्निशर्माख्यो दिजो वसतिस्म, तस्य सावित्रीनाग्नी केवलं शीलैकालंकारा| लंकृतांगी गेहिनी बनव. दारिद्याविष्टि तदु गेहं परितः पतितप्रायं, जीारण्य तृणगणैरावादितं, वतुलानेकबिलकृतामितमृषकस्तोमनिवास, तंतुवायनिकेतनमिवानेकबुतातंतुजालावलिकृतवितान, For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी पतितटितप्रायभित्त्युद् नृतानेकविवरेषु चटककरटाद्यनेकनीडजकृतनीडनिवास, चतु:कोणायनेकस्थाचस्त्रिं नेकरीतकचवरपुज, जालाद्यभावेन सहस्रकरकरनिपातान्निभवपलायितांवकारेणेव कृतनिवासं, त्रटित फुटितप्रायतिविघ्नाजनकर्डिसमृधमरण्यानीतगोमयजगणपंजराजिविराजितांगणमासीत. ____ कमलाग्रजाप्रेरितः सोमिशर्मा हिजोऽप्याप्रभातन्मध्याहू यावनगर्यामटन्ननेककृपणजनगणासह्यदुर्वाग्विलासान महमानः, कथंचिदधिगतानेकविधस्वरूपातितुबधान्यकणान संग्रहीत्यानितः प्रतचं. मकरकरनिपाताजितो निजगृहमायाति. संतोषाधनेकगुणगणालंकृता तत्प्रिया सावित्री दारिद्यपि. शाचाधिष्टितमपि तं समागतं नर्तारममरमिव मन्यमाना भिदाटनातिश्रांस्य तस्य स्नानादिशभूषां करोति. स्वार्ता भिदानीतं कर्करजःपुंजमिश्रितं च तन्नानाविधयान्यसंचय व्युत्पन्न कविवरमितोऽर्ध विदग्धपंडितमन्यगुफितग्रंथप्रबंधमिव विशुधीकृत्य संस्कृत्य च सा स्वस्वामिनं जोजयनि. तद्रोजना. नंतरं चावशिष्टमन्न सा संतोषपरा पतिव्रता जुनक्ति. एवं दारिद्यपिशाचाधिकाराधिष्टिनग्रहव्यापारयो स्तयोदपत्योः कथंचित्कियानपि कालोऽतिचक्राम. विष्वना बहुलीजवंतीति जनवाचं सत्यां कुर्व|| त श्व तयोः क्रमेणा सादाद् दारिद्र्यसंतानमूर्तय श्व शीवशर्मादयोऽष्टी तनयाः संजाताः. वस्त्रस्यार्थ For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| द्रव्याद्यनावेनात्तदैगंवरसंयमैरिव तैस्तनयैर्व्याकुलं तनिकेतनमाशांवरसाधुकुटिरनिभमाभाति. अग्रतचस्त्रि स्य निर्धनस्यापि दिजस्य तेऽष्टावपि तनयाः केनचित्परोपकारिणर्षियाध्यापिताः. ततस्ते कमलालया तिरस्कृता थपि तदीय॑येव तत्सपत्नी वृतया सरस्वत्या सत्कृता श्व सकलकलाकलापकुशला वेदादिः ! शास्त्रांभोधिपारगाः संजाताः. अथ तेऽष्टावपि भ्रातरो मातापित्रोमरणे संजाते निःशरणा भ्रमंतः क. थमपि दुःपूरोदरविवरपूर्ति कुर्वाणाः क्रमेण पाटलीपुराख्यनगरं प्रापुः. तत्र पुरपरिसरवरारामेऽनेककार्तस्वरालंकारालंकृतांगा वरचीवरनिकरविषितदेहा नानाविधस्यंदनहयादिवाहनारूढा अमरकुमारा व क्रीमापरायणा नृपतिसचिवतनयास्तैदृष्टाः. एवं पद्मसद्मनिवासयोरुपद्मया सत्कृतान, नानाविधविनोदपरंपरापरायणांस्तान कुमारान् विलोक्य तेऽष्टावपि विहांसो दिजतनया निजमनस्सु विचारयामासुः, अहो! नूनममीभिः पूर्वभवेष्वचिंत्यः पुण्यसंचयः संचितोऽस्ति. तत्पुण्यपभावप्रेरितया च लक्ष्मीमहेलये हेमे नूनं कादिताः संति. अस्मानिस्तु पूर्व गवे न किंचित्यमर्जितं. तेनात्रापि व. यं कमलाग्रजया निर्नरं समालिंगिताः स्मः. तदागामिनि जवे शर्मामिलाषुकैरस्माभिरवानेनासारे| देहेनापि शुछो धर्मः समाराधनीयः, इति विचिंत्याप्तदुःखगनिनवैराग्यस्तैीन क्रियोपे तैकजैनमुः। For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चस्त्रिं प्रदेशी निपार्श्वे दीदा गृहीता. तत्र समधीतहादशांगागमा विविधतपोऽनुष्टान विधानेन मकलमपि कश्म समपाकृत्याधिगता मसुवर्णशुस्वजावाः प्रांते संलेखनां विधायायु दाये ममाधिमा तेऽष्टावपि पंचत्व माप्य सरालयसंगमाजोऽनवन. तत्रानेकाप्सरःस्तोमैनिषेव्यमाणा नानाविधार्षियसुखसंचयविक्षामं विलस्यायु दये ततश्युत्वा ते सर्वेऽपीमे तवांगजा अभवन. पूर्वाचरितनिरतिचारचा स्त्रप्रनावेण ते. ऽत्रापि नानाविधशर्मानुगतो निजसमयं गमयंति. एवंविधां चेतश्चमत्कारकारिणी मुनिवाणी निशम्यातीवहृष्टोऽशोकचंपालः पुनरवादीत, हे भगवन् ! अस्या रोहिण्या नदरोद्भवानामासां सुना. नामपि पूर्वभवसंबंधं करुणां विधाय निवेदयध्वं? मुनिरपि निजझानेन धर्मवृळि विझायोगाच, नो नरें! नित्यं विहरमाणाईचरणारविंदपावनीभूते प्राविदेहे समूहोवृतनिशाकरकरनिकर व. कुमु. दप्रदकुमुदप्रकर श्व, महीमहिलोदरविवरप्रकटीनृतानुपमरूप्यराशिरिष, विहरमाणतीर्य करातिनिर्मल. पुंजीतयशोराशिस्विोतिशुव्रतेज पुंजराजिविराजितो वैताब्याख्यो महोघरोऽस्ति. तत्र निजातिवेग विनिर्जितगरुड़वेगो गरुमवेगानिधानोऽनवद्यविद्याविशारदो विद्याधर श्रासीत. तस्य कमलविलोच ना मनोहारिरूपविनिर्जितामरांगना च कमलाख्या महिष्यभवत्, तत्कुदिसंचवाश्चतस्रो दिक्कुमार्य For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir १०२ प्रदेशी- ज्ञानुपमरूपविनिर्जितानंगप्रियाः पद्मश्रीप्रमुखाः कन्यका धनवन् . लावण्य विनयाद्यनेकगुणगणाचरित्र लकृताश्चतस्रोऽपि कन्यका अन्यदा क्रीडा विनोदार्थ नानाविधकुसुमकलापलि लितानेकनरु नकरविराजिते पुष्पाकराख्योपवने ययुः. कुंदादिसुरभिकुसुमवरमाव्यालंकृतकंचनागा ताः कन्यकाः सममेव निःकरुणेन कुसुमास्त्रण निजनिशितशरस्ताडिता श्व रेजिरे. श्रय सागंध्याकृष्टा ने करोलंकक देवककृतकंकागस्वैराहूना श ताः सर्वा अपि पुष्पावचयाद्यनेकविध क्रीडाः कुबै यस्तत्रागनविदशकु मार्य व केषां यूनां मनांसि कुसुमास्त्रनिकरैर्न बिनेदुः? एवं क्रीडापरायणास्तास्तत्र भ्रमं योऽरुणन वपल्लवैकाशोकतरुले सादान्मूर्तिमंत शांतरसमिव नासाग्रन्यस्तनयनयुगलमाजानुप्रलंवितकरयं, मोहोत्कटसुभट निहंतुमिवैककरधृतधर्मध्वजोरु मुजरं, स्वकायेऽपि निर्ममत्वधरं. कायोत्सर्गोरुध्यानपरायणं मुनिमेकं ददृशुः. तं दृष्ट्वा लघुकर्मतया मनःशुनपरिणामेन ता विवारयामासु समयमनगारः प्रवहणमिव स्वयमपि संसावं तरन्नन्यानपि तस्मात्तारयितुं समर्यः संजायते. शत विचिंय ताः सर्वा अपि तच्चरणारविदं बंदित्वा तस्य समीपे तस्थुः. मुनिरपि पारितकायोत्सर्गो धर्मलान व संसारोरगोग्रविषविनाशाय मणिमंत्रानुपमौषधनिन्नं धर्मलानं तान्यो ददी. ततस्ताः सर्वा अपियो For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- ग्या विज्ञाय सोऽपि भवार्णवोत्तरणतरंभनिनां धर्मदेशनां ताभ्योऽयबत. ताः सर्वा अपि मनसि धोचस्त्रिं रुरहस्यं सजाव्य शंकारहितामुनिवरपार्थात्सोनाग्यपंचमीव्रतं जगहुः. अथ ता मुनि नत्वा शुभवासना. वासितस्वांना गृहमुपेत्य तत्सौजाग्यपंचमीव्रतमुपवासनिरतिचारमागधयामासुः. अथै फदा निजोत्तंगप्रा. सादगवाक्षस्थितास्ताश्चततोऽपि कन्यका वर्षतपारंगका लोकलीलां पश्यनिस्म. जस्ताममराक्रमः स्यकोयारेश्चमकिरणस्थावकाशदानपरायणं गगनमंडलं कज्जलश्यामलानिघाघनाघनालिमंडले. रामगद्य कर्णस्फोटिस्फारनिबिडगजनपरो निशाणोत्तीर्णातितेज पुंजविराजिमौदामिनीखऊ वाहयन् सकलांगिवर्ग भयजीतं चकार. मन्मथोत्कटसुभटातिपीडितविरहातुरागणिनगृहिणीगणनयनाविता. मिताश्रुश्रेणिप्रवाहप्रवर्धितवारिनिकर व जलधरोऽपि मुशलधाराभिवर्षपन चिरं म्वविरहानवज्याता वल्यभितप्तां निजां महीमहेलामसांत्वयत. अतिमनोहरवर्णनीयपंचवर्णालंकृतकलापालंकृतांगाः कला. पिनोऽपि कलाकलापकलितोरुनर्तका व घनाघनघनगर्जनमृद्मृदंगारवानुपाय नर्तनं कुर्वनः केषां हृदयेषु हृथाहादं नोत्पादयामासुः? परितोऽनिपतन्मेघधारानिहतहस्यविशी निज प्रयाः पंकज नविताव्य विशुशोरुपदायाः सन्मानसोरुरुगमाजिलाषिणो हंसनिकरास्त्वत्यंत दुना व देशांतर । For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir चस्त्रि १०४ प्रदेशी-|| प्रयाणं व्यधुः. तो दुर्दैवयोगेन विलोकनीयस्रोकलीलालोकनैकचित्तानां तासां निर्दोषाणां चतु. मिपि कन्यकानां मस्तकोपरि विकरालकालपलाशेन निशितविादसिप्रहारो दत्तः, तेन ताश्चत्वा " रोऽपि पंचत्वमाष्य शुभाध्यवसायपरा अमरालयमलंचक्र . तत्र दियोरुपुखान्यनुयाय क्षये च्युवे मास्तव वरेण्यपुण्याजो रोहिणीराश्याः कुदिसरस्यां हंस्य व प्रजाता. एवं मणिकुंनमुनींदानना. मृतकुंजनिःसृतां वचनामृतधारामाकं श्रवणांजलिन्यां निपीय शंकापंकापगमेनानीवसंतुष्टहृदयोऽ शोकचंद्रावनीपालो रोहिण्यादिनिजपरिवारपस्थितो निजगृहं ययौ. मुनींदावपि निजावोधमहस्रकिरणकिरणप्रकरैनव्यांबुजानि प्रबोधयंतावज्ञानतिमिरनिकरं च निराकुर्वतो. पर दिवावानिशाटना. नामुत्कटसंतापमु पादयंती वि विहारं चतुः. अथैकदा पोरागण्यातिवर्ण्यपुण्यपुण्यगणगुणाकुष्ट श्वाने कवासवपूज्यः श्रीवासुपूज्यजिनेश्वरो निजचरणन्यासमढ़ी ममलं पवित्र कुर्वन् परिवारपरिवतो गजपुरपुरपश्मिरागममलंचकार. प्रभुपादांभोजरजःपावनी दताः सर्वेऽप्याराम नरवः पत्रप्रवालपुष्पाला दिनमा प्रप्रणामोत्सुका २ संजाना. विस्मयापन्नो वनपालोऽप्यवनीपाला गत्वा जिनागमनोदंतख्यापनेन तं वर्धापयामास. सदैवाशोकोऽशोकचंद्रावनीपालोऽपि तस्मै वनपालाय निजामंदा For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी नंदख्यापनार्थमर्थसाथै वितीर्य स्वकीयसकलाईममेतो रोहिणीतनयादिपरिवारवारपस्थितो जिनवर । चरित्रं पांबुजपावनीवतेऽशोकादिवरपादपगणाकोणे निजारापे ययौ. तत्र चतुर्निकाय निर्जरसकरनिर्मितो. रुममवसरणांतर्गतसिंहासनस्थितं जिनेश्वरं विप्रदक्षिणपूर्वकं नमस्कृत्यामंदानंदोलसितखातो मेदि. १०५ नीपालः परिवारयुतो यथास्थानमलंचकार. प्रभुरपि संसारामिततापपरिहारपरायणां, बोधिवीजांकुरोत्पादनसमर्थी, मिथ्यात्वरजःपुंजप्रशमनै प्रवणां, अनेकभवोपार्जिनामितकर्ममलप्रदाननददां देशनामृतधाराघरधोरणी ववर्ष. प्रशांताखिलमोहसंनाणेऽवनीपो नीपोवोत्फुहृदयो हृदयालवालसमुत्प नोवैराग्यांकुरो नंदनगणसमेतो निजप्रियारोहिणीयुतः शिवारोहणवरारोहिणीनिजां दीदा जग्राह. जिनचंद्रोऽपि परिवारयुतो भव्यकुमुदविवोधनकृतेऽन्यत्र विजदार. अथाशोकचंद्रराजर्षिरवि निरतिचार सयम प्रपाव्य रोहिण्यादिपरिवारयुतो निर्मलकेवलालोकेन सर्वथा मोहांधतमसं निरस्याने भव्यगणश्च प्रबोध्य शिवावासमासादयामास. एवमतिपवित्रं रोहिणीचरित्रं प्रदेश्यवनीशाग्रे प्रकाश्य केशिमुनीशोऽवदत्, नो पाल! एवं प्रथमाणुव्रतपालने मया निदर्शितं रोहिणीनिदर्शनं निजहृदयादर्श त्वया निधेयं, यदाराधनतस्त्वम For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ प्रदेशी || पि रोहिणीवदपवगरोहणसमर्थो भविष्यसि वाचंयमेश्वचोऽमृतधाराकिरण करमः प्रदे• चरित्र शिरपालो मलसुत्राधारणीनां वाचमुवाच हे भगवन्! गवन्निदान निदर्शनादर्शकम दयकमलं दृष्टांताधिष्ठितद्वितीयाणुत्र नदिनकरकरनिकराविष्करणेन विकाशयध्वं ? मुनीोऽपि निर्जि नमोदकुंजी कुंभस्थलाधिगताममलमौक्तिकावखिमिव निजश्वेतोरुदंतपंक्तिं दर्शयन्नाह, भो मेदिनीश! द्वितीय व पालयता सुश्राद्धेन स्थूलमृषावचनं कदापि न कथनीयं मृषावादरज पुंज मलि नानो वसुधाधीशोऽपि वसुनृपो जगनैर्निद्यमानो नानापन्निवंधननरकावनिं जगाम तत श्रुत्वादेश्यवनीशोजलिं विधाय जगाद हे भगवन् ! कोऽसौ वसु नरेंद्रः ? कथं च सोऽलीकवचोवा देन नरकावनिं ययौ ? एतत्सर्वोदनं निवेद्य भवदनवद्यवच पीयूषवारया ममापि द्वितीयागुतोरुपादपं नवपल्लवोल्लसितं कुरुध्वं ? गणधरेद्रोऽपि जगाद हे राजन् ! धनधान्यादिविविध पंपत्पूरपरिपूरिते डालाख्ये देशे विक्रयायै व्यापारिवणिग्वरविपणोत्करीभृतामलशौक्तिकेयप्रकरप्रकटितसत्याभिधाना शुक्तिमत्याख्या नगरी वर्तते तव सज्जनमनः कुमुदाकरा मंदानंद प्रदान शोलोजिचंद्रनामा घरणीव बळव. तस्याचाव्यादपि सत्यवादैकरसासक्कतया प्रमोदिताखिलपौरपरिवारः सन्नीतिरतिरको निजाति For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी | शायिरूपविनिर्जिनामरकुमारो मारविकारविरहितश्च वसुकुमाराख्यस्तनयोऽत, श्रय तत्रैव पुर्या वे चरित्रं दाद्यनवद्यविद्याऽपारपारावारपारगः करुणारसैकमारणिप्रवरप्रवाहा। जूनांतःकरणो विस्तीर्णातिशुभ्रय शोगशितिरस्कृतदीरकदंबकश्च दीरकदंबाख्य उपाध्यायक्रो महाविद्वान ब्राह्मणो निवसतिस्म. तस्यै १०४ | कः कलाकलापकल्लोलिनप्रादुनो वैकपर्वताननः पवेताख्योगज अासीत्. अय तस्योपाध्यायस्य पा धै वरविद्याध्ययनैकतत्परमानसो मानससर श्वातिनिर्मली तांतःकरणो नारदाख्यो ब्राह्मणतनयो विद्याध्ययनं करोतिस्म. तेन साध राजनंदनो वसुकुमार उपाध्यायांगजः पर्वतश्चावि विद्यान्यासं व. ऋतुः. एवं ते त्रयोऽपि सहाध्यायिनो विद्याध्ययनपरा निजसमयं गमयंतिस्म. अयैकदा गृहांगण गतमंचकोपरि सुप्तोऽसौ दीरकदंबाचार्यो निशीथे जागरितो गगनांगणातामेवंविधामाकस्मिकी वाचं शुश्रांव, यस्योपाध्यायस्य सन्निधौ विद्यान्यासं कुर्वतां त्रयाणामपि कुमाराणां मध्यादेक एव वर्गामुकोऽस्ति, परी च दी नरकं गमिष्यतः, यथैवंविधामाकाशवाणीमाकर्यातीप्रविस्मित नपाध्या यः खेदं प्राप्य वचेतसि चिंतयामास, हा हा मदग्रेऽतिपवित्रवेदान्यासं कुर्वनामप्येषां त्रयाणां म || ध्याद् हो तु नरकगामिनौ, दुर्निवार्योऽयं खलु कर्मणां विपाकः! अथ खलु हिंसापिशाचीपरा तहः ॥ For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| दयानां प्राणिनां खबु नरकावटपननमेव मरगांते शरणं, करुणा तृतस्वांतानामंगिनां च त्रिदश चरित्र विलासिनीविलामोल्लमितामितशर्मोपनगो मरणानंतरं सुलभ एव प्रतीयते. अन एषां मध्यात्कः ख बु नंदनवनोद्भवकल्पतरु रख सुमनःश्रीविराजितोन्नविष्यति को चातिनिंद्यामानरकामितापद्माजी विष्यतः? इयेषामहं परीक्षणं विधाय दणं मम मानसोद्भवशंकाशव्यं दूरीकुई. इति विचिंतयत. स्तस्य विस्तायां रात्रौ तत्पर दणदणवितरणायेव कर्मसाक्ष्यपि स्वोदयावसरं निरीक्ष्य निजासिम निरंतुमिवोदयाचलोरुदंतावलेंडमारोह. अथ स्नातविहितदेवार्चन नपाध्यायो निध्याय निशोदंतं निजविनेयत्रयाणां परीदार्थ पिष्टमयकुकुश्त्रयमकरोत् . ततोऽध्ययनार्थमागतानां तेषां त्रयाणामेकै कं पिष्टमयं कुकुटं दत्वा तेन बुद्धिमतोपाध्यायेनोक्तं भो शिष्याः! केनाप्यदृष्टमेनमेकैकं पिष्टमयं कुकुटं निहत्य समागत्य च तस्पिंडो मह्यं समर्पणीयः. गुरुवचसि संशयलेशमप्यदधानास्ते वसुपर्वत नारदास्त्रयोऽप्येकैकं कुर्कुटमादाय नगरतो निर्गत्य बर्दूिरदेशे गहनवनांतर्गताः. अथ तेषां वसुपर्वतको तु परितो विजनं वनं निरीक्ष्य गुरुवचनरहस्यमजानानौ स्वपिष्टकुर्कुट योः पिं विधाय. तमेव गुरुतमोपमागत्य तरिमं गुरवे समर्पयामासतुः. श्रय नारदस्तु गुरुदत्तं For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandiri प्रदेशी-| तं पिष्टमयं कुर्कुटं गृहीत्वैकांतगहनवननिकुंजे निर्जनस्थाने गत्वा विचारयामास, अहो ! करुणारमचरित्रं सागरोऽप्यस्मद्गुरुः पिष्टमयस्याप्यस्य कुर्कुटस्य वधार्थ कयमादेशं दधात ? अहो ! झातं खयु मया, गुरुणा हि तथोक्तमस्ति, यथा चैनं कोऽपि न पश्येत्तथास्यैकांते वधः कर्तव्यः, अथैनं पिष्टमयं कु. कुंटमादौ त्वमेव पश्यामि, परितः समारूढास्तवोऽपि पश्यंति, तर्वादिषु स्थिता विहगादिजंतवोऽपि पश्यंति, तथैव निजनिर्मलकेवलावलोकविलोकितलोकालोकसचराचरसकलस्वरूपाः केवलिनस्तु स. वत्रापि विलोकयंति. अतो निश्चीयते खलु याकृपा गुरुणास्य पिष्टमयस्यापि कुर्कुटस्य वधार्थमादेशो दत्त एव नास्ति, किंचाहमपि बुध्या निश्चिनोमि यदेनं पिष्टमयं कुर्कुटमप्यपराधं विना कयं दन्मि? इति विचिंत्य नारदस्तु तमहत्वैव ततो गहनवनादिनिवृत्त्य निजगुरोस्तस्य दीरकदंवोपाध्यायस्य स. मीपे समागत्य तं पिष्टमयं कुर्कुटं तथैव नतिपरः समर्पयामास. तदा पूर्वमेव गुरुसमीपमागतौ वसुपर्वतौ तु तिरस्कृतगुरुनिर्देशस्य नारदस्य हास्यं चक्रतुः. अथ दीरसागरगनीरः दीरकदंबोपाध्यायो विनयोपेतं निजविनेयं नारदं करुणामृताऽचित्ततया विदशालयगा.मिनमवगम्य प्रमोदपुलकितांग स्तमालिंग्य प्रशशंस. शेषौ दो वसुपर्वतको तु निष्करुणहृदयौ पठितमुखौ च विझाय मनस्यतीव. For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-]] खिन्नस्तर्जयामास. अथ पलितबलेन जरानिवृतोऽसौ दीरकदंबोपाध्यायो निजहदि संसारासारतां । चरित्रं भावयन शुलभावेनापवर्गगमनैकनिबंधनं चारित्रं जग्राह. अथ तत्स्थानस्थितस्तत्सुत नपाध्याय ज्ञ ब्राह्मणबातान पाठयतिस्म. नारदोऽपि गुरुविरहोदिनमानसस्ततो निःसृत्य निजग्रामं ययौ. अथानिचंद्रधराधीशोऽपि स्मृतनिजपूर्वजपरंपराचारः शिरःप्रकटितश्वेतशिरोरुहबलेन जरया प्रकटं निजात्मानं ह. स्यमानं विझाय सुगुरोनिकटे स्वर्गापवर्गोरुलक्ष्मीविलासिनी विलासेबया संसारांनोधितरणवस्यानपाबनिन्नं संयमं गृहीतवान. तत्पढें चापि तत्तनयो वसुकुमारोऽलंकुर्वन् सन्नीतिगुणाकृष्टां सकलामपि वसुधां स्वायत्तां चकार. मृषावादपरित्यागरूपं द्वितीयं श्रावतं सावधानमनसा परिपालयनसौ वसु. वसुधाधीशो निखिलायामपि वसुधायां सत्यवादीति लब्धोरुविरुदः प्रसिहो जातः. अयान्यदा कोऽ. पि गिलोऽनेकोत्तुंगशिखरायितस्तंबेरमकदंबकाकुलितायां विंध्याटव्यां शरासनतातिनिशितशरो मृगं विलोक्य तबधार्थ शरमेकं मुमोच. परं श्रुतांभोधिपारगविदुषा दत्तोत्तरेण दुर्वादिविहितप्रश्नमिव त. द्वाणमंतरैव केनापि पदार्थेन स्खलितं. एवं सहसोद्भवशरस्खलनेन तत्स्वांतसमुत्पन्ना चिंता शव्यमिव तं व्यथयामास. ततः कृतनिरीक्षणोऽसावंतरालस्थितामेकां सज्जनस्वांतमिव निर्मला स्फटिकोपल For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं प्रदेशी- शिलां ददर्श. अथ रजःपुंजप्रमार्जितादर्शवनिर्मला तां स्फटिकशिलां दृष्ट्वा स जिलः स्वमनस्येवं ।। व्यचिंतयत्, अहो स्खलितमदीयशरेयं स्फटिकशिला वसुनपासनयोग्यास्ति. इति विचिंत्य स नग रमध्ये गत्वा प्रबन्नं वसुवसुधाधिपतेस्तदंतं पुतं कथयामास. वसुनरेंद्रोऽपि तवृत्तांतमाकर्यातीवा. नंदितहृदयस्तस्मै ऋरिद्रयं वितीर्य विंध्याटवीतस्तां स्फटिकोपलशिलामानाययत. ततः शिल्पकलातिकशालैः शिल्पिभिस्तस्याः शिलाया थतिमनोहरं सिंहासनपीठ प्रबन्नं सोऽकारयत्. तस्योपरि च स्वकीयं मणिमाणिक्याद्यनेकरत्नखचितं कार्तस्वरविष्टरं न्यस्य तदुपरि च स्वयं निषीदति. तदा त. स्फटिकोपलपादपीठमजानाना लोका वदंति, यत्सत्यवादित्वप्रभावेणास्माकं वसुराज्ञः सिंहासनं नि: रालंबमेवांवरांगणे तिष्टति. सत्यव्रतपरायणस्य वसुवसुधाधिपतेर्वशी नृता विबुधास्तत्सिंहासनं निरालं. बमेवाकाशे धारयंतीति तत्कीर्तिर्जगति विस्तृता. अथैकदा पूर्वविहितसहाध्ययनस्मृतप्रीतिगुणाकृष्टो नारदो भ्रमन् वसुदेवसद्मनीव पर्वतगृहे समागतः. तत्र विप्रबावगणाग्रे ऋग्वेदपाठ प्रयत्न पर्वतस्ते. न दृष्टः, तत्रार्यष्टव्यमिति वेदसूत्रस्य मे षैर्यष्टव्यमिति पर्वतेनार्थे विहिते सति नारदः कौँ पि. धाय शांतं पापमित्युक्त्वा पर्वतप्रत्युवाच, हे व्रातरस्माकं गुरुणा वजशब्दस्य त्रिवार्षिका जीर्ण वी. ॥ For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir प्रदेशी- हय इत्यर्थः प्रोक्तोऽस्ति, परं तस्य मेषा इत्यर्थस्तु कदापि नैव कथितोऽस्ति. अतस्त्वमपि गुरूक्तम चरित्रं र्थ स्मृतिपथमानीय वृथा पापोपदेशेन मा निजात्मानं नरकावटे पातय ? अथ पर्वतोऽपि तदुक्तमेवाजशब्दस्य सत्यार्थ जानन्नपि चपलमेव कदामहपिशाचानिनुतो मिथ्याजिमानमदिरोन्मत्तचित्तश्वाजल्पत. भो नारद ! तव स्वांते मिथ्यैव ब्रांतिर्जातास्ति. गुरुणा त्वजशब्दस्य मेष एवार्थः कथितोऽस्ति. नारदोऽवादीत् हे भ्रातस्त्वं कदाग्रहान्निन्तः शास्त्रसत्यार्थविलोपेन लोकदयविरुई कथं करोषि? नारदोक्तवचोघृतधाराभिषिक्तः पर्वतहृदयकुंडोद्भवकोपानलो मिथ्यानिमानेंधनानिवर्धितस्तन्न यनगोलको तापेन विडमारुणवर्णी चकार. ततोऽसौ तत्कोपानलज्वालावलिनिभा वाणीमास्यविवराज्छद्गीर्णवान्. रे नारद ! सृतमय वितमावादेन, श्रावयोमध्ये स्वस्वपदाव्यलीकत्वे जिहादपणोऽ स्तु. किं चावयोः सहाध्यायी वसुनृपो महासत्यवाद्यस्ति, स चावयोन्यायं सत्यापयिष्यति. स्वकीय सत्यवचनविश्वस्तेन नारदेनापि तत्तथैव स्वीकृतं. अथ नारदस्तु स्वकार्यकृते पुरविपणश्रेण्यां ययौ, तदा तनयस्नेहातिविह्वला पर्वतजननी पुत्रपार्श्व समागत्याश्रुपूरपरिपूर्णनयनोवाच, हे वत्स ! निजप्राणध्वंसकारिपणकरणतस्त्वया सुष्ट न विहितं. मयापि त्वपितुः सन्निधावजशब्दस्य जीर्णधान्यरू For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| पोऽर्थः श्रुतोऽस्ति. ततो हे वत्स ! अधुनापि त्वं नारदपार्श्व गत्वा तं दामय ? असत्यं वचो हि स. चरित्रं रोगमूसाजीर्णवत्माणिनं विनाशयनि. निजजननीवाचं निशम्य पर्वतोऽवादीत, हे मातः! त्वदुक्तं सर्वमपि सत्यं च पथ्यमस्ति, परं वातानमिवैकवारं मुखोद्गीर्ण वचः कथमहं पुनर्मुखे प्रतिपामि ? किंच देहिनैकवारमवश्यमेव मर्तव्यमस्ति, अतोऽहें मृयुतो न बिनेमि. अथैवं निजांगजयाचं नि. शम्य, तं च कदाग्रहप्रहग्रस्तं विज्ञाय वत्सवात्सल्यप्रेरिता माता तनयजीवितेच्या वसुवसुधाधिपसन्नि घौ गता. नरेंडोऽपि तां गुरुपत्नी समागतां विलोक्य जननीमिव मन्यमानः सिंहासनात्समुदाय वि. नयावनतः प्रीतिप्रेरितः प्रणम्य यथास्थानं न्यवेशयत्. ततोऽसौ बझांजलिस्तामुवाच, हे मातरधन. वत्या नूनं निजचरणारदिन्यासमम सदनं पवित्रितं, अथ निजागमनहेतुप्रकटनपरां वच-पीयूषधारां वर्पित्वा चातक्युगलमिव चिरकालादतीवतृषातुरं मम कर्णयुगलं तृप्तं कुरु? एवं विनयोपेनानि चु. पतिवचनानि निशम्य पर्वतमातापि हर्षरोमांचितांगी त्वं चिरं जीवेत्याशिषा तं प्रमोद्योवाच, हे वत्स तव सहाध्यायिभ्रातरं पर्वतं ययाहं जीवंतं पश्यामि तथा कुरु ? केवलं ते नैवैकेन हेतुनाइमत्रागतास्मि. तत् श्रुत्वा विस्मयापन्नो वसुवसुधाधीश नवाच, हे मातगुरुपुत्रोऽयं पर्वतस्तु तीर्थरूपो मे गुः For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ प्रदेशी-|| रुरेवास्ति, ततो यमातिथित्वं स्वीकुर्वन् कः खलु तस्योपरि द्वेषधारणोत्साहं वहति ? कः खलु मम चरित्रं कोपानलज्वालावलौ पतंग व निजप्राणसंदेहम निलपति? अथैवंविधां चुपवाचमाकर्ण्य सकर्णया जरत्या नारदपर्वतयोः सकलोऽपि वादपणोदंतो चुपतये निवेदितः. ततो गादकंठया तयोक्तं हे व त्स! अथ पर्वतजीवनं तवगधोनमेवास्ति, श्रतो मां वं पुत्रभिदां देहि? एवंविधां गुरुपत्नीवाचं निशम्य निजवतनंगजिया कंपितहृदयो वसुनरेंद्रो वजाहत व विलुप्तचैतन्यो जानः. कियत्समयानंतरं लब्धचैतन्योऽसौ जगाद. हे मातगुरुवचनविलोपेन कूटसाक्ष्यप्रदानेन च प्राणिनां निःशरणं नरकांधकूपपतनमेव निर्दिष्टं. किंच वसुवसुधाधीशः सर्वदा सत्यवाद्यस्तीति जगति विस्तृतं निर्मलं मम य. शोवितानमसत्यप्रलापानलज्वालया जस्मीतं नवेत्. थासमुद्रांतमंबरैकोत्तरीयांवरालंकृतदेहा, नानाविधसुगंधोपेतानेककुसुममकरंदसुरजीतनुतलत्रमणशीला परमप्रिया मम कीर्तिमे हेलापि पस हमुखीव वितथवचोगधगंधिलांगं मां त्यक्त्वा स्वयमपि विनाशं प्राप्नुयात. श्रतो हे मातर्ममोपरि कृपां विधाय मा मामसत्यप्रलापांजनमलिनं कुरु? एविधं नृपोक्तं निशम्य तया विदग्घया जरत्या स्वमनसि विचारितं, नायं नृपो विना युक्तिं मदीयोक्तं करिष्यति, इति विचिंय तयोक्तं हे वत्स! !! For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११९ केवलमतीकवचनमावतः प्रथमवतवरप्राणातिपातरवणेन तव गुणगणाकृष्टा महत्पुण्य पुण्यपरंपरातिः || रजिता मुक्तिकमला स्वयंवरेव त्वां वरिष्यति, किंच तदलोकवचनोद्भवं सर्वमपि पापमहं स्वीकरोमि, यतस्तचिंतयाप्यलं तव. एवं स्वार्थसाधनकपरया तया जरत्या वंचितो वसुवसुधावीशोऽपि तदाग्रहा. तहाविण्यप्रेरितो विस्तृतनिजयशःकीर्ती अप्यवगणय्य नरकावटपतनस्पृहयामुखि तवचनममन्या. अथ प्रजाते वसुवसुधाघवस्य जगद्विस्तृतां सत्यवचनप्रतिझा परीदितुमिव कर्ममाक्ष्यपि माप व खकरनिकरं विस्तारयन् , जंतुजातामितमोहनिद्रां तिरस्कुर्वन, स्वकीयामितवसुप्रदानेन जाऊंतता. मामताहृादमुत्पादयन, प्रोत्तुंगोदयाचलाधिकनकसिंहासनोपरि समुपविष्टो जगडाज्यव्यापारमलंच कार. अथ नारदपर्वतो हावनि निर्नयावेव स्वस्वपदं निवेदयितुं नृपसभामलंचक्रतुः. तयोईयोरवि पदं श्रुत्वा मध्यस्थमभासदो वसुवसुधाघीशं विझपयामासुः, हे स्वामिन् ! जवत्सत्यवच सगुणाकृष्टेयं वसुमती स्वयंवरेव त्वां परिणीतास्ति, यावाव्यतोऽपि तव सत्यवादसमुद्न्ता कीर्तिवल्लरी जगन्मंझपविस्तृता जंतुजातामितसंतापसंहारिणी संजातास्ति. श्रतो जगदंगिगणकल्याणैककांक्षिणा त्वया यथेयं तव कीर्तिलताधिक विस्तारं प्राप्नुयात्तथानयोन्यायः कर्तव्यः. अथवं सचिवादिसन्यौझसोव For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी-|| नींदोऽसत्यप्रलापोद्भवदुर्यशोजीतो मनाकंपितहृदयो ववव. परं पुनः पर्वतमाला प्रोत्साहितोऽसावजश. ब्दस्य मेषार्थमकथयत. श्तो वसुभृपालासत्यप्रलापानलज्वालावलिदग्धेव सा सलिलनिमला त्रिद शालयाधिष्टिता स्फटिकोपलपीठिका सहसैव स्फुटिता. प्रोत्तुंगशैलशिखराग्रतः कल्पांतकालोद्भव नुकंपप्रलोठितगंडशैलवहसुवसुधेद्रोऽपि नरकायोगतिगमनकामुक श्वाविलंबमेव स्वकीयसिंहासनाद् खमी पपात. हापि तस्यालीकवचन विषमफलप्रदानोत्सुक व राज्याधिष्टायकदेवोऽपि सहसैव तत्रागत्य ऋमिपतितं वसुपालं तथा चपेट्या जघान, यथासौ गतचैतन्यो रंकवमौ सुलोठ. असत्यप्रलापोद्भवपापसंतापातितप्त व स्वावनिर्मलस्तस्यामाप्यलीकालापमलीनं तं तत्याज, एवं पंचत्व मापन्नो वसुपालः कूटालापप्रभावेण सप्तमनस्कावनिं ययौ. पर्वतोऽपि जननीयुतो निखिवतोकैनिद्यमानः परान्वपरंपरयोहिनन्तनगरं विमुच्य क्वचिदेशांतरे गतः. कूटसाक्ष्यप्रदानेन वसुनरेंदोऽपि निजासनात्पतित्वा पंचत्वं प्राप्त इति जगदुनवां तदकीर्ति निशम्य लज्जितयेव तस्य कीर्तिम हेलया. प्यात्मघातो विहितः. एवं जो प्रदेशिनुपाल ! वसुनरेंद्रनिदर्शनं हृदि संभाव्य सुगतिगमनाजिलाप वता जनेन सर्वदालीकवचनपरिहारा विधेयः. For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-11 गणधरेंडोक्तवसुनपालनिदर्शनाकर्णनातिहष्टः प्रदेश्यवनीशो वहांजलिर्जगौ, हे भगवन् ! न. वदुक्तनिदर्शनजलप्रवाहेण निर्मलीनते मम हृदयादर्श हितीयश्रावतमथ सम्यग् संक्रांतं. अथ पुनरपि ममोपरि कृपां विधाय तृतीयं श्राव्रतं सनिदर्शनं निदर्शयत? गणधरेंद्रोऽप्युवाच हे राजन परपदार्थग्रहणात्मकादत्तादानपरिहारेण तृतीयं श्रावतं परिपालितं भवेत्. तत्पालनेन च जनः प. रशुरामवल्लोकहयेऽप्यमितसौख्यपरंपरां प्राप्नोति. तत श्रुत्वा नृपोऽवादीत्, हे भगवन् ! कोऽसौ परशु. रामः ? कथं च सोऽदत्तादानपरिहारेण सुखसंततिं संप्राप्तः तस्य सकलमप्युदंतं निवेदयित्वोत्पथगामिनं मां सार्थवाद व सत्पथगामिनं कुरुत? गणधरेंद्रोवि घनाघनगर्जनातिगनीरवाण्या नृपम नोमयूरं नर्तयन्नुवाच, हे राजन्ननेक्नदसलिलामितप्रवाहपरिधौताखिललोककश्मलौवे पांचालाख्ये जनपदे कांपिल्यपुरानिधं रम्यं पुरमस्ति. यत्र प्रोत्तुंगानेकप्रासादगवादस्थितानेकगौरपौरांगनाननपं. कजालिपरिमंडितगगनांगणं निरीक्ष्य प्रमाणवादिनोऽपि स्वकीयाकाशपुष्पनिदर्शनमलीकमेव मन्य. मानाः स्वचेतस्सु चमत्कृताश्च दणं तृष्णीभावमेव भेजुः. तत्र विक्रमाकांतानेकरिपुनृपपत्नीनयनवि ॥ निर्गलदश्रुश्रेणिजलपरिपूर्णकुंडकृतस्नानातिविस्तृतयशोजरो विक्रमाभिधो बुधव यासीत. तस्य शीः || For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० प्रदेशी लषणऋषितांगा रूपविनिर्जितनिर्जरांगना वसुंधराख्या राझी वन्व. तस्य नृपस्य धनुर्विद्यातिनि चरित्रं ष्णातहृदयोऽपरः पांडवीयोऽर्जुन श्वार्जुनानिधः सचिवोऽभूत्. तस्यास्यकरचरणतिरस्कृतपंकजा देव क्याख्या वल्लभानवत. तयोः सकलकलाकलापकुशलः साहित्यरसालरसालंकारालंकृतांतःकरणोऽन्य. कार्तस्वररत्नाद्यलंकारपराङ्मुखो राजकार्यादिविमुखस्वांतः परशुरामाभिधस्तनय पासीत्. साहित्यसा रेकरसिकस्य तस्य मानसे गृहराज्यव्यापारकार्येणोत्कटकंटकेनेव शब्यायितं. अथैवं स्वकीयं तं तन यं सर्वथैव गृहकार्यादिविमुखं विहाय हृदि खिन्नस्तस्य जनकोऽर्जुनसचिवो रहसि समाहृयाकथयत्, नो वत्स ! संसारव्यवहाराझानेन नराणां व्याकरणाध्ययनं केवलं व्याधिकरणमेव ज्ञेयं, यतो बुद्ध दितानामुदरविवरं व्याकरणरसेन न पूर्यते, न च तृषातुराणां साहित्यपेशलरसामृतधास्था तृडपनूयते. प्रायो रसवत्या सरस्वत्यातिगाढप्रेमनरेणालिंगितो जनः सापल्येय येवलदम्या तिरस्कृतोन वति. अतो नो वत्स! त्वं सरस्वतीसंगं विमुच्य गृहव्यापार चांगीकुरु ? ये नाचिरादेव सर्वप्राणिपा थितया लक्ष्मीमहेलया प्रेमकटादपूर्वकं त्वं गाढं समालिंगितो चविष्यसि, लदम्या सम्यग समालिं गितो जनश्च तदचिंत्यमाहात्म्यतो वशीतैवि पादिसकललोकैः परिपूज्यमानोऽमानमानसौख्य For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी परंपरामधिगबति. एवं पित्रा बहुक्तोऽपि सरससरस्वत्या वशीकृत श्व तदासक्तस्वांतः परशुरामो गृ. ।। हादिव्यापारपराङ्मुख एवासीत. विविधकविवरविनिर्मितामितरसालंकारालंकृतकाव्यरसास्वादैर्धात । कामवासौ नोजनसमयातिक्रमणमप्यवगणयतिस्म. सरस्वतीकंठाभरणा अनेके महाकवयस्तदीयकाव्यर ११॥ सास्वादगुणाकृष्टा व दूरदेशादपि समेत्य राजानं सचिवसंचया व तं परिवेष्ट्य विविधकाव्यवि. नोदेन प्रीणयंतो निजसमयं गमयंतिस्म.. अथैकदा पेन स्वकीयोऽनेकमणिमाणिक्यमौक्तिकादिमंडितो रत्नहारो नांमागारे रक्षणार्थ तस्मै स्वार्जुनसचिवाय समर्पितः. मंत्रिणापि सहारो निजतनयाय परशुरामाय समयॊक्तं, भो वत्स! त्वयायं हारः सम्यग रक्षितो राजनांडागारे स्थाप्यः, इत्युक्त्वा सचिवस्तु राजसन्नायां संप्राप्तः. परशुरामस्तु तं हार पार्श्वे संस्थाप्य गूढतत्वार्थतर्कशास्त्रविचारैकाग्रचित्तो जनानां गमनागमनं न वेत्तिस्म. श्तश्चौर्यकलाकलापकुशलः कपटनाटकैकपटुः कालीसुतनामा सचिवसेवकस्तं हार करलाघवेन जहार. साहित्यरससागरे मानवल्लीनः परशुरामस्तु हारं संहरंतं तं सेवकं न ददर्श. श्रय कियता | कालेन गवेषयतावि परशुरामेण स हारो निर्नाग्येन निधिखि कापि न लब्धः अथ सायं समेतः For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशीचरित्र १० सचिवो हारापहारं विज्ञाय दंदशूक व निःशूकोऽतीवकोपारुणलोचनो विषोद्गारसन्निनां वाचं पुत्रं प्रत्युवाच. रे दुराचार ! रे मुदशिरोमणे! रे निर्लज्ज ! साहित्यैकरसमदिरोन्मत्तचित्तेन त्वया चुप हारमप्यरदता स्वकीयं सकलमपि कुटुंब प्राणसंदेहदोलाधिरूढं कृतं. सरस्वत्येकरसाकुलस्त्वं विप्लव कारिजलप्रवाह श्व कुलवयं विध्वंसयन् सकलमपि स्वपरिवारमापदपारपारावारपातनैकसमर्थो जातः. अथ मा दर्शय मे त्वदीयं वदनं, मदीयगृहाच त्वं दुरं प्रयाहि ? एवं पुत्रं निर्नार्जुनसचिवश्यु तफालः पंचानन श्वातीवम्लानास्योऽयाहं नृपस्य किमुत्तरं दास्य इति चिंतातुरो निजगेहांतरं य. यो. अथ पित्रेति तर्जितः परशुरामोऽपि निजप्रमादेन हारापहार विहाय मनस्यतीवखिन्नो निशा यां त्यक्तनिजनिकेतनो मानन्रष्टपंचानन व गहनं वनं विजदार. एवं निशायामेव क्रमान्यां का. मन क्रमेण ताहनं वनमुलंध्य प्रातः प्रजाकर श्व दीप्तदेहकांतिः परशुराम इंद्रपस्थानिधं पुरं संप्रा. तः. तत्राम्रजंबूजंबीरकदंबाशोकादिविविधवृदाशीतलबायाविनिवारितचंमरश्मिरश्मिनिकरे कुसुमोद्या. ने पथश्रमापनोदार्थ संस्थितः. तत्र नातिदूरे सुकुमालरक्तपल्लव विराजितेऽशोकवरतरुतले जंगमतीर्थमिव संस्थितं, सूत्रस्वाध्यायैकध्यानपरायणं, मूर्तिमंत शांतरसमिव स्पृहणीयाननं धर्मयशोऽभिधं For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी मुनिवरं ददर्श तं दृष्ट्वातीवप्रमुदितः परशुरामो विनयेन नत्वा पप, हे जगवंस्तरुणीगणस्पृहणीयतारुण्यकवितेन, रूपविनिर्जितमन्मथेनापि भवता देहामितक्वेशप्रदं तपःकष्टं कथं समादृतं ? तत् श्रुत्वामुनोऽपि मोहनिडाविद्याविणीं निजकथां कथयामास. हे भद्र! मम निर्वेदकारणं त्वं सावधानतया शृणु ? - चरित्रं १२१ गर्वाने कसुर निद्रव्यसुरनिता खिलमहेभ्य हम्र्म्यायां तगरानिधाननगर्यो पतिमान्यस्य दानाद्यनेकगुणालंकृतस्य दत्ताख्य श्रेष्टिवर्यस्य धनाख्योऽहं सुतोऽनवं. राकाशशांक व सक कलाकलापकलितः कुमुदोल्लासै कमानसोऽहं पित्रा रोहिण्येवैकया सुकुलोद्भवकन्यया सह घनघनव्ययेन महोत्सवपुरस्सरं परिणायितः रत्या पंचेपुखि तया सह यौवनै कफल्ली नृतपंचादविविधसुखान्यनुजवन् नानाविधव्यापारेण द्रविणोपार्जनपरो लक्ष्मीपुंजं समर्जयं य कियत्कालानंतरं निर्घृ पोन कालेन जनको मे कवलीकृतः पितृपंचत्वयोगेन दताशोऽहं शोक पिशाचग्रासीकृतो व्यापारादिपराङ्मुखोऽनवं. एवं मामालस्यदास्यमापन्नं विज्ञाय भगवती कमलासना देवी तिरस्कारयामास. नांडागारस्थापितं निखिलमपि मम धान्यं कुपितेनेव डुष्टेनानलेन भस्मीकृतं. व्यापाराय दीपांतर For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| याणार्थ प्रत्रणीकृतानि नानाक्रयाकसंभृतानि मम पंचापि प्रवहणानि प्रोबलत्कयोलजालेन ग्रथि- || चरित्रं लीनतेनेव सलिलनिधिना निजोदरे कवलीकृतानि. दायादैवि तस्करनिकरैर्मम गृहं प्रविश्य स कलमपि द्रविणं गृहीत्वा कृपयेव साधुरिवाहं निष्परिग्रहः कृतः. भोक्तुं स्थितस्यापि मम पात्राणि ल. १२५ ब्धपदाणीवोड्डीयांवरे युः अथाहमकृताहारस्तपोधन व निजगेहाहिनिःसृत्य कुधातीवकृशांगो व नमध्ये गतः. तत्र तपस्तेजःपुंजनिरस्ताखिलकश्मलो झानांजोनिर्मलीकृतनिजस्वांतः कायोत्सर्गस्थि. तश्चंपकोरुतस्तलस्थितोऽतीवप्रशांतमूर्तिर्मुनिरेको मया दृष्टः, विधिना मुनिमेनं प्रणम्य निखिलमपि निजोदंतं निवेद्य विनयेन मया पृष्टं. हे नगवन् ! पूर्वभवे मया किं दुष्कर्मोपार्जितं ? येन ममेदृशी गतिर्जाता ? तदा करुणामृता वृतांत करणोऽनगारोऽपि स्वकीयवःसुधारसधारान्निईःखसंतापतप्त हृदयं मां सिंचन्निवोवाच, हे गफ ! पूर्वनवे त्वया परकीयमदत्तं द्रव्यं गृहीतं, तत्कर्मोज्जूंनितमेतत सकलं तव विवनं ज्ञेयं. एतन्मुनिवचनं निशम्य भयकंपितहृदयेन मयोक्तं, हे नगवन् ! पूर्वभवे कथं मया परद्रव्यापहारः कृतः? तं निखिलमपि मम पूर्वनवोदंतं निवेदयित्वा मम हृदयसंतापं यूयं दूरीकुरुत? तदा झानैकनिधिर्वाचंयमोऽपि निजवचःपीयूषधारानिर्धाराघरधोरणीमप्यधरीकुर्वन्नाह. अ. For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५३ प्रदेशी- नेकोत्तुंगशिखरनिकरालंकृताईपासादश्रेणिचित्रितांवरांगणायां कौशांब्याख्यनगर्या पूर्वभवे त्वमेको । चरित्रं निजकुलपरंपरागतजैनधर्माराधको वणिग्वरोऽनवः. अथैकदा साधुमुखार्मरहस्यं श्रुत्वा त्वया भावेन श्राव्रतान्यंगीकृतानि. क्रमेण कियता कालेन वाम व त्वममि पुत्रपुत्र्यादिपरिवारपरिवृतः संजातः. क्रमेण च तान सुतांगजादीस्तारुण्यसंगतान विलोक्य तहिवाहचिंता तव चेतसि समुत्पन्ना. तद्विवाहार्थ ऋरिद्रविणोपार्जनकलालसेन त्वया पूर्वगृहीतश्रावतानि क्रमेण शिथिली. कृतानि. विशेषेण विस्मृततृतीयव्रतेनेव त्वया कूटतोलमानैाहकवचनं विधाय रिद्रविणोपार्जनं कृतं. कियता कालेन शातत्वदीयकूटचेष्टितेन यमेनेव नृपारदकेण त्वं धृतः. नृपकृतामितद्रव्यदंग स्त्वमनालोचितपापनरः क्रमेण दुर्थ्यानपरो मृत्वा किविषदेवोऽभवः. ततश्श्युत्वा त्वमिह दत्तश्रेष्टि गृहे पुत्रत्वेन समुत्पन्नः, पूर्व गृहीतवतखमनतोऽदत्तादानतश्च तवेह सकलमपि द्रव्यं नष्टं. संसारे सर्वेऽपि प्राणिनः स्वकृतकर्माण्यनुभवंति, अतोऽधुना त्वं खेदं मा कुरु ? एवं मम श्रवणप्रणालिका प्रविष्टमुनीशोपदेशामृतशीतलधारया धनादिप्रणाशातीवदुःखसंतापसंतप्तं मम हृदयमुपशांतं. अय लब्धजातिस्मरणोऽहं सादादिव पूर्ववं स्मृत्वा संसारोदिनः कृलांजलिपुटो मुनीशमप्रार्थयं, हे भग For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ प्रदेशी-|| वन् ! कृपां विधाय संसारसागरतरणतरंभनिनं संयमं मह्यं समर्पय ? कृपानिधिमुनीशोऽपि मां योग्यं । चरित्रं विज्ञाय संयमालंकारदानेनालंकारयामास. तदादितोऽहं निरतिचार संयमं पालयन् धरणेंद्रानुझ्या कायोत्सर्गादिधर्मध्यानपरो नानाविधतपोविधानकपरायणो महीमंडले विचरामि. एवं गनीरघनघना घनगर्जनतुल्यां मुनींऽवाचं निशम्य मंत्रिपुत्रः परशुरामोऽपि मयुर श्वामंदानंदपरंपरां संप्राप्य ल. लाटतटबघांजलिपुटो मुनीशंप्रति विज्ञपयामास. हे भगवन् ! ममोपरि कृपां विधाय तृतीयं श्राव तप्रवहणं च समर्प्य सांयात्रिक व त्वमस्मादपारसंसारपारावारतो ब्रुमंतं मां निस्तारय ? मुनींडोऽपि तं योग्यं विझायादत्तादानविरमणरूपं तृतीयं श्राव्रतं तस्मै प्रदायान्यत्र विजहार. श्रय परशुरामोऽपि गृहीततृतीयश्रावतसबलशंबल इंद्रप्रस्थनगरमध्ये जगाम. सत्तनगरवा स्तव्यो जयदेवाख्यश्रेष्टी नगरमध्ये ब्रमंतं तं परशुराममिंगिताकारेण सज्जनं विझाय निजगृहे स. मानयत. जयदेवेन भोजनाबादनादिसत्कृतः परशुरामस्तस्य गृहे निवसन्निजसमयं गमयतिस्म. त. दीयसाहित्यगायनवादित्रवादननृत्यादिकलाकलापातीवतुष्टस्य जयदेवस्य परशुरामेण सह बुग्योद | कनिन्नं परमं सौहार्दमनवत्. अथैकदा तो हावपि सुहृदौ ग्रीष्मौ जलक्रीमाकरणेच्या पुष्करनि। For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी चरित्रं करविराजितायां, हंसमिथुनाशनयोग्यविकीर्णविततबिसतंतुसंततिमिषेणामितमौक्तिकमालालंकृतायां ।। परितः सुवर्णसोपानपंक्तिपरिवृतायामनेकयुवकयुवतीगजलक्रीडाय परिणिषेवितायां तटालंकरणीभृतचंडकिरणानेकतीव्रकिरणगणातिसंतप्तजंबूनारंगाम्रादिनुरितरुनिकरैर्जलप्रविष्टनिजप्रतिबिंबमिषेण स्नानकरणोत्सुकैरिव परितो निषेव्यमाणायां पुष्करिण्यां प्रविष्टौ. तत्र जलक्रीडोत्सुकमानसैरनेकयुव. कनागरनरनारीनिकरैः पुष्करिण्यमलसलिले निजबाहुन्निर्विलोड्यमाने प्रोबलदबशुभ्रसलिलबुहुद सीकरनिकरा निजस्थानागतानेकनागरातिथिसार्थातिथ्यविधानोत्सुकया जलदेवतया विकीर्णाः पु. प्पप्रकरा श्व रेजिरे. मन्मथोन्मादग्रथिली नृतेनेव निजप्रेयसा शृंगिकोदिप्ता अमलजलविंदवो यो. वनोन्मादमत्तायाः प्रमदायाः पीनोत्तुंगकठिनकुचकुंगोपरि निहितामलमौक्तिकमाला व शुशुः. नबलत्सलिलकल्लोलैः परिप्लावितांगा रक्ताधरपल्लवा प्रकटोरुस्तनस्तबकफला शुभ्रोरुदंतपंक्तिकुसुमभः रालंकृता वापीजले तरती काचिदंगना जंगमा मोहनवल्लरीव रेजे. पुष्करिण्यगाधसलिले तरन् मार विकारप्रेरितः कश्चिावा जलबुडनजयनीत व विमुक्तलको निजयुवतीप्रमदोरुस्तनकलशालंबनं कराभ्यां दृढं ग्रहीत्वा वापीतटं संप्राप्तः. वापीसखिले तरंती काचित्प्रमदा पृष्टस्थितां भंगश्यामां निज. For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| कबरीमपि धावंती जलसर्पिणीमिव मन्यमाना भयातुरेव प्रयत्नं विनैव नातिदुरे जलस्थित निजनः । चरित्रं रिप्रति धावित्वा तं दृढमालिंगयामास. काचित्प्रमदा निजास्यकरचरणशोजाविजित्वरीं पुष्करिणीजलोजीर्णी पद्मिनी हृदयसमुद् नृतेर्ण्य येव क्रीडाकृते लुलाव. युवतीजनपीनस्तनस्तबकैस्ताड्यमानं निश्चेतनमपि पुष्करिणीजलं मारविकारप्रेर्यमाणामिव निजोबलबोलकबोलकरैस्तस्या निखिलमपि कदलीदलकोमलांगं दृढमालिंगयामास. जलक्रीडासक्तयुवक मिथुनोरिदप्तमलिला मितकबोलैः समु दुन्तपराभवेणोड्डीयमानान निजप्रियान हंसवरानिरीक्ष्य विरहातुरा श्व कमलिन्यः कंपमानांग्यो ग. लत्सलिलसीकरनिकरमिषेणाश्रुधारां मंचंत्यो निजव्यथां प्रकटयामासुः, वापीजलक्रीमकमानसत्वेन सलिलावगाहनावसरोऽपास्तांतर यवस्त्राया निजप्रेयस्याः प्रकटीततं पृथुलतरं नितंबविवं निरीक्ष्य ह दयोदतमन्मथोक विहलीनतस्तन्नितंव तंबिफलमित्रमन्यमानः करान्यां तदाखंवनं विधाय जल मज्जनन्नयविमुक्त व कश्चिावा तरन् जलक्रीडापरायणो वव. अथ जयदेवयुतः परशुरामोऽपि तेषां युवकनागरिकमिथुननिकराणां नानाविधजलक्रीमा विलोक्य परमप्रमोदं लगमानः पुष्करिण्यमलसलिले स्नानं विधाय परिहितोरुवस्त्रो वापीतटमलंकारयामास. तो निरलंकारां युवतीमित्र, प. For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-1 तितकुसुमां नवमालतीलतामिव, दिनोदये शशांकलक्ष्मीमिव च मोरुरत्नजटिलकनकमुद्रारहितां ।। चरित्रं शून्यां निस्तेजस्कां च निजांगुलिं निरीदय जयदेवः शोकपिशाचग्रस्त श्च विनायवदनो वव. दि. नश्रीनिस्तेजस्कीकृतपांमुपलाशपत्रनिनशशांकविंचवम्लानवदनं निजसुहृदं जयदेवं निरीक्ष्य परशु. १७ रामोऽपि खेदपरंपरापरावृतोऽवदत, जो मित्र! धाराघरोग्रधाराधोरणीनिहतं कोमलकमलकुसममिव कथं तव वदनं विवायम्लानं विलोक्यते ? अथैवंविधं निजसुहृद्दचो निशम्य जयदेव नवाच. हे मित्र ! रत्नजटितमुद्रारहिता ममेयमंगुली ब्रटकुसुमा नवजातिलतेव निःश्रीका दृश्यते. न जानेऽहं केयं मम मुद्रिका पतिता? ते नैव हेतुना मम हृदये खेदः समुदु नृतोऽस्ति. एवं स्वसुहृवचनमाकार्य निजवचोऽमृतधारया तस्य हृदयसंतापं दुरीकुर्वन् परशुराम नवाच, हे मित्र! वं मनागपि स्वमनसि संतापं मा कुरु? जलक्रीडानंतरं वापीतटोपागतस्य तव करांगुलितोऽधुनैवात्र पतितेयं त्वदीया वहम्.. ल्या मुद्रिका मया लब्धारित. थत एनामंगीकृत्यानया च तव पल्लवकोमलामंगुलिमलंकृत्य चेतश्चितामपाकुरु ? युक्त्वा परशुरामेण सा मुद्रा निजमुहृदे जयदेवाय समर्पिता. जयदेवोऽपि तया नि|| जांगुलिमलंकृत्यातीवहृष्टहृदय नवाच, नो मित्र! नूनं त्वाशेरेव सज्जनरधुनापीयं वसुंधरा रत्नगर्भा । For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| निगद्यते. इत्यादिवविधां परशुरामस्य प्रशंसां विधाय तो दावपि सुहृदौ पथि नानाविधकौतुकानि । चरित्रं विलोकयंती, वार्ताविनोदेन च परमाह्लादमनुनवंतौ निजस्थाने समायातो. अथकदा तौ जयदेव. परशुरामौ नानाविधविद्याविनोदवाः कुर्वतौ निजगृहांगणे समुपविष्टावास्तां. १२० इतः स हारहर्ता कालीपुत्रो दासो दैवयोगेन हारविक्रयार्थ तयोः पार्श्वे समायातः. वेषपरावनितश्च स परशुरामं नोपलदयामास. जयदेवेनागमनकारणं पृष्टोऽसौ हारं दर्शयित्वा तन्मूल्यम याचत. जयदेवोऽपि नानाविधरत्नजटितं तं बहुमृदयं हारं दृष्ट्वोवाच, जो पुरुष! अयं हारस्तु नृपते. यॊग्योऽस्ति. इतः परशुरामस्तु तं कालीपुत्रं हारं च सम्यगुपलदय जयदेवस्य कर्णे सकलमवि हा. रापहारप्राग्वृत्तांतं न्यवेदयत. समासादिततवृत्तांतेन जयदेवेन तस्मै पृष्ट, भो पुरुष! कुत्रास्ति तव निवासस्थानं किं च तवाभिधानं ? कालीपुत्रेणोक्तं हे श्रेष्टिन् ! कांपिल्यपुरं मम निवासस्थानं वर्त: ते, ततश्च कालीपुत्रानिधो वणिगहं हारविक्रयार्थमत्रागतोऽस्मि. एतन्निशम्य जयदेवेनोक्तं जो का. लीपुत्र ! श्मं मत्पार्श्वसं स्थितं मदीयं सुहृदं त्वमुपलदसे? अयं हि कांपिढ्यपुरनराधिपमंत्रिपुत्रः प रशरामानिधोऽस्ति. अथैवंविधं जयदेवश्रेष्टिवचनमाकर्य तरलतरदृष्ट्या च परशुराममपि सम्यगुप. For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० प्रदेशी लक्ष्य स स्तेनशिरोमणिः कालिसुतः क्षणं वज्राहत श्व मौनमेव समाश्रितः. ततः स्तैन्यकलाप्रवी।। चरित्रं पोऽसौ दणत एव निजेंगिताकारं सुसंवृत्याननिझवत्परशुरामंप्रत्युवाच, गो सत्पुरुष ! कस्त्वं ? कुत्र च तव निवासस्थानं? मया तु त्वं न कदापि दृष्टोऽसि ? तदा परशुराम नवाच, भो मूढ! अल्परेव दिनैः किं त्वया विस्मृतः? मम पिता कांपिठ्यपुरनुपस्य सचिवोऽस्ति, अहं च तत्पुत्रः परशुरामो. ऽस्मि. वं च तदा मदीयगृहे दास थासी. एवं विधमुदंतमाकर्य विनायवदनोऽपि कालीसुत नवा च, जो सत्पुरुष! त्वदुक्तं सकलमप्यतीकं वर्तते. अथ जयदेवेनोक्तं जो कालीपुत्र ! सृतमेतेन विवादेन. ाथ त्वं सत्यं वद? कस्यायं हारः? कुतश्च त्वया लब्धः? कालीपुत्र नवाच भो जयदे व! अहं रोहाख्यपस्य नियोग्यस्मि, तुष्टेन तेन नृपेन च पारितोषिकपदेऽयं हारो मह्यं दत्तोऽस्ति. व्यार्थी चाहं तदिक्रयायात्रागतोऽस्मि. परशुरामः कालीपुत्रप्रत्युवाच, रे जुष्ट ! किं त्वं सर्वथैवासत्यं प्रजल्पसि ? कांपिठ्यपुरनुपसत्कोऽयं हारस्वया मदीयगृहादपहृतोऽस्ति. इति निशम्य कोपाकुलचितः कालीपुत्रो जयदेवंप्रत्युवाच, भो नद्र! मदीयमेनं हार त्वरितं त्वं मह्यं समर्पय ? अन्यत्र गत्वा कस्मैचित् श्रेष्टिवराय दत्वा मनोवांजितं व्यं गृहीष्यामि. त्वादृशा ह्येनं हारं गृहीतुमसमर्था एव. For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चग्नि प्रदेशी-|| कालीपुत्रेणेत्युक्तोऽपि जयदेवो हार तस्मै नार्पयामास. अय तान्यां गृहांगणानिष्कासितः काली ! पुत्रस्तु महाकोपाटोपोत्कटाननो पुतं तन्नगरपपार्श्व गत्वा निजहारोदंतमकथयत्. पोऽपि जयदे. वपरशुगमौ समाकार्य हारवृत्तांतमबत्. तदा परशुरामेण मूलादारन्य हारस्य निखिलोऽप्युदंतो नृ पाग्रे प्रकटीकृतः. तदा नृपेण जयदेवायोक्तं नो जयदेव ! तं हारं त्वमत्र समानय ? यथाहं तं वि. लोकयामि. जयदेवेनापि तुर्ण समानीय हारो नृपाय दर्शितः. अथ नानाविधामृत्यरत्नजटिलं तं हारं विलोक्य लोभपिशाचा जिभूतो पो हारग्रहणेलया कालीपुत्रप्रत्युवाच, नो कालीपुत्र ! यदि वं निदोषोऽसि तदा त्वं सलिलपूर्णवाप्यंतःस्थितांचंमिकां पद्मसंचयैः समर्चय? नपोक्तं श्रुत्वा धृ. ष्टोऽसौ स्तेनस्तु मकरादिरुद्रजलचरोपद्रवयुतायां वाप्यां प्राविशत. प्रविष्टोऽसौ च जनसमदं तत्क्षणमेव चंमिकया कोपेन मारितो मृत्वा नरकावनिं ययौ. अय लोभाभितो नरेंद्रः परशुराममपि निजनिर्दोषत्वप्रकटनाय चंमिकार्चनार्थमादिशत्. सोऽपि नृपादेशं प्रमाणीकृत्य सुस्नातः परिहितोरुवस्त्रो नमस्कार हृदि स्मरन वाप्यां प्राविशत्. इतस्तन्नियमप्रजावेणाकृष्टा परिहा जलदेवी फुतमेव तत्र प्रकटीय लोकसमदं परशुरामंप्रत्युवाच. हे वत्स! त्वं मनसि मनागवि खेदं माकार्षीः. अथ देवी For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३१ प्रदेशी- कृतसहायः साहसैकनिधिः परशुरामोऽपि वापीतः पद्मपुंजं गृहीत्वा चंडिकामर्चयामास. ततोऽसावतीचरित्रं वविस्मितनागरैः सस्पृहं विलोक्यमानः प्रशस्यमानश्च वापीतो बहिरागात्. अयैवंविधं पुण्यपरंपरास मुद्द्वतं परशुराममाहात्म्यं विज्ञाय हृदयोदितविवेकजानुनिरस्तहारग्रहणामिलापतमिस्रो मिपालश्चिंतयति, नूनं मत्कृतान्यायसमीरेण दिगंतविस्तृता मम कीर्तिदीपिका विलयं यास्यति, पुरलोकाश्च मां लोभाभिभूतमन्यायकारिणं च विज्ञाय दुस्सहां मम निंदां करिष्यंति. इति विचिंय नृपोऽपि प्र. सन्नवदनो जनसमदं परशुरामप्रशंसां विधाय तस्मै तं महऱ्या हारं समर्पयामास. परशुरामोऽपि नृपं प्रणम्य हारं च समादाय प्रमोदभरपूर्णहृदयः सुहृदा सह निजस्थाने समागतः. अय कियदिनानं तरमश्रुश्रेणिपूर्णनेत्रेण जयदेवसुहृदा विसृष्टः परशुरामो हारसमेतो निजनगरे समागत्य निजजन कचरणारविंदयोः प्रणनाम. हारसंबंधिनिजसकलोदतनिवेदनपुरस्सरं च स हारं पित्रे समर्पयामास. विझातैतवृत्तां तैपादिनिखिललोकैरतीवप्रशस्यमानः परशुरामो निरतिचारं निजवतं पालयन् वि स्तृतस्वकीर्तिलतया च महीमंडलमंझपमाबादयन प्रांते चाराधनापूर्वकं कालं कृत्वा स्वर्ग लब्ध्वाने कनाकिनारीनिकरस्पृहणीयो वव. एवं तृतीयव्रतपालनमाहात्म्यसूचकं परशुरामनिदर्शनं निगद्य ।। For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| श्रीकेशिकुमारगणधरेंडः प्रदेशिनृपालंप्रत्युवाच, हे नरेंद्र ! एवं मजुत परशुरामनिदर्शनं हृदि सम्यः ।। चरित्रं रा संभाव्य त्वयापि सर्वदा तव्रताराधनपरेण नाव्यं. प्रदेशिनुपालोऽपि प्रमोदपूरपूरितांतःकरणो सलाटतटवघांजलिपुटो गणधरें प्रणम्योवाच, हे नगवन् ! तृतीय श्राव्रतसमाराधनमाहात्म्यनिदशकं निदर्शनं हृदि सम्यग धृत्वाहं भवत्कृपया सम्यक तदाराधनं विधाये. अथ चतुर्थ श्रावतविस्तरश्रवणामृतपानार्थ तृषातुराविव मम कर्णावतीवसमुत्सुको वर्तेते, अ. तस्तविस्तरं कथयित्वा ममोपर्युपकारं कुरुन ? अथैवं विधां नृपवाचं निशम्य केशिकुमारगणपतिरपि तदुपकारचिकीर्षया घनाघनघनवर्षणसन्निननिजध्वनिसुधाधोरणीनिरनितो विकोणमोहरजःपुंजमुप. शामयन्निवोवाच, हे राजन् ! चतुर्थब्रह्मवतसन्नाहालंकृतदेहिनं जगांतुजा नजयसमर्थोऽपि पुष्पेषुसु. स्टो नोपद्रवितुं समर्थो भवति. मारविकारातिरेकाष्टाः प्राणिनो वधबंधनादिदुस्सहवेदनानिवृताः प्रांते महांधकारे वचनातिगघोरःखपरंपरापरिपूर्णे नरकावटे पतंति. रमणीयस्वरूपां मुखमधुरां कु. लिहृदयाशयां किंपाकफलवल्लीमिव वारांगनां सेवितुं को धीमानत्र समचिलषेत ? अतीवमैथुनपरिसेवनतः समुद्भवा मूर्तिमंतः पापपुंजा श्व कंपस्वेदश्रममुर्गमग्लानिवलदयराजयक्ष्मरोगादयोऽ- ।। For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी चरित्रं १३३ नेका श्रापदः समुद्भवंति. वैद्यकलाकुशखैरप्यगदंकारैरसाध्यो विदुषामपि हृदयोन्माथसमर्थो मन्मथः । ज्वरो नानाविधशीतोपचाराणामप्यगम्यः प्रांते देहिनां देहं विनाशयति. निर्मलशीलालंकारालंकृता मनुजा हापि स्पृहणीययश-कीर्तिकमलादिसमुद्भवममितं सुखसंचयं समासाद्य परत्रापि वचोऽतिग. शर्मनाजनसरांगनास्पृहणीया नवंति. यथा शीलालंकारालंकृतः सुरप्रियाभिधो दिजः परस्त्रीत्याग योगेन परमोत्कृष्टशर्मपरंपरां समवाप्य सुराणामपि प्रियो वनव. अथैवं मुनीशमुखकमलोद्भवं चतुर्थ व्रतब्रह्मचर्योरुमाहात्म्यसूचकमुपदेशमकरंदं निपीय चंचरिक श्व समासादितपरमप्रमोदः प्रदेशित पालो गणधरेंद्रचरणारविंदयोर्निजमस्तकं निधाय कृतांजलिर्जगो, हे भगवन् ! कोऽसौ सुरप्रियः ? कथं च तेन ब्रह्मवताराधनेन सुखसंततिः संप्राप्ता? तस्य निखिलमपि सरसमुदंतं प्रकटीकृत्य मम हृ. दयाह्लादमुल्लासयत ? अथैवंविधां परमप्रमोदसूचकां प्रदेश्यवनीशवाचं निशम्य केशिकुमारगणधरेंद्रो. अवि मेघगजीनिजध्वानेन प्रदेशिवपालमनोमयरमुल्लासयन, मोहोरपंचाननंप्रति भयमुत्पादयन्नुवाः च, तीर्थकरजननादिकल्याणकारिकल्याणकोरुप्रभावेण निरस्ताखिलेतिसंजवसंतापे, जिनेशोपदेश: सुधाधारातिसिक्तोरुनव्यक्षेत्रे मगधाख्ये जनपदे, मनोरम्यानेकहालिपस्मिंडितं, मनोहरफलप्रदा. For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| नसमर्थामिताम्रादितरुनिकरपरिमंडितारामपरिवेष्टितं, निकटस्थोनुंगवैजारगिरिदनेन निजनिर्जि-! चरित्र तनिखिलनगरनिकराधिगतयशःस्तंनेन विराजितं राजगृहाभिधं नगरमासीत, तत्र जैनधर्ममर्मज्ञः, पापजीरुतया जुर्गतिगमनविमुखः, संतुष्टयेव लक्ष्मीदेव्यापि सत्कृतः, सत्यप्रियवचश्चतुरो यदप्रियाभि१३४ धो विप्रो वसतिस्म. तस्य स्वकीयरूपातिशयतिरस्कृतामरांगना, महर्यनिर्मलशीलालंकारालंकृतदेहा. सकलकलाकलापकलिता, पतिजक्ता च यज्ञयशाभिधाना गृहिण्यासीत. तत्कुक्षिसरोराजहंससन्निभो निजोरुरूपेणापरमन्मथ व निखिलनगरनारीनकरप्रियः सुरप्रियानिधस्तयोः सुनोऽजवत्. वरेण्यतारुण्यारण्यगं निजतनयं विज्ञाय जगजंतुजातजिघांसकलदयपरपुष्पशव्याधशरव्यशंकया जनको रूपगुणगणालंकृतयैकया बिजकन्यया सढ शनदिने शुभमुहर्ते तस्योहाहमकारयत्. सुरप्रियोऽपि जननीजनकसेवापरो नानाविधपंचेंद्रियसुखान्युपहुंजानो निजसमयं गमयतिस्म. तदनुपमरूपयौवनं निरीक्ष्य निखिलनगरनारीनिकराः स्त्रीस्वभावेन दोनं संप्राप्य मारविकारप्रेरितास्तत्संगमनिसपंतिम. परं पूर्वकृतपुण्य प्रनावेण जितेंख्यियोगीव सुरप्रियो निजवस्त्रादि संकोचयन पथि वजन्तत्सन्मुखमपि नालोकयतिस्म. For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir प्रदेशी अथैकदा स सुरप्रियहिजोत्तमः कस्मैचित्प्रयोजनाय पुरवहिस्तिलकोद्याने गतः, तत्रानिलोल चरित्रं | सन्निजकोमलपल्लवांगुलिनिस्तमाह्वयंत व जंबृजंबीरनारंगाम्रादिवस्तरव आतिथ्यविधित्सयेव सका ना व पक्कोरुसरसफलावलिन्निः सत्कारयामासुः. शस्तकहनविपिन निवासिनी काचिदनदेवता मा१३५ नसोन्माथिमन्मथमिव तं निरीक्ष्य मारविकारप्रेरिता तत्प्रियोरुरूपं विधाय तत्सन्मुखं समागत्य संनो. गार्थ प्रार्थयामास. सुरप्रियोऽपि सादात्तां निजप्रियां विलोक्य चेतास चमत्कृतो जगाद. हे प्रिये! नानाविश्वापदादिसमाकुलेऽस्मिन् गहने वने त्वमेकाकिनी कथं संप्राप्ता ? सापि कटादविक्षेपेण प्रकटं मनोजवविकारं दर्शयंत्युवाच, हे स्वामिन् ! जवहिरहानलविदग्धा गेहे स्थातुमसमर्था तृणपू. लीवानंगानिलप्रेरिताहं त्वत्संगमामृताभिलाषयात्र समागतास्मि. अतो मम हृदयतणकुटीरदहनपर मदनानलमविलंवमेव संजोगामृतधारया त्वमुपशामय? अथैवं निर्लङ मारविकारं प्रकटयंतीमनुचि तां च निजप्रियावाचं निशम्य संदेहदोलाधिरूढचित्तः सुरप्रियो दध्यौ, सतीशिरोमणिर्मम प्रिया प्रा. णांतेऽप्येवंविधां निर्लङां वाचं न वदेत, न चाप्येकाकिन्यत्रागबेत, न चाप्येवंविधं मन्मयविकार || प्रकटयेत्. घतो मम शीलपरीदणकरणविचदणा नूनमियं काप्यमरी विद्याधरी वा मम प्रियारूपं | For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-]] विधायात्रागता संगाव्यते. इति विचिंत्य सुरप्रियस्तु तदुपसर्गनिवारणार्थ तत्रैवाशोकनरुतलाधो मु.॥ चरित्रं निरिव नमस्कारध्यानयुतः कायोत्सर्गेण संस्थितः. अथ सा वनदेव्यपि तं सुरप्रियं निर्विकारं वि. झाय निजं रूपं प्रकटीकृत्योवाच, जो सुरप्रिय! तव शीलगुणाकृष्टाहं वनस्यास्याधिष्टात्री देवी त्वदु १३६ || परि प्रसन्नास्मि, अतस्त्वं मनोवांजितं वरं याचव? सुरप्रियोऽपि कायोत्सर्ग पारयित्वा देवीचरणार विंदे प्रणम्योवाच, हे वनदेवते ! यदि त्वं ममोपरि संतुष्टा, तर्हि वद ? यदतः परं कियन्ममायुर्वन ते ? देव्यवि निजावधिज्ञानेनालोक्याकथयत, हे सुरप्रिय ! अतःपरं केवलं मासैकपर्यंतं तव शेष मायुर्वर्तते, इत्युक्त्वा तस्य कंठे दिव्यं रत्नहार निधाय सा वनदेवतांतर्दधौ. अय सुरप्रियोऽपि नि. जनिकेतने समेत्य निजप्रियायै सकलमप्युदंतं गदित्वा पित्रोरनुझां लब्ध्वा प्रियायुतो मुनिपार्श्व सं. यमं गृहीत्वा नानाविधतपोऽनुष्टानैः संलेखनापूर्वकं निजशेषायुः संपूर्णीकृत्य शुभध्यानपरो मृवा दे. वलोके ययौ. ततश्युत्वा मनुजावमासाद्य संयमं च लब्ध्वा मुक्तिलक्ष्मीनिलये च गत्वा स शाश्वता मितशर्मजाग भविष्यति. अथैवंविधं गणधरेंद्राननवंडोद्भवं सुरप्रियनिदर्शनामृतं निपीय चंद्रकांतमः णिखिाईहदयः प्रदेशिनुपातो जगी. हे जगवन! अतःपरमहमपि सुरप्रिय व वदारसंतुष्टश्चतुर्थ For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी गृहिवतं समाराधयिष्यामि. अथ हे जगवन् ! परिग्रहपरिमाणरूपपंचमाणुव्रतविस्तरमपि सनिदर्शनं । चरित्रं निदर्शयितुं ममोपरि कृपां कुरुत? मुनींडोऽपि स्वाननचंडोद्भवया चारुववश्चंडिकया तञ्चित्तचकोर माह्लादयन्नुवाच, जो पाल! नानाविधधनधान्यादिपरिग्रहग्रहणैकचित्तो मनुजः संतोषपराङ्मुखो १३७ लोभपिशाचाभितो अथिल श्व पर्यटन्नानानर्थकदर्शनसार्थसमर्जनसमर्थो भवति. यदुक्तं-ब्रांत्वा देशमनेकदुर्गविषमं प्राप्तं न किंचित्फलं । त्यक्त्वा जातिकुलाजिमानमुचितं सेवा कृता निष्फला । भक्तं मानविवर्जितं परगृहे साशंकया काकवत् । तृष्णे देवि विझवनेयमखिला निःशंकितं त्वत्कृता ॥१॥ नखातं निधिशंकया दितितलं ध्याता गिरी धातवो । निस्तीर्णः सरितां पतिनृपतयो य. नन संसेविताः । मलाराधनतत्परेण मनसा नीता स्मशाने निशा । प्राप्तः कावराटकोऽपिनम या तृष्णेऽधुना मुंच मां ॥२॥ श्रतोऽत्र परत्रावि निस्सीमसुखस्पृहयालुभिर्जनैः सकलवांजितपदा र्थसार्थप्रदः संतोषचिंतामणिरेव स्वीकर्तव्यः. श्वानिवृत्तिपराङ्मुखो मनुजो हि धरणवदनेकापत्पर पराजाजनं भवति. एवंविधमुनीशवचोऽमृतधारासिक्तः प्रदेशि पालः कदंबपुष्पमिव पुलकितांगो जगौ, हे भगवन् ! कोऽसौ धरणः ? कथं च स लोचाचितः कदर्शनसार्थ संप्राप्तः तन्निखिलमपि For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी || निदर्शनं दर्शयित्वा लोभोरगोग्रग्रलव्याकुलं मां गारुडिक व निस्सीम सुखभाजनं कुरु ? अथव विद्यां पालविज्ञप्तिमाकर्ण्य गणधरेंद्रोऽपि पंचानन व निजध्वानमहगजेंद्रं वित्रामयन् जगाद जो चरित्र प्रदेशिभूपाल ! खनेको त्तुंग गिरिशृंगमुकुटायिताने को रुजिन निकेतने महाराष्ट्रा निधन पदे स्थाने १३० स्थाने प्रकरातिकांचनैः स्वानिधानं सफली कुर्वदिव कांचनपुराधिं नगरमामीत्. तत्र विनिर्जिता खिलारानिततिस्त्रिलोचनाभिधो नरेंद्रः परमसुखेन राज्यं पालयतिस्म. तस्य दीरनीरवत्परमप्रीतिपात्रं क्षमादित्याधिः सुहृदासीत् तस्यानेकगुणगणालंकृता रूपलावण्यविनिर्जिताप्सरोगास सादा मेहल खि वसुंधराजिधा गेदिन्यभूत तयोरानन । विनिर्जितराकाशशांको नागरनिकरनेत्रच कोरामंदानंदप्रदो धरणाख्यः सुतोऽवत् यथैकदा स क्षेमादित्यो नगरखाह्योपवने गतो रसाबैकरसालतरो रथः कायोत्सर्गध्यानस्थं मूर्तिमंत शांतरसमिव मुनिमेकं ददर्श मुनिं दृष्ट्वा जोल्लसितपुलकोत्कर कवचेन लोगोग्रारिप्रहारतो निजात्मरक्षणं कुर्वन्निव तच्चरणारविंदं नवोचितस्थाने स समुपाविशत् मुनिरपि पास्तिकायोत्सर्ग उपसर्गवर्गविदारणसमर्थनर्मला नाशिषा तमुल्लापयामास तनोसौ मुनिस्तं योग्यं विज्ञायोपदेशयतिस्म. जो सत्पुरुष! महारंजोपेतपरिग्रहलो हप्रवहपारूढः प्राणी For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| नानाविधमोहोत्पादकानेकपदार्थसार्थजीपणोबलत्कलोलैरुबालितः संसारसागरे बुडन हृदयस्थेला चरित्रं निरोधतुंचिकयैव तार्यत. एवंविधं गुरूपदेशामृतं निपीयापास्ताधिकऽव्यादितृष्णः क्षेमादित्यो गुरुतः परिग्रहपरिमाणवतं जग्राह. ततोऽसौ विनयेन गुरुं नत्वा निजगेहे समागत्य निरतिचार खं व्रतं पा. १३० खतिस्म. अथ तारुण्यवरेण्यांगः क्षेमादित्यनंदनो घरणो मकर व लोनांनोनिधावुल्ल नन्नेकपापारंनासक्तो केवलमर्थार्जन एव कुशलो बनुव. एवं निजतनयं द्रव्यार्थमनेकपापारनप्रसक्तं विझायैकदा त निजपाचे समाहूयावदत, हे वत्स ! चरिपरिग्रहान्विताश्चक्रवर्तिनोऽपि षट्खमराज्यलीलामपि निःसारां विज्ञाय तृणवत्त्यक्त्वा संयमं गृहंति. अतस्त्वं द्रव्याजनैकलोलुपः कथमनेक या पापकार्याणि करोषि? एवं पित्रा बहुधोपदिष्टोऽपि धरणो निजाग्रहं न जहौ. श्रय कदाग्रही धरणो पितुरुपदेश मनादृत्य मिपालं सेवयतिस्म. श्रयैकदा पुरोपांतोद्याने समागत एकः सिंहः कृषिवलादीनुपद्रव तिस्म. उपपुतः कृषिवलर्विज्ञप्तो नृपः सिंहमारणार्थ धरणाय समादिशत. द्रव्यलोबुपो धरणोऽपि नृपादेशं सप्राप्य छुतमेव सिंहहननार्थ विपिने ययौ. तत्र गत्वा शरोकरहरि निहत्यासी धरणो नृ: | पपार्श्व समेतो पादहसन्मानं नृरिद्रव्यपारितोषिकं च लेभे. एवं सिंहघाताचव्यपारितोषिको धरणो। For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र १४० प्रदेशी- पितुरन्यणे समागत्य ऽव्यराशिमढौकयत्. परमाहतपरिग्रहपरिमाणवतेन पित्रा तद् द्रव्यं न समाह।। तं. अथ पितुः सन्मानमलब्ध्वा दुनो घरणो निजगृहिणीयुतः पृथग्गृहे संस्थितः, पातसेवां च प्र. कुर्वन् क्रमेण कुबेर व कोटिद्रव्याधिपतिर्जातः. अथ निजपरमप्रीतिपात्रं धरण एकदा नृपेण क स्मैचित्कार्यार्थ प्राभृतयुतश्चोलपालपार्श्वे गंतुं समादिष्टः. रिडविणलोलुपो धरणोऽपि जलेंधनध नधान्यादिसामग्री प्रगुणीकृत्य प्रवहणं च पूरयित्वा जलनिधौ प्रयाणं चकार. शस्तदभाग्यतोऽर्ध मार्गे संवर्तकमहावायुवा, कल्पांत कालोता जगजंतुकवलीकरणोत्सुका राक्षसा श्वातीवश्यामा मेघनिकराः परितो गगनांगएमाबादयामासुः. ब्रह्मांडनांमस्फोटसमा घनगर्जनध्वनयो दिग्मंगल. मजितः पूरयंतिस्म. यमकिंकरनिकरकरगतासय वायुग्रतेज पुंजविराजितास्तडितः परितः स्फुरति. स्म. अतीवोर्ध्वमुबलज्जलकल्लोलाः कंकमिव महदपि धरणप्रवहण मतस्ततः प्रोबायंतिस्म. ए. वमुलालत्सलितकल्लोलर्मुहुर्मुहुस्ताड्यमानं तत्प्रवहणं ननं. जनगणसमेतं व जलनिधितने संप्राप्तं. लोकपिशाचशंगतो धरणस्तु पूर्वकृत्किंचित्सुकृतानुयोगेन संप्राप्तफलको जलकल्लोलोपतः कि यहिनैजलधेस्तटं संप्राप्तः. तत्र वने परित्रमन निजलोभजावं निंदन पश्चानापपरो जैनमुनिसमागमं | For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र १४१ | लब्ध्वा गृहीतपरिग्रहपरिमाणवतो निजनिकेतनं क्रमेण संप्राप्तः. क्षेमादित्योऽपि निजतनयं दृढपरिः ।। ग्रहपरिमाणवतिनं विज्ञाय संतुष्टहृदयस्तस्मै गृहजारं समर्प्य स्वयं गृहीतसंयमः कालेन समाधिना पंचत्वमाप्य सुगतिं जगाम. अथ कियता कालेन पुनर्लोभपिशाचाचिनतो घरणो निजवतमखंडयत्. प्रांते नमवतोऽसौ मृत्वा दुर्गतिं गतः. एवं केशिगणधरेंद्राननाहरणनिदर्शनं निशम्य प्रदेशिनृपा. लोऽपि परिग्रहपरिमाणवतं शुधभावेन जग्राह. ॥ इति श्रीजामनगरनिवासिपंमितश्रावकहंसराजा मजहीरालालेन विरचिते गद्यबंधे श्रीप्रदेशिनुपालचरित्रे पंचमः सर्गः समाप्तः ॥ श्रीरस्तु । ॥ अथ षष्टः सर्गः प्रारम्यते ॥ यथैवं केशिगणरेऽमुखाद् सनिदर्शनशेषश्राध्व्रताधिकार समाकर्ण्य प्रदेशिनुपालः शुजनावप्रेरितस्तानि जग्राह. एवं गृहीतदादशवतः प्रदेशिनुपालो गणधरेंडं नत्वा परिवारयुतश्च खगृहे समागत्य निरतिचारं व्रताराधनमकरोत. निरंतरं याचकेन्यो धाराधर श्व वसुधारां वर्षन्, अष्टमीच तुर्दश्यादिपर्वतिथिषु गृहीतपोषधत्रिकालं च जिनार्चनं कुर्वन शुध्योगत्रिको गुरुभक्तिं समाचरन् For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४१ प्रदेशी-| स जिनधर्मोद्योतं करोतिस्म. अथैवं धर्मध्यानैकलीनो पो निखिलान्यपि राजकार्याणि त्यक्तवान्. । एवं राजानं धर्मेकध्यानपरं नानाविधतपोविधानशुष्कशरीरं च विझाय निजतीवविषयाभिलाषापरि. पूर्णतया तपरि द्वेषं वहंती सूरिकांता राझी तन्मारणोपायमचिंतयत्. अथ सा निजपुत्रं सूर्यकंतं समाहय नृपमारणार्थ समादिशत्. एवं निजमाताईष्टाभिलाष विकाय चेतसि खेदं समापन्नः सूर्यकंतस्तु मनागप्युत्तरं न ददौ. श्रय सा सादावादासीव उष्टा सूरिकता राझी स्वयमेव राज्ञे विषमिश्रितं भोजनं ददौ. कृतस्नानजिनार्चनो पालो भोजनावसरे भोजनशालायां समागत्य जुष्टराझी चेष्टामजानंस्तहिषमिश्रितं जोजनमत्तिस्म. जोजनानंतरं सकलांगपरिणतविषज्वालाव्याकुलहृदयः प्र. देश्यवनीशो राकीचेष्टितं विकाय तदपरि मनागवि द्वेषावमधारयन निजांतसमयं च विकाय पौ षधशालायां ययौ. तत्र स वृमि प्रतिलिख्य कृतदनसंस्तारकः पूर्वाशाभिमुखः समुपविश्य पंचांगस्पृ. ष्टभुमितलो निजधर्माचार्य केशिगणधरेंद्रं मनसि निधाय नमस्कृतवान्. तदनंतरं समालोचित निजव्रतातिचारः प्रत्याख्यातचतुर्विधाहारोऽर्हदादिचतुःशरणमंगीकृयाराधनापूर्वकं शुजगावेन देहं त्यक्त्वा सौधर्मदेवलोके सूर्याजाख्ये विमाने तदधिपतिः सूर्यानाख्यो देवोऽनृत्. इन्युक्त्वा श्रीवर्धमानजिनेंद्र ।। For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir १४३ प्रदेश | इंतिंप्रत्युवाच जो इंडनुते ! स एव सूर्यानसुरो भक्तिनावपुरस्सरं नाव्यादि विधाय निजसमृ हिं च दर्शयित्वा निजस्थाने ययौ दनुतिर्जिनेश्वरं प्रणम्यापृच्छत, हे जगवन् ! कदास सूर्याभ चरित्र रोमो गमिष्यति ? जगवानुवाच भो इंडते ! स सूर्याजसुरो देवलोकाच्च्युत्वा महाविदेदसुरपुराधिपत्तने राजमान्यस्य धनदाख्यश्रेष्टिनो गृहे रूपसौनाग्यसंपन्नोऽनेकगुणगणालंकृतः क लाकलाप कुशलः कमलालंकृतपाणिपद्मो जिनधर्मै कमानसो दृढप्रतिज्ञाख्यः पुत्रो भविष्यति प्राप्त - तारुण्योऽपि विषयपराङ्मुखः स कथंचित्पित्रोराज्ञां समवाप्य धर्मघोषाख्य केवलिनः पार्श्वे दीक्षां गृ. दीष्यति चिरकालं संयमं च प्रपात्य शुक्लध्यानपरः केवलज्ञानमवाप्याने कनव्य सत्वान प्रतिबोध्यासौ मोक्षं गमिष्यति ॥ इति श्रीजामनगरनिवासिर्प मितश्राव रुदंसराजात्मजद्दीरालालेन विरचिते बंधे श्री प्रदेशिनुपालचरित्रे षष्टः सर्गः समाप्तः ॥ श्रीरस्तु ॥ पथ ग्रंथकारप्रशस्तिः - व्यवास्ति जामनगरं नगरं गरिष्टं । यस्मिञ्जिनेश निलयोपरिगा पता का ।। ऋद्धिं पुरस्य किल दर्शयितुं लोकं । लोलानिलेन लुलिताह्वयतीव रेजे ॥ १ ॥ तत्रोश For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र प्रदेशी-|| जातिवणिजां मुकुटोपमस्तु । वंशो बनुव किल लालणनामधेयः ॥ तदंशमौक्तिकनिमोऽत्र बच्व । चेभ्यः । श्रीवर्धमान इति नाम विमंडितो वै ॥२॥ विरचितमिह तेन मंदिरैक-मधिगततुंगत या तिरस्कृतादि ॥ अगणितवसुना जिनेशविः । प्रवस्तरैः परिमंडितं मनोझम् ॥ ३॥ तस्य को१४४ टिध्वजस्याथो-नृत्सुपुत्रः कलान्वितः ।। नाम्ना जगमुशाहश्च । पापसंतापवर्जितः ॥ ४ ॥ तस्यान. घ्नन्नाजस्तु । पुत्रो गोवर्धनाह्वयः ॥ धनधान्यैश्च संपूर्णः । पुत्रादिपरिवारचाक ॥ ५ ॥ अवृत्तस्य सुतश्चारु-र्नाम्ना वलमजिखलु । कल देशे हि मंत्रित्वं । प्राप्तं तेन ततादरम् ॥ ६ ॥ दृष्ट्वा तस्य च चातुर्य । मिपालोऽर्पयघराम् ॥ वर्षके सततं लद-मुद्रिकादायिनी तदा ॥ ७॥ श्रेष्टिनोऽ. त्सुतस्तस्य । तुल्यस्तेन कलान्वितः ॥ चारुस्तु लालचंद्राख्यो । राज्यमानेन शोजितः ॥ ७॥ धनराजश्च तत्पुत्र-स्तस्य पुत्रस्तु शोजितः । श्रेष्टी ज्येष्ठायश्चासीत । परिवारः समन्वितः ॥ए॥ सत्यं श्रावतं तेन । द्वितीयं परिपालितम ॥ यावजी तथा त्यक्तं । श्रेषसे रात्रिनोजनम् ॥१०॥ तस्य सूनुवरसामजिदाहो । राजमान्य श्ववारिधिदेशः ।। रत्नमौक्तिकमणिप्रकराव्यो-त्रानवत्सुकमलापरिवृत्तः ॥ ११ ॥ हंसराज ति नामतोऽनव-त्तस्य सूनुरमितैर्गुणैर्युतः ॥ जैनशास्त्रवरवारि For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी-|| धौ मनो । मीनतामभजदस्य सर्वदा ।। १५ ॥ रचितं तत्पुत्रेण । हीरालालाह्वयेन चरितमिदं ॥ गः || चमि तिमुनिनिधिभूमिमिते । संवत्सरे तथा वर्ये ॥ १३ ॥ इति ॥ ॥ समाप्तोऽयं ग्रंथो गुरुश्रीमच्चास्त्रिविजयसुप्रसादात् ॥ लब्ध्वा यदीयचरणांबुजतारसारं । स्वादबटाधरितदिव्यसुधासमूहं ॥ संसारकाननतटे ह्यटतालिनेव । पीतो मया प्रवरबोधरसप्रवाहः ॥ १ ॥ वंदे मम गुरुं तं च । चास्त्रिविजयावयं ॥ परोपकारिणां धुर्य । चित्रं चारित्रमाश्रितं ॥२॥ युग्मं. चारित्रपूर्वा विजयान्निधाना । मुनीश्वराः सूखिरस्य शिष्याः ।। थानंदपूर्वविजयान्निधस्य । जातास्तपागबसुनेतुरेते ॥ ३ ॥ या ग्रंथ श्रीजामनगरनिवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैननास्करोदय गपखानामां गपी प्रसिक कर्यो . For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // इति श्रीप्रदेशिचस्त्रिं समाप्तं // For Private And Personal Use Only