Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
View full book text
________________
सुवर्णना यूथी (सोनाना वरण मिश्रित न्हवएाथी ) ऽशो भी 'नमोऽर्हत्. ' पवित्रतीर्थनीरेण, गन्धपुष्पादिसंयुतै: । पतज्जलं विम्बोपरि, हिरण्यं, मन्त्रपूतनम् ।। १ ।। सुवर्णद्रव्यसम्पूर्णं, चूर्णं कुर्यात्सुनिर्मलम् । ततः प्रक्षालनं वार्भिः, पुष्पचन्दनसंयुतैः ।। २ ।। કેટલીક જગ્યાએ નીચેનો માત્ર એકજ શ્લોક પણ બોલાય છે
सुपवित्रतीर्थनीरेण, संयुतं गन्धपुष्पसंमिश्रम् । पततु जलं बिम्बोपरि, सहिरण्यं मन्त्रपरिपूतम् ।। ॐ नमो यः सर्वशरीरास्थिते महाभूते आगच्छ आगच्छ जलं गृहाण गृहाण स्वाहा ।
ॐ ह्रीँ ह्रीँ हूँ ह्रीँ ह्रः परमार्हते परमेश्वराय गन्धपुष्पादि संमिश्रस्वर्ण चूर्ण संयुत जलेन स्नपयामि स्वाहा । અભિષેક કરી તિલક, પુષ્પ ધૂપ-દીપ વગેરે પૂજા કરવી. (એ રીતે દરેક સ્નાત્ર વખતે કરતા રહેવું) ।। द्वितीय (पंचरत्न चूर्ण) स्नात्रम् ।।
(१) भोती, (२), सोनुं, (3) युं, (४) प्रवास जने (प) तांजु. जे पंयरत्न यूर्य मिश्रित शो भी ‘नमोऽर्हत्.’
यन्नामस्मरणादपि श्रुतिवसादप्यक्षरोच्चारतो, यत्पूर्णं प्रतिमा प्रणाम करणात्संदर्शनात्स्पर्शनात् । भव्यानां भवपङ्कहानिरसकृत्स्यात्तस्य किंसत्पयः, स्नात्रेणापि तथा स्वभक्तिवशतो रत्नोत्सवे तत्पुनः ।।१।।
૪૫

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68