Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir
View full book text
________________
१०७
नृ०० को०-उल्लास १, परीक्षण ४ इति सरस्वतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरताचार्येण मालवाम्भोधिमाथमन्थमहीधरेण योगिनीप्रसादासादितयोगिनीपुरेण मण्डलदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण अजयमेरुजयाजयविभवेन यवनकुलाकालकालरात्रिरूपेण शाकम्भरीरमणपरिशीलनपरिप्राप्तशाकम्भरीतोषितशाकम्भरीप्रमुखशक्तित्रयेण नागपुरोलनधर्षितनागपुरेण अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेण गूर्जराधीशधीरत्वोन्मूलनप्रचण्डपवनेन श्रीमत्कु- 5 म्भलमेरुनवीननिर्मितपराजितसुमेरुणा श्रीचित्रकूटभौमस्वर्गतयथार्थीकरणचारुतरपथेन मेदपाटसमुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातङ्गपञ्चाननेन प्ररूढपत्रयवनदवदहनदवानलेन प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तण्डेन वैरिवनितावैधव्यदीक्षादानदक्षोदण्डकोदण्डदण्डमण्डिताखण्डभुजादण्डेन भूमण्डलाखण्डलेन श्रीचित्रकूटविभुना अध्युष्टतमनरेश्वरेण गजनरतुरगाधीशराजत्रितयतोडरमल्लेन वेदमार्गस्थापनचतुराननेन 10 याचककल्पनाकल्पद्रुमेण वसुन्धरोद्धरणादिवराहेण परमभागवतेन जगदीश्वरीचरणकिकरण भवानीपतिप्रसादाप्तापसादवरप्रसादेन राजगुर्वादिबिरुदावलीविराजमानेन राजाधिराजमहाराणा-श्रीमोकलेन्द्रनन्दनेन राजाधिराज-श्रीकुम्भकर्णेन विरचिते संगीतराजे षोडशसाहरूयां संगीतमीमांसायां नृत्यरत्नकोशे अङ्गोल्लासे आहार्याभिनयपरीक्षणं चतुर्थ समाप्तम्।' __10: इति सरस्वतीरससमुद्भूतकैरवोद्याननायकेन अभिनवभरताचार्येण मालवांभोधि-15 माथमंथमहीधरेण योगिनीप्रसादासादितयोगिनीपुरेण मण्डलदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण अजयमेरुजयाजयविभवेन यवनकुलाकालकालरात्रिरूपेण शाकंभरीरमणपरिशीलनपरिप्राप्तशाकंभरीतोषितशाकंभरीप्रमुखशक्तित्रयेण नागपुरोलनधर्षितनागपुरेण अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेण गूर्जराधीशधीरत्वोन्मूलनप्रचण्डपवनेन श्रीमकुंभलमेरुनवीननिर्मितपराजितसुमेरुणा श्रीचित्र]कूटभौमवर्गतयथार्थीकरणचारुतरपथेन मेदपाट- 20 समुद्रसंभवरोहिणीरमणेन अरिराजमत्तमातंगयवनेन प्ररूढपत्रयवनवदहनवानलेन प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्र (in a different hand on another page) इति श्रीजगदीशवनदेवनिजगणेन ॥ १॥ जगदीश्वरीकामेश्वरीचरणकिङ्करेण ॥२॥ कामाक्षागिरिविभुना ॥ ३ ॥ अध्युष्टतमनरेश्वरेण ।। ४ ॥ भीष्मपुरजयानीतानेकराज. कन्यारत्नेन ॥ ५ ॥ श्रीपुरमहणसंवर्द्धितयशोभरेण ॥ ६॥ वाटिकाचलग्रहणजनितकीर्ति-25 पुरपराजिताचलनायकेन ॥ ७ ॥ संगमनीरदुर्गोद्धरणोद्धृतसकलमण्डलाधीश्वरेण ॥ ८ ॥ दमनपुरविध्वंसनबंदीकृतयवनीनिचयेन ॥ ९॥ महिषमेरुजयाजेयविभवेन ॥ १० ॥ शाकंभरीरमणपरिशीलनपरिप्राप्तशाकंभरीपरितोषितशाकंभरीप्रमुखशक्तित्रयेण ॥ ११ ॥ अष्टादशगिरिशिखरपरिवारितांजनाद्रिविजयविख्यातवीर्यगर्वेण ॥१२॥ महदंबमातृकापुरो. द्भूलनधर्षितमहोरगपुरेण॥ १३ ॥श्रीवनदेवखामिप्र(?प्रा)सादरचनापरपरमेश्वरेण ॥१४॥ 30 श्रीत्र्यंबकेश्वरसन्निधिकीर्तिस्तंभोन्नतजयस्तंभेन ॥ १५ ॥ श्रीब्रह्मगिरिभौमवर्गतायथार्थीकरणरचितचारुपथेन ॥ १६ ॥ श्रीकामक्षा गिरिनवीननिर्मितिपराजितसुमेरुणा ॥ १७ ॥

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166