Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 170
________________ ८१. भुवणालंकारहत्थिसल्लपव्वं तत् सो वरहत्थी, हलहर - नारायणेहि सहिएहिं । अइकढिणदप्पिएहि वि, गहिओ च्चिय सङ्कियमणेहिं ॥ १ ॥ नारायणवय णेणं, नीओ च्चिय मन्तिणेहि निययघरं । संपेसिओ गओ सो, पूयं परिलम्भिओ चेव ॥२॥ दट्ठूण गयं गहियं, समयं विज्जाहरेहि सव्वजणो । पउमस्स लक्खणस्स य, बलमाहप्पं पसंसन्ति ॥३॥ सीयाय विसल्ला विय, भरहो सह पणइणीहि निययाहिं। लक्खणरामा य तओ, कुसुमुज्जाणं समुच्चलिया ॥ ४ ॥ बहुतूरनिणाएणं, जयसद्दुग्घुटुमङ्गलरवेणं । अहिनन्दिया पविट्ठा, राहवभवणं सुरपुराभं ॥५॥ ओयरिय वाहणाणं, उवविट्ठाऽऽहारमण्डवं सव्वे । पडिलाहिऊण साहुं, परियणसहिया तओ जिमिया ॥६॥ ताव य मगहनराहिवळे, सव्वे मंती समागया तत्थ । काऊण सिरपणामं, राहव ! निसुणेहि वयणऽम्हं ॥७॥ जत्तो भूइ सामिय !, खुभिऊणं सो समागओ हत्थी । तत्तो पभूड़ गाढं, झायड़ किं किं पि हियएणं ॥८॥ ऊससिऊण सुदीहं निमीलियच्छो करेण महिवेढं । आहणइ धुणइ सीसं, पुणरवि चिन्तावरो होइ ॥ ९ ॥ 'थुव्वन्तो च्चिय कवलं, न य गेण्हइ निडुरं पि भण्णन्तो । झायइ थम्भनिसण्णो, करेण दसणं च वेढेउं ॥ १०॥ लेप्पमओ इव सुइरं, चिट्ठइ सो अचलियङ्गपच्चङ्गो । किं जीवपरिग्गहिओ, होज्ज न होज्ज ? त्ति संदेहो ॥११॥ ३ ८१. भुवनालङ्कारहस्तिशल्यपर्वम् ततः स वरहस्ती हलधरनारायणैः सहितैः । अतिकठिनदर्पितैरपि गृहीत एव शंकितमनोभिः ॥१॥ नारायणवचनेन नीत एव मन्त्रिभि र्निजगृहम् । संप्रेषितो गज स पूजां प्रतिलाभित एव ॥२॥ दृष्ट्वा गजं गृहीतं समकं विद्याधरैः सर्वजनः । पद्मस्य लक्ष्मणस्य च बलमाहात्म्यं प्रशंसन्ति ॥३॥ सीता च विशल्याऽपि च भरतः सह प्रणयिनिभि र्निजाभिः । लक्ष्मणरामौ च ततः कुसुमोद्यानं समुचच्लिताः ||४|| बहुतूर्यनिनादेन जयशब्दोद्धृष्टमङ्गलरवेण । अभिनन्दिताः प्रविष्टा राघवभवनं सुरपुराभम् ॥५॥ अवतीर्य वाहनेभ्य उपविष्टा आहारमण्डपं सर्वे । प्रतिलाभ्य साधुं परिजनसहितास्ततो जिमिताः ॥६॥ तावच्च मगधनराधिप ! सर्वे मंत्रिणः समागतास्तत्र । कृत्वा शिरः प्रणामं राघव ! निश्रुणु वचनमस्माकम् ॥७॥ यतः प्रभूति स्वामिन् ! क्षुभित्वा स समागतो हस्ती । ततः प्रभूति गाढं ध्यायति किं किमपि हृदयेन ॥८॥ उच्छ्वस्य सुदीर्घं निमिलिताक्षः करेण महीपृष्टम् । आहन्ति धुनाति शीर्षं पुनरपि चिन्तापरो भवति ॥९॥ तूयमान एव कवलं न गृह्णाति निष्ठुरमपि भण्यमानः । ध्यायति स्तम्भनिषण्णः करेण दशने च वेष्टय ॥१०॥ लेप्यमय इव सुचिरं तिष्ठति सोऽचलिताङ्गप्रत्याङ्गः । किं जीवपरिगृहीतो भवेन्न भवेदिति संदेहः ॥११॥ १. ० यणेहिं मंतीहिं करी निओ य नियय०- प्रत्य० । २. ०व ताण तहिं आयया महामती । का० मु० । ३. छुब्धंतो- प्रत्य० । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202