Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication

View full book text
Previous | Next

Page 308
________________ ७४ नामाथर्णयसंक्षेपे द्वे तु विप्रेऽथ ना वानप्रस्थो वैखानसे तथा । मधूकवृक्षे वृक्षे च पलाशाख्ये तयोस्तु नप् ॥ ५५३ ॥ प्रसूने वार्धाणसस्तु द्वोः खङ्गमृगे तथा । कृष्णभीवे रक्तशी श्वेतपक्षे विहङ्गमे ॥ ५५४ ।। त्रिवि + त्विन्द्रियक्षीणे श्वेते चाज्ञापतौ पुमान् (१) । व्याघ्रनखं तु क्कीचं स्याद् व्यालायुधमिति श्रुते ॥ १९५ ॥ भेषजे नृनपोन्तु स्याद् व्याघ्रस्य नखरेऽथ ना । एरण्डे व्याघ्रपुच्छ ः स्यात् पुच्छे व्याघ्रस्य पुनपोः ॥ ९९६ ॥ व्यापादना तु न पुमान् वधे द्रोहस्य चिन्तने । बासनीयं तु शण्डे स्यात् कुङ्कुमे भेद्यवत् पुनः ॥ ११७ ॥ ज्ञेयो वासयितव्यादौ वेश्याचार्ये पुनः पुमान् । ज्ञेयो वातसुतोऽत्रापि समासादीनि पूर्ववत् ॥ ११८ ॥ वारिपिण्डस्तु मण्डूके द्वयोः पाषाणगर्भजे । अत्रापि पूर्ववत् सादि द्वे तु वातप्रमीये ॥ ११९ ॥ स्याच्च वातमृगे स्त्री तु वात्यायामथ पक्षिणि । बातगामी द्वयोज्ञेयो वातयायिनि तु त्रिषु ॥ १६० ॥ विश्वम्भरा पृथिव्यां श्री मा तु विष्णौ हुताशने । विश्वरूपो महादेवे वासुदेवे बृहस्पती ॥ १११ ॥ अश्वे त्यासुरे चापि ना त्री तु सुरभावियम् । विधरून खियां भूनि गायत्रायसामनि ॥ ९६२ ॥ त्रिरभ्यासेन गीते (च) * न्यु जे वाचंशतेत् चि (१) । अत्रापि पूर्ववत् सादिज्ञेयं विष्णुपदं पुनः ॥ ९६३ ॥ 1. 'तेः क. च. पाठः २. 'भ्य.' गं. पाट:. 'न्यू वाचं प्रमेत्यृती' इति स्यात् ।

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342