SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ॥श्री॥ नवतत्त्वबोध । ( अवचूरीसहितः) जीवाऽजीवा पुण्णं पावासवसंवरो अनिजरणा। बंधो मुरको अतहा,नव तत्ताडंति नायव्वा॥१॥ , , Yय, पाप, 2004, १२, निस, १५ અને મેક્ષ, એ નવતત્વ જાણવા યોગ્ય છે. ૧. .. अवचूरी. जयति श्रीमहावीरः श्रेयःश्रीश्रेणिसंश्रयः । सम्यग् जीवादितत्वानामवबोधनिबंधनम् ॥१॥ કલ્યાણ લક્ષ્મીની શ્રેણીના આશ્રયરૂપ અને સમ્યગ જીવાદિ તના બેધના કારણરૂપ એવા શ્રી મહાવીર ભગવત જય પામે છે. ૧ नवतत्वस्य परिमितपरिमाणस्य प्रनूततरार्थस्य अतीवगंनीरार्थस्य मुग्धजनावबोधाय विचारः किंचि दुच्यते ।
SR No.022337
Book TitleNavtattvano Sundar Bodh
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1904
Total Pages136
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy