Book Title: Prachin Lekh Sangraha Part 1
Author(s): Vijaydharmsuri, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 196
________________ ભાગ ૧ લે. ૧૨૩ (४२१ ) ॥ संवत् १९२९ वर्षे फागुण सुदि २ शुक्रे ॥ श्रीश्रीवंशे ॥मं० वेला भार्या मांजू पुत्र मं० साविगसुश्रावकेण भार्या मान्ही सुत जूठा सहितेन निजश्रेयोर्य श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीकुंथुनाथवि कारिदं प्रतिष्टि(ष्ठिीतं संघेन ॥श्रीः।। ( ४२२ ) ॥ सं० १५२९ वर्ष फा० व० ३ सोमे प्राग्वाट दो० भोटा भा० मांजू पु० वासण मा० जीविणिनाम्न्या देवर दो० सोढा । कर्मसीसुत गोरा । वीरादियुतया स्वश्रेयसे श्रीधर्मनायवि का० प्र० तपागच्छेश श्रीरत्नशेखरमूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥ठ।। (४२३) ॥ संवत् १५२९ वर्षे येठ(ज्येष्ठ) सु० ८ शुक्रे उशवालज्ञा० ता(ना ?)हिगोत्रे सा० मूल भा० लुणादे द्वि० सुहागदे पु० सा० भाष(ख)र भा० तीली पु., रणधीर ना हमीर हाधीया श्रेयोर्थ श्रीसुवध(विधि)नाथ ब०(वि०) का० प्र० खरतरगच्छे श्रीजिनहर्षसूरिभिः (४२४ ) ॥ सं० १५२९ वर्षे जेष्ट(ज्येष्ठ) व० ६ श्रीश्रीमालज्ञा० दो० सूरा भा० अ—(खू) श्रेयोथै सो० वेला भा० तेजू पुत्रपासाकेन भ्रातृ करणसीयुतेन स्वश्रेयसे श्रीश्रेयांसनायविवं का० प्र० तपागच्छे श्री [ज्ञा] नसागरसूरिभिः घोघावास्तव्य. (૪૧) રાધનપુરના શ્રી શાંતિનાથના મંદિરની ધાતુમૂર્તિને લેખ. (૪૨) ઘેઘાના શ્રીનવખંડા પાર્શ્વનાથના દેરાસરની ધાતુમૂર્તિને લેખ. (૨૩) ઉદયપુરના શોશીતલનાથના મંદિરની ધાતુમૂર્તિને લેખ. (૪૨૪) ધંધાના શ્રીનવખંડા પાર્શ્વનાથના દેરાસરના ધાતુમૂર્તિને લેખ,

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220