Book Title: Navya Panch Karmgrantha Tatha Saptatika
Author(s): Devendrasuri, Purvacharya, Malaygirisuri
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
४३-४६] चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् ।
२४५ "छच्चऽपुवम्मि" अपूर्वकरणे चतुरादीनि षट्पर्यन्तानि त्रीण्युदयस्थानानि, तद्यथाचतस्रः पञ्च षट् । तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोमुगलयोरन्यतरद् युगलमित्येतासां चतसृणां प्रकृतीनामुदयोऽपूर्वकरणे ध्रुवः, अत्रेका चतुर्विशतिभेगकानाम् । ततो भये वा जुगुप्सायां वा प्रक्षिप्तायां पञ्चानामुदयः; अत्र द्वे चतुविंशती भङ्गकानाम् । भय-जुगुप्सयोस्तु युगपत् प्रक्षिप्तयोः पण्णामुदयः, अत्रेका भङ्गकानां चतुर्विंशतिः । सर्वसङ्ख्ययाऽपूर्वकरणे चतस्रश्चतुर्विंशतयः ।
अनिवृत्तिबादरे पुनरेको हो वा 'उदयांशो' उदयभेदो उदयस्थाने इत्यर्थः । तत्र चतुर्णा संज्वलनानामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेद इति द्विकोदयः, अत्र त्रिभिर्वदे श्चतुभिः संज्वलनादश भेदाः । ततो वेदोदयव्यवच्छेदे एकोदयः, स च चतुर्विध. अन्धे त्रिविधवन्धे द्विविधबन्धे एकविधवन्धे च प्राप्यते । तत्र यद्यपि प्राक् चतुर्विधवन्धे चत्वारः त्रिविधवन्धे त्रयः द्विविधबन्धे द्वो एकविधवन्धे एक इति दश भङ्गाः प्रतिपादिताः तथाप्यत्र सामान्येन चतुः-त्रि द्वि-एकबन्धापेक्षया चत्वार एव भङ्गा विवक्ष्यन्ते ।।४४।।
____ "एगं सुहमसरागो वेएइ" ति सूक्ष्मसम्परायो चन्धाभावे एक किट्टीकृतसंज्वलनलोभं वेदयते, ततोऽत्रैक एव भङ्गः । एवमेकोदयभङ्गाः सईसङ्ख्यया पञ्च । तथा 'शेषाः' उपरितना उपशान्तमोहादयः सर्वऽप्यवेदकाः ।
'भंगाणं च पमाणं" इत्यादि । अत्र मिथ्यादृष्टयादिपु गुणस्थानकेषु उदयस्थानभङ्गकानां प्रमाणं 'पूर्वोदिष्टेन' पूर्वोक्तेन प्राक 'सामान्यनिर्दिष्टमोहनीयोदयस्थानचिन्ताधिकारोक्तेन प्रकारेण ज्ञातव्यम् ।।४।। ____ सम्प्रति मिथ्यादृष्टयादीनधिकृत्य दशादिष्वेकपर्यवसानेषु उदयस्थानेषु भङ्गसङ्ख्यानिरूप. णार्थमाह
एक्क छडेक्कारेकारसेव एक्कारसेव नव तिन्नि ।
एए चउवीसगया, बार दुगे पंच एक्कम्प्रि ॥४६।। इह दशादीनि चतुरन्तानि उदयस्थानान्यधिकृत्य यथासङ्खयमेकादिसङ्खयापदयोजना कर्तव्या । सा चैवम् -दशोदये एका चतुर्विंशतिः । नवोदये पद-तत्र मिथ्यादृष्टो तिस्रः, सासादने मिश्रेऽविरते च प्रत्येकमेकेका । अष्टोदये एकादश-तत्र मिथ्यादृष्टो अविरते च प्रत्येक तिम्रः तिस्रः, सासादने मिश्रे च प्रत्येक द्वे द्वे, देशविरते चैका । सप्तोदये एकादश-तत्र मिथ्यादृष्टो सासादने मिश्रे प्रमत्तेऽप्रमचे च प्रत्येकमेकेका, अविरते देशविरते च प्रत्येकं तिस्र
१ मुद्रि० मान्येनोक्तमोह। छा० °मान्योक्तमोह ॥

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602