Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
| ९९. लवणं-ऽकुसजुज्झपव्वं ।
एवं ते परमगुणं, इस्सरियं पाविया वरकुमारा । बहुपत्थिवपरिकिण्णा, पुण्डरियपुरे परिवसन्ति ॥१॥ तत्तो कयन्तवयणं, परिपुच्छइ नारओ अडविमज्झे । विमणं गवेसमाणं, जणयसुयं उज्झिउद्देसे ॥२॥ सयले य समक्खाए, वित्तन्ते नारओ गओ तुरियं । पुण्डरियपुरं गन्तुं, पेच्छइ लवण-ऽङ्घसे भवणे ॥३॥ संपुज्जिओ पविट्ठो, भणइ तओ नारओ कुमारवरे ।जा राम-लक्खणसिरी, सा तुब्भं हवउ सविसेसा ॥४॥ काऊण समालावं, खणमेक्कं नारओ कुमाराणं । साहेइ य वित्तन्तं, कयन्तवयणाइयं सव्वं ॥५॥ तं नारयस्स वयणं, सुणिऊण लव-ऽङ्घसा परमरुट्ठा । जंपन्ति समरसज्जं, कुणह लहुं साहणं सव्वं ॥६॥ पउमस्सुवरि पयट्टे, पुत्ते दट्टण तत्थ वइदेही । रुवइ ससंभमहियया, दइयस्स गुणे अणुसरन्ती ॥७॥ सीयाए समीवत्थो, सिद्धत्थो भणइ नारयं एत्तो । एस कुडुम्बस्स तुमे, भेओ काउंसमाढत्तो ॥८॥ सिद्धत्थं देवरिसी, भणइ न जाणामि हं इमं कज्जं । नवरं पुण एत्थ गुणो, दीसइ सत्थो तुम होहि ॥९॥
सुणीऊण य रुयमाणिं, जणणि पुच्छन्ति दोण्णि वि कुमारा ।
___ अम्मो ! साहेहि लहुं, केण तुमं एत्थ परिभूया ॥१०॥ सीया भणइ कुमारे, न य केणइ एत्थ रोसिया अहयं । नवरं रुयामि संपइ, तुम्ह पियं सरिय गुणनिलयं ॥११॥
___ ९९. लवणाङ्कुशयुद्धपर्वम् एवं तौ परमगुणमैश्वर्यं प्राप्तौ कुमारवरौ । बहुपार्थिवपरिकीर्णौ पुण्डरिकपुरे परिवसतः ॥१॥ ततः कृतान्तवदनं परिपृच्छति नारदोऽटविमध्ये । विमनसं गवेषन्तं जनकसुतामुज्झितोद्देशे ॥२॥ सकले च समाख्याते वृतान्ते नारदो गतस्त्वरितम् । पुण्डरकपुरं गत्वा पश्यति लवणाङ्कुशौ भवने ॥३॥ संपूजितः प्रविष्टो भणति ततो नारदः कुमारवरौ । या राम-लक्ष्मणश्रीः सा युवां भवतु सविशेषेण ॥४॥ कृत्वा समालापं क्षणमेकं नारदः कुमाराणाम् । कथयति च वृत्तान्तं कृतान्तवदनादिकं सर्वम् ॥५॥ तन्नारदस्य वचनं श्रुत्वा लवणाङ्कुशौ परमरुष्टौ । जल्पतः समरसज्जं कुरुत लघु साधनं सर्वम् ॥६॥ पद्मस्योपरि प्रवृत्तौ पुत्रौ दृष्ट्वा तत्र वैदेही । रोदिति ससंभ्रमहृदया दयितस्य गुणान्ननुस्मरन्ती ।।७।। सीतायाः समीपस्थः सिद्धार्थो भणति नारदमितः । एष कुटुम्बस्य त्वं भेदः कर्तुं समारब्धः ॥८॥ सिद्धार्थं देवर्षि भणति न जानाम्यहमिदं कार्यम् । नवरं पुनरत्र गुणो दृश्यते स्वस्थस्त्वं भव ॥९॥ श्रुत्वा च रुदन्तीं जननीं पृच्छतो द्वावपि कुमारौ । अम्ब ! कथय लघु केन त्वमत्र परिभूता ? ॥१०॥ सीता भणति कुमारौ न च केनचिदत्र रोषिताऽहम् । नवरं रोदिमि संप्रति तव पितरं स्मृत्वा गुणनिलयम् ॥११॥ १. संपूइओ-मु०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166