Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 54
________________ ६१० पउमचरियं धय-चमर-कणय-किंकिणि-विहूसिएसुं रहेसु आरूढा । असि-कणय-चक्क-तोमर-करालकोन्तेसु साहीणा ॥२५॥ अड्डाइएसु पत्ता, दिणेसु ते वज्जजङ्घनरवसहं । सन्नद्धबद्धकवया, हयगयरहजोहपरिकिण्णा ॥२६॥ दट्ठण वज्जजङ्घ, समागयं पिहुनरिन्दसामन्ता । तुरिया जसाहिलासी, अब्भिट्ठा समर सोण्डीरा ॥२७॥ असि-परसु-चक्क-पट्टिस-सएसु पहरन्ति उभयबलजोहा । जुज्झन्ति सवडहुत्ता, अन्नोन्नं चेव घाएन्ता ॥२८॥ एवंविमहम्मि जुज्झे, वट्टन्ते सुहडमुक्कवुक्कारे। लवण-ऽङ्कसा पविट्ठा, चक्का-ऽसि-गयातमन्धारे ॥२९॥ अह ते तुरओज हु)दए, बहुभडमयरे सुसत्थकमलवणे । लीलायन्ति जहिच्छं, समरतलाए कुमारगया ॥३०॥ गेण्हन्ता संधेन्ता, परिमुञ्चन्ता य सरवरे बहुसो । न य दीसन्ति कुमारा, दीसन्ति य रिवुभडा भिन्ना ॥३१॥ निद्दयपहराभिहयं, सयलं लवणकसेहि रिउसेन्नं । भग्गं पिहूण समयं, नज्जइ सीहेहि मयजूहं ॥३२॥ अणुमग्गेण रहवरा, दाउं ते जंपिऊण आढत्ता । अमुणियकुलाण संपइ, मा भज्ज अहिमुहा होह ॥३३॥ हयविहयविप्परद्धं, निययबलं पेच्छिउं पलायन्तं । राया पहू नियत्तो, पडइ कुमाराण चलणेसु ॥३४॥ अह भणइ पिहुनरिन्दो, दुच्चरियं जं कयं पमाएणं । तं खमह मज्झ सव्वं, सोमसहावं मणं काउं ॥३५॥ पुहइपुरसामियं ते, संभासेऊण महुरवयणेहिं । जया पसन्नहियया, समयं चिय वज्जजङ्घणं ॥३६॥ लवणङ्कसेहि समयं, पिहुस्स पीई निरन्तरा जाया ।आणामिया य बहवे, तेहि महन्ता पुहइपाला ॥३७॥ ध्वज-चामर-कनक-किकिणि-विभूषितेषु रथेष्वारुढौ । असि-कनक-चक्र-तोमर-करालकौन्तेषु स्वाधीनौ ।।२५।। अर्धतृतीयैः प्राप्ता दिनैस्ते वज्रजयनरवृषभम् । सन्नद्धबद्धकवचा हयगजरथयोधपरिकीर्णाः ॥२६॥ दृष्ट्वा वज्रजचं समागतं पृथुनरेन्द्रसामन्ताः । त्वरिता यशोभिलाषिणः प्रवृत्ताः समरशौण्डिराः ॥२७।। असि-परशु-चक्र-पट्टिस-शतैः प्रहरन्त्युभयबलयोधाः । युध्यन्तेऽभिमुखा अन्योन्यमेव घातयन्तः ॥२८॥ एवंविधे युद्धे वर्तमाने सुभटमुक्तगर्जारावे । लवणाङ्कुशौ प्रविष्टौ चक्राऽसि-गदातमोऽन्धकारे ॥२९॥ अथ तौ तुरगोदके बहुभटमकरे सुशस्त्रकमलवने । लीलायतो यथेच्छं समरतडागे कुमारगजौ ॥३०॥ गृह्णन्तौ संघन्तौ परिमुञ्चन्तौ च शरवरान् बहुशः । न च दृश्यतः कुमारौ दृश्यन्ते च रिपुभटा भिन्नाः ॥३१॥ निर्दयप्रहाराभिहतं सकलं लवणाकुशाभ्यां रिपुसैन्यम् । भग्नं पृथुना समकं ज्ञायते सिंहै मंगयुथम् ।।३२॥ अनुमार्गेण रथवरौ दत्वा तौ जल्पितुमारब्धौ । अमुणितकुलानां संप्रति मा भञ्जताभिमुखा भवत ॥३३|| हतविहतविपीडितं निजबलं दृष्ट्वा पलायमानम् । राजा पृथु निवृत्तः पतति कुमाराणां चरणेषु ॥३४॥ अथ भणति पृथुनरेन्द्रो दुश्चरितं यत्कृतं प्रमादेन । तत्क्षध्वम् मम सर्वं सौम्यस्वभावं मनः कृत्वा ॥३५॥ पृथिवीपुरस्वामिनं तौ संभाष्य मधुरवचनैः । जातौ प्रसन्नह्रदयौ समकमेव वज्रजङ्येन ॥३६॥ लवणाकुशाभ्यां समकं पृथोः प्रीति निरन्तरा जाता । आनामिताश्च बहवस्ताभ्यां महान्तः पथिवीपालाः ॥३७॥ १. ०यखिखिणिविभूसि०-प्रत्य० । २. जयाहि०-प्रत्य० । ३. रसोडीरा-प्रत्य० । ४. तुरउट्टारे, व०-मु० । Jain Education Interational For Personal & Private Use Only wwwjainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166