SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ७४ नामाथर्णयसंक्षेपे द्वे तु विप्रेऽथ ना वानप्रस्थो वैखानसे तथा । मधूकवृक्षे वृक्षे च पलाशाख्ये तयोस्तु नप् ॥ ५५३ ॥ प्रसूने वार्धाणसस्तु द्वोः खङ्गमृगे तथा । कृष्णभीवे रक्तशी श्वेतपक्षे विहङ्गमे ॥ ५५४ ।। त्रिवि + त्विन्द्रियक्षीणे श्वेते चाज्ञापतौ पुमान् (१) । व्याघ्रनखं तु क्कीचं स्याद् व्यालायुधमिति श्रुते ॥ १९५ ॥ भेषजे नृनपोन्तु स्याद् व्याघ्रस्य नखरेऽथ ना । एरण्डे व्याघ्रपुच्छ ः स्यात् पुच्छे व्याघ्रस्य पुनपोः ॥ ९९६ ॥ व्यापादना तु न पुमान् वधे द्रोहस्य चिन्तने । बासनीयं तु शण्डे स्यात् कुङ्कुमे भेद्यवत् पुनः ॥ ११७ ॥ ज्ञेयो वासयितव्यादौ वेश्याचार्ये पुनः पुमान् । ज्ञेयो वातसुतोऽत्रापि समासादीनि पूर्ववत् ॥ ११८ ॥ वारिपिण्डस्तु मण्डूके द्वयोः पाषाणगर्भजे । अत्रापि पूर्ववत् सादि द्वे तु वातप्रमीये ॥ ११९ ॥ स्याच्च वातमृगे स्त्री तु वात्यायामथ पक्षिणि । बातगामी द्वयोज्ञेयो वातयायिनि तु त्रिषु ॥ १६० ॥ विश्वम्भरा पृथिव्यां श्री मा तु विष्णौ हुताशने । विश्वरूपो महादेवे वासुदेवे बृहस्पती ॥ १११ ॥ अश्वे त्यासुरे चापि ना त्री तु सुरभावियम् । विधरून खियां भूनि गायत्रायसामनि ॥ ९६२ ॥ त्रिरभ्यासेन गीते (च) * न्यु जे वाचंशतेत् चि (१) । अत्रापि पूर्ववत् सादिज्ञेयं विष्णुपदं पुनः ॥ ९६३ ॥ 1. 'तेः क. च. पाठः २. 'भ्य.' गं. पाट:. 'न्यू वाचं प्रमेत्यृती' इति स्यात् ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy