Book Title: Prachin Lekh Sangraha Part 1
Author(s): Vijaydharmsuri, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 215
________________ ૧૪૨ પ્રાચીન લેખ સંગ્રહ. ( ४८७ ) ॥ श्री० ॥ ॐ ह्रीँ अ नमः स्वाहा तित्थगरे भगवंते जगजीव वियाणए तिलोयगुरु । जो उ करेइ पमाणं सो उपमाणं सुयघराणं ॥ १ ॥ ण अन्नतित्यपराभवं भवभयाउ निव्विन्नो । गम अडसहस्सेण परिवुडो कत्तिउ सेट्ठी ॥ १ ॥ पव्वइउ मुणिसुव्वयसामिसगामि बारसंगविऊ । बार सुसम परियाउ सोहम्मे सुरवई जाउ ॥ २ ॥ सुग्रिलगिरिंमि सुकोसलेण वग्धीकउवसग्गेण । पत्तं परमं ठाणं कित्तिधरेण वि वरं नाणं ॥ ३ ॥ सुक्कोसलमुनिसुचरियपवित्तसिहरम्मि मुग्रिलगिरिंमि । संपइ चित्तउडख्खे चिरतरबहु वेइ ( ? ) थुनियो || १ || तीर्थेशोऽर्हन् कीर्तिधरः सुकोशलमुनिस्तथा व्याघ्री । सर्वेऽपि संतु सुखदाः श्रीखरतर पुण्यनंदिगणे || कीर्त्तिधर ऋषि मूर्ति. अर्हन् मूर्ति. सुकोशल ऋषि मूर्ति. वाघण ने मुनिनुं चित्र. ( आ चारे मूर्तिओ नीचे आ लेख छे: > 1 ॥ श्री ० ० ॥ संवत् १५४३ वर्षे शाके १४०८ प्र० मार्गशीर्ष बदि १३ तिथौ । गुरुदिने । श्रीचित्रकूट महादुर्गे । श्रीरायमल्लराजेंद्रविजयराज्ये । सकल श्रीसंघेन । सतीर्थ (?) श्रीसुकोशलर्षि प्रतिमा कारिता । प्रतिष्ठिता श्रीखरतरगच्छे श्रीजिनसमुद्रमूरिभिः ॥ (૪૮૭) ચિત્તાઢમઢ, કીર્તિસ્તંભ પાસે ગેામુખકુંડની પાસેના જિનમલ્ટિમાં એક પત્થરની ડાબી બાજુને લેખ.

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220