________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चस्त्रिं
प्रदेशी- श्तो महातपस्विवाचंयमेंद्राकालमरणतोऽतीवखिन्नहृदयैर्नविकनागरनिकरैः क्रियमाणं तदुर्ध्वदे.
दिकं विलोक्य स्फटिकवत्स्वबाशयोऽवनीशः संजातसंभ्रमो जातशंको निजसेवकान् पान. जयजी. तचित्तस्तैरुक्तं हे स्वामिन् ! मासोपवासी गवांबुनिधितरणतारणसमर्यो महातपस्वी यो मुनिवरो जा वद्भिः पारणार्थ निमंत्र्यात्रानीतः, स युष्मत्प्रियया सिंधुमत्या केनापि हेतुना समुद्वर्ण्य यैव विष प्रायकटतुंबीफलशाकाहारेण प्रतिलान्नितः, तदशनाशनेनातीवपीडितोऽपि वाचं में दो मनसि मना. गपि कोपसंभावनामकुर्वन्नाराधनापर एकोऽपि पंचत्वमधिगत्यामरालयं जगाम. तेन चातीवखिनहृद या शमी नागरास्तबरीराग्निसंस्कारं कुर्वति. स्वसेवकोक्तमेनं वृत्तांतं निशम्य संजातातीवहदयसंताप पंचानन वात्यंतकोपाटोपोत्कटाननोऽनेकविमंचनपूर्वकं वातग्रथिलीनुतां शृगालीमिव तांदष्टां सिंधुमती राझी स्वदेशानिष्कासयामास. अथैवं नृपेन निष्कासिता सा सिंधुमती स्थाने स्थाने मुनि घातिनीयं महापापिष्टेति जननिकरतीवनिंद्यमाना, निजापवाददुःखेनात्यंत मनसि खिद्यमाना, स्व. कीयायु शेषं पूर्णाकृत्यातीवउ खपरंपराजिव्यातां नरकावनिं जगाम. तत्राधमपरमाधार्मिकविहितामि. तवेदनामनुस्य, कालक्रमेण च ततो निःसृत्य समीरप्रवाहप्रेरितास्वामिकयानपात्रमिव जवांबुधौ चिरं ।
For Private And Personal Use Only