Book Title: Nrutyaratna Kosh Part 02
Author(s): Rasiklal C Parikh
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 15
________________ पृ. सं. श्लोक ६६. - ७३. ५ अग्रतलसञ्चरः ६ उद्घट्टितः ७. पाटितः . घटितोत्सेधः ६ घट्टितः १० महितः ११ अप्रगः १२ पाठिणगः १३ पार्श्वगः ७० प्रथमोल्लासे द्वितीयं परीक्षणम् ७०-८२ प्रत्यङ्गानि पञ्चधा स्कन्धी १. लोलितो २ उच्छितो ३ त्रस्तो ७० ७४ ७४ • ७४ ७५ ७५ ४ एकोच्ची ७१.. ८ स्वस्तिक: ६ उद्वेष्टितः १० पृष्ठनुसारी ११ प्राविद्धः १२ कुञ्चितः १३ उत्सारितः १४ सरलः १५ प्रान्दोलितः १६ नम्रः वर्तना १ पताकावर्तना २ अरालवर्तना ३ शुकतुण्डायवर्तना ४ अलपल्लववर्तना ५ खटकामुखवर्तना ६ मकरवर्तना ७ ऊर्ध्ववर्तनिका ८ प्राविद्धवर्तना ९ रेचितवर्तना १० नितम्बवर्तना ११ केशवन्धवर्तना १२ फालवर्तनिका १३ कक्षावर्तना १४ उरोवर्तनिका १५ खङ्गवर्तनिका १६ पद्मवर्तना १७ दण्डधर्तना १८ पल्लववर्तना १९ अर्धमण्डलवर्तना २० घातवर्तनिका २१ ललितवर्तना २२ वलितवर्तना २३ गानवतिता २४ प्रतिवर्तनिका .७१ ७५ ५ कर्णलग्नो "नवविधा ग्रीवा १ समा .. . २ निवृत्ता ३ वलिता ४ रेचिता ५ कुञ्चिता... ६ अञ्चिता . ७ व्यस्त्रा नता .. ६. उन्नता बाहवः .. १ अवस्यिः २ अधोवस्त्र ३ तिर्यक् .. ४ अपविद्धः ५. प्रसारितः । ६ अञ्चितः । ७ मण्डलगतिः १ ভও ७७ ७७. ७७ . ७२ ७७ ७२ ७३: - ७८ पृष्ठम् m ७८

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 249