Book Title: Nrutyaratna Kosh Part 01
Author(s): Kumbhkarna Nrupati
Publisher: Rajasthan Purattvanveshan Mandir

View full book text
Previous | Next

Page 162
________________ १४० 10 15 20 25 नृ० र० को ० -उल्लास २, परीक्षण ४ समपादं समास्थाय स्थानं हस्तौ निरन्तरौ । ऊर्ध्वकृती प्रसायैवा 'प्यावेष्टयोद्वेष्ट्य च क्षिपेत् ॥ कटीत ततः पादौ क्रमाद्दक्षिणवामकौ । भ्रामयेच्च ततो वामं पुरः पादं प्रसारयेत् ॥ क्रमादेवं नटो भ्रान्त्वा मण्डलभ्रमणं भजेत् । चतुर्दिकं तदा प्रोक्तं समोत्सरितसंज्ञकम् ॥ ॥ इति समोत्सरितम् ॥ ६ ॥ * जनितः स्पन्दितश्चैकदक्षिणश्चरणो भवेत् । वामोserofर्धको भूत्वा क्रमाचाषगतिर्भवेत् ॥ मत्तलिर्भ्रमरश्चैव दक्षिणः शकटास्यताम् । प्राप्य चान्ते चतुर्द्दिकं मण्डलभ्रमणं यदा । तदा नियुद्ध विषयमध्य मण्डलं भवेत् ॥ ॥ इत्यध्यर्धम् ॥ ७ ॥ * पदैर्भूमियुतैः सूचीविद्धाख्यं करणं श्रितैः । सूचीचारीयुतैर्विद्धा प्रयोगैरेलकादिकैः ॥ क्रीडितैः पूर्णभ्रमरै[व] सूचीविद्धाभिस्तथा । पूर्ववत् संप्रयुक्तैश्च तथाक्षिप्तैः पदक्रमैः ॥ दिकचतुष्टयसंयुक्तमण्डलभ्रान्तिसंयुतैः । कटिरेचितकैश्चैवमेलकाक्रीडिताह्रयम् ॥ ॥ इत्येल काक्रीडितम् ॥ ८ ॥ * सूचीदक्षिणपादः स्यात् वामोऽपक्रान्तया युतः । बहुशो दक्षवामौ च भुजङ्गत्रासिताभिधौ । अन्ते च मण्डलभ्रान्तिः पृष्ठकुद्धं तदा भवेत् ॥ ॥ इति पृष्ठकुट्टम् ॥ ९ ॥ * बहुशभाषगतिभिश्वरणैः सकलैर्यदा । मण्डलभ्रमणं कुर्यादन्ते चाषगतं तदा । नियुद्ध विषयं ह्येतत् प्रयुक्तं भरतादिभिः ॥ ॥ इति चाषगतम् ॥ १० ॥ ॥ इति दशभौममण्डलानि ॥ * '1 BO बायावे' । 2 0 इत्येलकाक्रीक्रीडितम् । [ सम २३ २४ २५ २६ 29 २८ २९ ३१ ३२

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166