Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती
॥१४०॥
400000.00
| लिंयाः, पुनरुक्ताऽसितां द्युतिं ॥ ५५ ॥ सिकताकोमले स्वैरं, तस्याश्वीयेन वेल्लता । कालिंदीपुलि-10
चरित्रम् | नेऽपोहां-चक्रे चंक्रमणक्लमः ॥ ५६ ॥ तत्र मजच्चमूचारु-लोचनास्तनचंदनैः। तत्राप्यार्मि| वद्गंगा-संगेव यमुना बभौ ॥ ५७ ॥ कालिंदोसीकरासार-सारवाही समोरणः । श्रमव्यपगमा|चक्रे, युद्धश्राद्धभुजो भटान् ॥ ५८॥ . ___ अथ पंचालभूपालः, सिंहनादेन रोदसीं । पूरयन्निर्ययौ पुर्या, गुहाया इव केसरी ॥५९॥ सहा- | | नीकमनोकिन्या, सरंगश्चतुरंगया । अरौत्सीदुत्सुको योन्धु, स दुर्द्धर्षः सुदर्शनं ।। ६० ॥ स्वीकृतोच्च-IN रणारंभः, ससंरंभः सुदर्शनः । अतुच्छशौर्यः प्रत्यैच्छ—च्छरभो रभसेन तं ॥ ६१ ॥ शरं धनुषि - संधाय, वधाय तव वैरिणः । सुदर्शनः पुनर्धावन् , प्रत्यषेधि रुमण्वता ॥ ६२ ॥ बभाषे च भटोत्तंस, यदेतद्गगनांगणे । रजः कपोतपोताभ, पूर्वस्यां दिशि दृश्यते ॥ ६३ ॥ तन्मन्येऽनन्यसामान्यौ, सुतौ प्रद्योतभूपतेः । बलैगोपालपालाख्या-वभ्यायातस्तरस्विभिः ॥ ६४ ॥ ततः क्षणं प्रतीक्षस्व, कुमार ॥१४०॥ | स्फारविक्रम । इति तस्मिन् वदत्येव, ध्वजैर्यातं दृशोः पथि ॥ ६५ ॥ ततोऽनलगिरिर्नाम, गजर

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172