Book Title: Prachin Lekh Sangraha Part 1
Author(s): Vijaydharmsuri, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 194
________________ १२१ माम यो. ( ४१५) संव० १५२८ वर्षे वेशाख सुदि ३ शनौ श्रीश्रीमाल० श्रे० जगसी भा० जाल्हणदे सु० गेला गांगा देवराज सहित[:] पितृव्य देवसी नि० आत्मश्रे० श्रीकुंथनाथ विंबं का० प्र० पिप्पलगच्छे भ० श्रीविजयदेवमूरिपट्टे श्रीसालिभद्रसूरिभिः ॥ ( ४१६) ___ सं० १५२८ वर्षे वैशाष(ख) विदि(वदि) सोमे श्रीश्रीमालज्ञातीय सं० सामल भार्या वान्ह सुत सं० हासाकेन भार्या वीजू द्वितीय भार्या सहिजलदे सुत समधर कीका युतेन श्रीचंद्रप्रभ-चतुर्विशतिपट्ट[:] कारितः प्र० पिप्पलगच्छे तलवजीय श्रीगुणरत्नमरिपट्टे पू० श्रीगुणसागरसूरिभिः घोघा वास्तव्य श्रीः ( ४१७ ) सं० १५२८ वर्षे माव वदि ५ बुधे श्रीश्रीमालज्ञा० श्रे० नरसिंह भा० रुडी मवकू सुत आना-पांचाभ्यां भार्या धरणू होनू पितृमातृश्रेयोर्थ श्रीवासुपूज्यबिंब का० प्र० श्रीवीरमूरिभिः रोहीसा वास्तव्यः । (૪૧૫) જામનગરના વર્ધમાનશાહના શ્રી શાંતિનાથના દેરાસરની ધાતુમૂર્તિનો લેખ. (૪૧૬) ધંધાના શ્રી ચંદ્રપ્રભુના દેરાસરની ધાતુમૂર્તિને લેખ. (४१७) सायना मारिनी धातुभूतिना बेम.

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220