Book Title: Nanartharnav Sankshep
Author(s): Keshav Swami, Ganpati Shastri
Publisher: Amar Publication
View full book text
________________
७६
नानार्थार्णव संक्षेपे
गुणवादिनि तु त्रि· स्यात् पुमांस्तु स्याद् विकर्तनः । बौना कर्तने तु क्की तत्प्रयुक्तौ तु नो पुमान् ॥ १७६ ॥ विकान्ता हरिद्रायां स्त्री समासादि पूर्ववत् ।
ताक्षः पुनर्देस्यात् कुक्कुटे सादि पूर्ववत् ॥ ९७७ ॥ विभावसुःतु ना सूर्ये चन्द्रे वहौ द्वयोः पुनः । शतपत्रेऽथ गन्धर्वभेदे विश्वावसुः पुमान् ॥ १७८ ॥ शय तु स्त्रियामुक्ता विषघाती पुनर्द्वयोः । आखुजातिविशेषे स्यात् समासादीनि पूर्ववत् ॥ १७९ ॥ वृश्चिकाली स्त्रियामुष्ट्रधूम* इत्यादिभिः पदैः । प्रसिद्ध ओषधीभेदे वृश्चिकालं पुनर्नपि ॥ १८० ॥ वृश्चिकस्य भवेत् पुच्छकण्टके स्त्री तु वेश्मनः । द्वारस्याधःस्थकाष्ठस्य वृकवला च पार्श्वके ॥ ९८९ ॥ अत्रापि पूर्ववत् सादि वृथाजातस्तु ना द्विजे । यज्ञत्यागिनि तत्र त्रिर्निष्फलं जन्म यस्य वै । १८२ ॥ वृषलण्डी पुनः स्त्री स्यात् पिप्पल्यां नृनपोः पुनः । वृषलण्डो वृषस्य स्याद् गूढे । राजियुते दृढे ॥ ९८३ ॥ वृषाकपिस्तु पुंसि स्यादनौं सूर्ये हरे हरौ । सूक्तस्य विहिसोतोरित्यस्य द्रष्टरि चाप्यृषी १८४ ॥ स चेन्द्रपुत्रस्तेनापि दृष्टे सूक्तेऽत्र मन्बते । द्वयोस्तु वृषदंशे श्री गौरीस्वाहासु तु स्त्रियाम् ॥ १८५ ॥ दृषाकपायी स्त्रीलिङ्गा पुनः कस्तूरिकाइये । गन्धद्रव्ये वेधमुख्या ना तु कर्चूरकेऽत्र च ।। १८६ ॥
ङ. पाठ:. २. 'पा' क... पाठः
‘वृश्चिकाल्यामुष्ट्रधूम्रपुच्छिका' (पृ. ५५. लो. १२६ ) इति तु वैजयन्ती । इति स्यात् ।
+ 'गुथे'

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342