Book Title: Paumchariyam Part 03
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 169
________________ ५४० पउमचरियं दट्टण गयवरं तं, जुवईओ भयपवेविरङ्गीओ । भरहं समासियाओ, आइच्चं चेव रस्सीओ ॥६४॥ भरहाहिमुहं हत्यि, जन्तं दद्रुण नायरो लोगो। हाहाकारमुहरवं, कुणइ महन्तं परियणो य ॥६५॥ अह ते दोण्णि वि समयं, हलहर-नारायणा गयं दर्दू । घेत्तूण समाढत्ता, निम्मज्जियपरियरावेढा ॥६६॥ ताव य भरहनरिन्द, अणिमिसनय णो गओ पलोएउं । सुमरइ अईयजम्मं, पसन्तहियओ सिढिलगत्तो ॥६७॥ तं भणइ भरहसामी, केण तुमं रोसिओ अणज्जेणं । गयवर पसन्नचित्तो, होहि कसायं परिच्चयसु ॥६८॥ सुणिऊण तस्स वयणं, अहिययरं सोमदंसणसहावो । जाओ मयङ्गओ सो, ताहे संभरड सुरजम्मं ॥६९॥ एसो महिड्डिजुत्तो, मित्तो बम्भुत्तरे सुरो पुरा आसि । चविऊण नरवरिन्दो, जाओ बलसत्तिसंपन्नो ॥७०॥ हा कटुं अहयं पुण, निन्दियकम्मो तिरिक्खजोणीसु । कह हत्थि समुप्पन्नो, विवेगरहिओ अकयकारी ॥७१॥ तम्हा करेमि संपइ , कम्मं तं जेण निययदुक्खाई। छेत्तूण देवलोए, भुञ्जामि जहिच्छिए भोगे ॥७२॥ एवं वइक्कन्तभवं सरेउं, जाओ सुसंवेगपरो गइन्दो। चिन्तेइ तं एत्थ करेमि कम्मं, जेणं तु ठाणं विमलं लहे हं॥७३॥ ॥ इइ पउमचरिए तिहुयणालंकारसंखोभविहाणं नाम आसीइमं पव्वं समत्तं ॥ दृष्ट्वा गजवरं तं युवतयो भयवेपमानाङ्ग्यः । भरतं समाश्रिता आदित्यमेव रश्मयः ॥६४।। भरताभिमुखं हस्तिनं यान्तं दृष्ट्वा नागरो लोकः । हाहाकारमुखरवं करोति महान्तं परिजनश्च ॥६५।। अथ तौ द्वावपि समकं हलधर-नारायणौ गजं दृष्ट्वा । ग्रहितुं समारब्धौ निर्मर्जितपरिकरावेष्टौ ॥६६॥ तावच्च भरतनरेन्द्रमनिमिषनयनो गजः प्रलोक्य । स्मरत्यतीतजन्म प्रशांतहृदयः शिथीलगात्रः ॥६७॥ तं भणति भरतस्वामी केन त्वं रोषितोऽनार्येण । गजवर ! प्रसन्नचित्तो भव कषायं परित्यज ॥६८॥ श्रुत्वा तस्य वचनमधिकतरं सौम्यदर्शनस्वभावः । जातो मतङ्गज स तदा स्मरति सुरजन्म ॥६९॥ एष महद्धियुक्तो मित्रो ब्रह्मोत्तरे सुरः पुराऽऽसीत् । च्युत्वा नरवरेन्द्रो जातो बलशक्तिसंपन्नः ॥७०॥ हा कष्टमहं पुनर्निन्दितकर्मातिर्यग्योनिषु । कथं हस्ती समुत्पन्नो विवेकरहितोऽकृतकारी ॥७१॥ तस्मात्करोमि संप्रति कर्म तद्येन निजदुःखानि । छित्वा देवलोके भुनग्मि यथेच्छया भोगान् ॥७२॥ एवं व्यतीक्रान्तभवं स्मृत्वा जातः सुसंवेगपरो गजेन्द्रः । चिन्तयति तदत्र करोमि कर्म येन तु स्थानं विमलं लभेऽहम् ॥७३॥ ॥इति पद्मचरिते त्रिभुवनालङ्कारसंक्षोभविधानं नामासीतितमं पर्वं समाप्तम् ॥ १. हाहारावमु०-मु० । २. ०यणो पलोइउं लग्गो। सु०-प्रत्य० । ३. अनय-प्रत्य०। ४. ०इ, तं कम्मं जेण सव्वदु०-प्रत्य०। ५. एवं अइ०-प्रत्य० । ६. लहेमि-मु०। ७. ०रसंखोहणं-प्रत्य० । Jain Education Intemational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202