Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 143
________________ ५१४ दट्ठूण तं विभूई, कयं नियाणं तु पच्छिमजईणं । 'होमि अहं नन्दसुओ, जइ मे धम्मस्स माहप्पं ॥६४॥ बोहिज्जन्तो वि मुणी, अणियत्तमणो नियाणकयगाहो । मरिऊण य उववन्नो, गब्भम्मि उ इन्दुवयणाए ॥ ६५ ॥ २ भट्टियस्स रन्ना, बहूणि कारावियाणि लिङ्गाणि । पायारनिवसणाई, जायाई रज्जकहणाई ॥ ६६ ॥ जाओ कुमारसीहो, अह सो रइवद्धणो त्ति नामेणं । अमरिन्दरूवसरिसो, रज्जसमिद्धिं समणुपत्तो ॥६७॥ पढमो ति तवं काउं, कालगओ सुखरो समुप्पन्नो । संभरइ कणिट्टं सो, जायं नन्दस्स अङ्गरहं ॥६८॥ तस्स पडिबोहण, चेल्लयरूवेण आगओ सिग्घं । पविसरइ रायभवणं, दिट्ठो रइवद्धणेण तओ ॥६९॥ ओ निविट्टो, कइ रइवद्धणस्स पुव्वभवं । सव्वं सपच्चयगुणं, जं दिट्टं जं च अणुहूयं ॥७०॥ तं सोऊण विबुद्धी, अह सो रइवद्धमो विगयसङ्गो । गिण्हइ जिणवरदिक्खं, देवो वि गओ निययठाणं ॥ ७१ ॥ रवद्धणो वि य तवं, काऊणं कालधम्मसंजुत्तो । पढमामरस्स पासं, गओ य वेमाणिओ जाओ ॥७२॥ तत्तो चुया समाणा, विजए जाया विद्धवरनयरे । एक्कोयरा नरिन्दा, चरिय तवं पत्थिया सग्गं ॥७३॥ तत्तो वि चुया तुब्भे, इन्दइ- घणवाहणा समुप्पन्ना । लङ्काहिवस्स पुत्ता, विज्जा-बल-रूवसंपन्ना ॥७४॥ जा आसि इन्दुवयणा, सा इह मन्दोयरी समुप्पन्ना । जणणी बीयम्मि भवे, जिणसासणभावियमईया ॥७५॥ सुणिऊण परभवं ते, दो वि जणा तिव्वजायसंवेगा । निस्सङ्गा पव्वइया, समयं विज्जाहरभडेहिं ॥ ७६ ॥ धीरो वि भाणुकण्णो, मारीजी चेव खेयरसमिद्धी । अवहत्थिऊण दोण्णि, वि, पव्वइया जायसंवेगा ॥ ७७ ॥ दृष्ट्वा तां विभूतिं कृतं निदानं तु पश्चिमयतिना । भवाम्यहं नन्दसुतो यदि मे धर्मस्य माहात्म्यम् ॥६४॥ बोध्यमानोऽपि मुनिरनिवर्तमना निदानकृतग्राहः । मृत्वा चोत्पन्नो गर्भे त्वेन्दुवदनायाः ॥ ६५ ॥ गर्भस्थितस्य राज्ञा बहुनि कारितानि लिङ्गानि । प्राकारनिवसनानि जातानि राजकथनानि ॥६६॥ जातः कुमारसिंहोऽथ स रतिवर्धन इति नाम्ना । अमरेन्द्ररुपसदृशो राज्यसमृद्धिं समनुप्राप्तः ॥६७॥ प्रथमोऽपि तपः कृत्वा कालगतः सुरवरः समुत्पन्नः । स्मरति कनिष्ठं स जातं नन्दस्याङ्गरुहम् ॥६८॥ तस्य प्रतिबोधनार्थे चेल्लकरुपेनागतः शीघ्रम् । प्रविशति राजभवनं दृष्टो रतिवर्धनेन ततः ॥६९॥ अभ्युत्थितो निविष्टः कथयति रतिवर्धनस्य पूर्वभवम् । सर्वं सप्रत्ययगुणं यद् दृष्टं यच्चानुभूतम् ॥७०॥ तं श्रुत्वा विबुद्धोऽथ स रतिवर्धनो विगतसङ्गः । गृह्णाति जिनवरदीक्षां देवोऽपि गतो निजस्थानम् ॥७१॥ रतिवर्धनोऽपि च तपः कृत्वा कालधर्मसंयुक्तः । प्रथमामरस्य पार्श्वं गतश्च वैमानिको जातः ॥७२॥ ततश्च्युतौ सन्तौ विजये जातौ विबुद्धवरनगरे । एकोदरौ नरेन्द्रौ चरित्वा तपः प्रस्थितौ स्वर्गम् ॥७३॥ ततोऽपि च्युतौ युवामिन्द्रजीत्घनवाहनौ समुत्पन्नौ । लड्काधिपस्य पुत्रौ विद्याबल - रुप संपन्नौ ॥७४॥ याऽऽसीदिन्दुवदना सेह मन्दोदरी समुत्पन्ना । जननी द्वितीये भवे जिनशासनभावितमतिका ॥७५॥ श्रुत्वा परभवं तौ द्वावपि जनौ तीव्रजातसंवेगौ । निसगौ प्रव्रजितौ समकं विद्याधरभटैः ॥ ७६ ॥ धीरोऽपि भानुकर्णो मारीच्येव खेचरसमृद्धिम् । अपहस्त्य द्वावपि प्रव्रजितौ जातसंवेगौ ॥७७॥ I १. होज्ज अहं नन्दिसुओ जइ धम्मस्सऽत्थि माहप्पं मु० । २. नन्दिस्स मु० । ३. खुड्डय० मु० । ४. पव्वइया खायजसा प्रत्य० । Jain Education International पउमचरियं For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202