Book Title: Navtattvano Sundar Bodh
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 5
________________ ॥श्री॥ नवतत्त्वबोध । ( अवचूरीसहितः) जीवाऽजीवा पुण्णं पावासवसंवरो अनिजरणा। बंधो मुरको अतहा,नव तत्ताडंति नायव्वा॥१॥ , , Yय, पाप, 2004, १२, निस, १५ અને મેક્ષ, એ નવતત્વ જાણવા યોગ્ય છે. ૧. .. अवचूरी. जयति श्रीमहावीरः श्रेयःश्रीश्रेणिसंश्रयः । सम्यग् जीवादितत्वानामवबोधनिबंधनम् ॥१॥ કલ્યાણ લક્ષ્મીની શ્રેણીના આશ્રયરૂપ અને સમ્યગ જીવાદિ તના બેધના કારણરૂપ એવા શ્રી મહાવીર ભગવત જય પામે છે. ૧ नवतत्वस्य परिमितपरिमाणस्य प्रनूततरार्थस्य अतीवगंनीरार्थस्य मुग्धजनावबोधाय विचारः किंचि दुच्यते ।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 136