Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
सीयानिव्वासणपव्वं - ९४ / १२-३७
सन्नद्धबद्धकवयं, जन्तं सेणावई पलोएडं । जंपइ जणो महल्ले, कस्स वि अवराहियं जायं ॥२५॥ संपत्तो यखणेणं, परमं विन्नवइ पायवडिओ सो । सामिय! देहाणत्तिं, जा तुज्झ अवट्ठिया हियए ॥ २६ ॥ तं भइ पनाहो, सीयाए डोहलाहिलासाए । दावेहि जिणहराई, सम्मेयाईसु बहुयाई ॥२७॥ अडविं सीहनिणायं, बहुसावयसंकुलं परमघोरं । सीयं मोत्तूण तर्हि, पुणरवि य लहुं नियत्तेहि ॥२८॥ जं आणवेसि सामिय !, भणिऊणं एव निग्गओ सिग्घं । संपत्तो कयविणओ, कयन्तवयणो भणइ सीयं ॥२९॥ सामिणि ! उट्ठेहि लहुं, आरुहसु इमं रहं 'सुनेवच्छं । वन्दसु जिणभवणाई, पुहइयले लोगपुज्जाई ॥३०॥ सेवईण एवं जं जाणई तओ तुट्टा । सिद्धाण नमोक्कारं, काऊण रहं समारूढा ॥३१॥ जं किंचि पमाएणं, दुच्चरियं मे कयं अपुण्णाए । मरिसन्तु तं समत्थं, जिणवरभवणट्ठिया देवा ॥३२॥ आपुच्छिऊण सयलं, सहीयणं परियणं च वइदेही । जंपड़ जिणभवणाई, पणमिय सिग्धं नियत्तामि ॥ ३३ ॥ एत्थन्तरे रहो सो, कयन्तवयणेण चोइओ सिग्घं । चउतुरयसमाउत्तो, वच्चइ मणपवण समवेगो ॥३४॥ अह सुक्कतरुवरत्थं, दित्तं पक्खावलिं विहुणमाणं । दाहिणपासम्मि ठियं, पेच्छइ रिट्टं करयरन्तं ॥३५॥ सूराभिमुही नारी, विमुक्ककेसी बहुं विलवाणी । तं पेच्छइ जणयसुया, अन्नाणि वि दुण्णिमित्ताणि ॥३६॥ निमिसियमेत्तेण रहो, उल्लङ्घइ जोयणं पवणवेगो । सीया वि पेच्छइ महिं, गामा-गर-नगर- पडिपुण्णं ॥३७॥
सन्नद्धबद्धकवचं यान्तं सेनापतिं प्रलोक्य । जल्पति जनो महत् कस्याप्यपराधितं जातम् ॥२५॥ संप्राप्तश्च क्षणेन पद्मं विज्ञापयति पादपतितः सः । स्वामिन्! देह्याज्ञामिति या तवावस्थिता हृदये ||२६|| तं भणति पद्मनाभः सीताया दोहदाभिलाषायाः । दर्शय जिनगृहाणि सम्मेतादिषु बहुकानि ||२७|| अटवीं सिंहनिनादां बहुश्वापदसंकुलां परमघोराम् । सीतां मुक्त्वा तत्र पुनरपि च लघु निवर्तय ॥२८॥ यदाज्ञापयसि स्वामिन् ! भणित्वैर्वं निर्गतः शीघ्रम् । संप्राप्तः कृतविनयः कृतान्तवदनो भणति सीताम् ॥२९॥ स्वामिनि ! उत्तिष्ठ लघु आरुहेमं रथं सुनेपथ्यम् । वन्दस्व जिनभवनानि पृथ्वीतले लोकपूज्यानि ॥३०॥ सेनापतिनैवं यद्भणिता जानकी ततस्तुष्टा । सिद्धेभ्यो नमस्कारं कृत्वा रथं समारूढा ||३१|| यत्किञ्चित्प्रमादेन दुश्चरितं मया कृतमपुण्यया । मृशन्तु तत्समस्तं जिनवरभवनस्थिता देवाः ||३२|| आपृच्छय सकलं सखीजनं परिजनं च वैदेहि । जिनभवनानि प्रणम्य शीघ्रं निवर्तयामि ||३३|| अत्रान्तरे रथ स कृतान्तवदनेन चोदितः शीघ्रम् । चतुस्तुरगसमायुक्तो गच्छति मनः पवनसमवेगः ॥३४॥ अथ शुष्कतरुवरस्थं दीप्तं पक्षावलिं विघूर्णमानम् । दक्षिणपार्श्वे स्थितं पश्यति रिष्टं करकरन्तम् ॥३५॥ सूर्याभिमुखी नारी विमुक्तकेशी बहुं विलप्यमानी । तां पश्यति जनकसुताऽन्यान्यपि दुर्निमित्तानि ॥३६॥ निमेषमात्रेण रथ उल्लङ्घति योजनं पवनवेगः । सीताऽपि पश्यति महीं ग्रामाऽऽकरनगरप्रतिपूर्णाम् ॥३७॥ १. करेहि ने० - प्रत्य० । २. ०या महिलिया तओ मु० । ३. ०णवेगो सो - प्रत्य० । ४. मही, बहुसावयसंकुलं भीमं - मु० ।
I
1
Jain Education International
For Personal & Private Use Only
५८९
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166