Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi Author(s): Maheshbhai F Sheth Publisher: Siddhachakra Prakashan View full book textPage 7
________________ દ્વિતીય કુસુમાંજલિ – (નમોડહંત ૦) શાર્દૂલવિક્રિડિત मृतकुम्भाः कलयन्तु रत्नघटता, पीठं पुनर्मेरुता-,मानीतानि जलानि सप्तजलधि-,क्षीराज्यदध्यात्मताम् । बिम्ब पारगतत्वमत्र सकलः, सङ्घः सुराधीशतां, येन स्थादयमुत्तमः सुविहितः, स्नात्रभिषेकोत्सवः ।।२।। ईसुमारली रवी. तृतीय सुभालि - (नमोऽह(०) नाना-सुगन्धि-पुष्पौघ-रजिता चञ्जरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि बिम्बे ।। १ ।। ॐ हाँ ही हूँ हौँ हः परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामि स्वाहा । इसुभालि २वी. ||१ ।। अथ प्रथमं सुवर्णचूर्ण स्नात्रम् । (सोनाना वरण) સુર્વણ મિશ્રિત જળના કળશો લેવા. નમોડહંત ૦ सुपवित्र तीर्थनीरेण, संयुतं गन्धपुष्पसंमिश्रम् । पततुजलं बिम्बोपरि, सहिरण्यं मंत्रपरिपूतम् ।।१।। सुवर्णद्रव्यसंपूर्णं, चूर्णं कुर्यात् सुनिर्मलम् । ततः प्रक्षालनं वार्भिः, पुष्पचन्दनसंयुतैः संगच्छमान-दिव्यश्री-घुसृणधुतिमानिव । बिम्बस्नपयद्वारि-पूरं काञ्चन-चूर्णभृत् ||३|| स्वर्णचूर्णयुतं वारि, स्नात्रकाले करोत्वलम् । तेजोऽद्भुतं नवे बिम्बे, भूरिभूतिं च धार्मिके ||२|| ||४||Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68