Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 526
________________ ३७-३८ ] चन्द्रर्षिमहत्तर कृतं सप्ततिकाप्रकरणम् । २३३ " तिर्भवति, अत्र प्रत्येक साधारण-यशः कीर्ति- अयशः कीर्तिपदैश्चत्वारो भङ्गाः । वैक्रियं कुर्वतः पुनदरवायुकायिकस्यैकः, यतस्तस्य साधारण - यशः कीर्ती उदयं नागच्छतः, अन्यच्च वैक्रियव!युकायिकचतुर्विंशतावौदारिकशरीरस्थाने वैक्रियशरीरमिति वक्तव्यम् शेषं तथैव । सर्वसङ्ख्या चतुर्विंशतो पञ्च भङ्गाः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रक्षिप्ते पञ्चविंशतिः, अत्रापि तथैव पञ्च भङ्गाः । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते षड्विंशति, अत्रापि तथैव पञ्च भङ्गाः । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते आतप उद्योतान्यतरस्मिंस्तूदिते पविशतिः, अत्रातपेन प्रत्येक यशः कीर्ति अयशः कीर्तिपदे द्वौ भङ्गौ, साधारणस्यातपोदयाभावात् तदाश्रितो विकल्पौ न भवतः । उद्योतेन प्रत्येक साधारण-यशः कीर्त्ति-अयशः कीर्तिपदैश्चत्वारः । सर्वसङ्ख्यया पविशतावेकादश भङ्गाः । ततः प्राणापानपर्याप्त्या पर्याप्तस्य उच्छ्वाससहितायां पविशतो आतप उद्योतयोरन्यतरस्मिन् प्रक्षिप्ते सप्तविंशतिः, अत्र प्रागिवातपेन द्वौ, उद्योतेन सह चत्वार इति सर्वसङ्ख्यया सप्तविंशतौ षड् भङ्गाः । सर्वे बादरपर्याप्तस्य भङ्गा एकोनत्रिंशत् । सत्तास्थानानि पञ्च तद्यथा - द्विनवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिश्व । इह पञ्चविंशत्युदये षड्विंशत्युदये च प्रत्येकं प्रत्येका- ऽयशः कीर्तिभ्यां य एकैको भङ्गः, च भङ्गावेकविंशतों, ये च वैक्रियबादरवायुकायिकवर्जाश्चतुर्विंशतौ भङ्गाचत्वारस्ते 'सर्वसङ्खयाऽष्टौ पञ्चसत्तास्थानकाः, शेपास्त्वेकविंशतिसङ्ख्याश्चतुः सत्तास्थानकाः तुझी पा- ३०८ " "पण छ पणगं" ति अत्र “विगलिंदिया उ तिन्नि उ" इति सम्बध्यते । विकलेन्द्रियाणां त्रयाणां पञ्च चन्धस्थानानि तद्यथा - त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिः एकोनत्रिंशत् त्रिंशत् । एतान्यपि तिर्यङ् - मनुष्यप्रायोग्याणि तानि च प्रागिव द्रष्टव्यानि । पड् उदयस्थानानि, तद्यथाएकविंशतिः पविशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् । तत्र पर्याप्तद्वीन्द्रियस्यैकविंशतिरियम् - तैजसं कार्मणम् अगुरुलघु स्थिरा ऽस्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्गतिः तिर्यगानुपूर्वी द्वीन्द्रियजातिः सनाम बादरनाम पर्याप्तकनाम दुर्भगम् अनादेयं यशःकीर्ति - अयशः कीत्योरेकतरेति । एषा चैकविंशतिः पर्याप्तद्वीन्द्रियस्यापान्तरालगतौ वर्तमानस्यावसेया, अत्र द्वौ भङ्गौ यशः कीर्ति अयशः कीर्तिभ्याम् । ततः शरीरस्थस्य औदारिकम् औदारिकाङ्गोपाङ्ग' हुण्डसंस्थानं सेवार्तसंहननम् उपघातं प्रत्येकमिति प्रकृतिषट्कं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततः पविशतिर्भवति, अत्रापि तावेव द्वौ भङ्गौ । ततः शरीरपर्याप्त्या पर्यातस्य पराघातेऽप्रशस्तविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः, अत्रापि तावेव द्वौ भङ्गौ । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते एकोनत्रिंशत्, अत्रापि तावेव द्वौ भङ्गौ; अथवा तस्यामेटाविंशतौ उच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत्, अत्रापि तावेव द्वौ भङ्गौ, १ मुद्रि० छा० सर्वेऽपि स० ॥ 30

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602