Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 18
________________ १४ ।। ८ ।। अथ अष्टमं पत्तञ्जर्यादि द्वितीयाष्टक वर्गस्नात्रम् । ईसुभालि - (नमोऽहत् ०) नाना-सुगन्धि-पुष्पौध-रजिता चचरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि बिम्बे || १ || ॐ हाँ ही हूँ हौँ हू: परमार्हते परमेश्वराय पुप्पाञ्जलिभिरर्चयामि स्वाहा । ईसुभा ि5२वी. पतरी १ मे, २ महामेटी, 3 GE, ४ (डोल, ५ जी२६६, ६ 945, ७ THE, ८ नणीમહાનખી વગેરે દ્વિતીય અષ્ટકવર્ગ ચૂર્ણમિશ્રિત જળના કળશો લઈને ઊભા રહેવું. નમોડહ૦ मेदाद्यौषधिभेदोऽ, परोऽष्टवर्ग : सुमन्त्रपरिपूतः। जिनबिम्बोपरि निपतत्, सिद्धिं विदधातु भव्यजने ।।१।। पतञ्जरी विदारी च, कच्चूरः कच्चूरी नखः । काकोली क्षीरकन्दश्च, मेदाभ्यः स्नपयाम्यहम् |२|| मेदाद्यष्टक-वर्ग-स्नपनं, क्रियतेजनैः प्रभावाम्यम् । लोकोत्कृष्टोमहिमा, बिम्बस्य स्यात् किलेतिधिया मेदाद्यष्टकवर्गस्नपनं, क्रियते प्रभावसिंहस्य । अप्रतिबिम्बं बिम्बे, स्थाप्ये इग्दोषमपहरतु ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्र पतञ्जर्यादि द्वितीयाष्टक-वर्गचूर्णसंयुतेन जलेन स्नपयामि स्वाहा । દરેક બિમ્બને કળશ-અભિષેક કરવો. यंजन पूल : ॐ नमो यः सर्वशरीरावस्थिते पृथिवि पृथु पृथु गन्धं गृहाण गृहाण स्वाहा । ||३|| ||४||

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68